Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 64
________________ 47 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 यदमी तप्तत्रपु पाययन्ति एनमिति / " विमर्शोऽवदत्- “चणकपुरवास्तव्यः सुमुखनामा श्रेष्ठी महाधनो स बाल्यादेव स्त्रीकथा-भक्तकथा-देशकथा-राजकथा-लक्षणासु चतसृष्वपि विकथास्वत्यासक्तिमान् वाचाटो लोकैर्दुर्मुख इति धृत-यथार्थनामाऽन्येद्यु पुरनृपे तीव्राभिधे कञ्चिद् रिपुभूपमभिषेणयितुं प्रस्थिते कतिचिद् दिनेषु व्यतीतेषु "अस्मन्नृपस्तु प्रत्यर्थि-नृपेण पराभूतः कुतोऽपि गतः, प्रत्यर्थिसैन्यं चाऽत्रं पुरमोषार्थमायातीति पलायध्वं भो लोका !" इत्यनेन विप्रलपितम् / तत् त्रासात् पुरजनः सर्वोऽपि पलायितः, पुरं शून्यं जातम् / इतश्च सत्वरमेव तीव्रनृपः शत्रु विजित्य जितकाशी पुरमागतो, लोका अपि नृपागमन-मुदिताः पुरमायाताः / क्रमात् नृपेण पुरत्रासकारणे पृष्टे कस्यचित् मुखात् त्रासोत्पादनमूलमेनं दुर्मुखमवेत्य कोपाध्मातेन राज्ञा स्व-सेवकान् प्रत्यादिष्टं- "यदुत भो भटा ! यया जिह्वयाऽनेन दुर्मुखेन विप्रलपितं सा जिह्वा समूलमुन्मूल्यताम् यद्-गलनालादियं प्रवृत्तिर्निर्गता तत्र गलनाले तप्तं त्रपु क्षिप्यतामिति / " " तदेतेः भटाः नृपादेशादस्य विरुद्धभाषणफलमेतदुपदर्शयन्ति तदा प्रकर्ष ऊंचे"विकथासक्तानामविमृष्टभाषण-पराणामियमेवावस्था भवति, अत एव सत्पुरुषाः सर्वजनहित-परिमित-तथ्य-भाषका एव गीयन्तेऽतो हितेच्छुभिर्विकथा वर्जनीयाः / " तदवसरे एकः कश्चिदुज्वलः पुमान् राजमार्ने याति, तं दृष्ट्वा प्रकर्षेण पृष्ट"कोऽयं शुभ्रतनुः पुमान् यातीति ?" विमर्शो जगौ- "वत्स ! अयं रागकेशरिराजस्य भटो हर्षनामा मानवावासपुरवास्तव्यस्य वासवनाम्नो महेभ्यस्य चिरविप्रयुक्त-धनदत्ताभिध-वयस्यसमागममुदितस्य गृहे याति इति गतो हर्षस्तत्र / अथ वासवश्चिरेणागतं धनदत्तं वीक्ष्य हर्षवशात् समालिङ्गयाऽऽसनं दत्त्वा कुशलादिवा" पप्रच्छ, प्रमुदितः सर्वोऽपिगृहर्जनः, एवं वासवः सपिरजनो यावत् महाहर्षवंशो मित्रेण विनोदवार्ती * करोति तावदेको लम्बनकनामा वासवस्य गृहदासो देशान्तरादेत्य म्लानवदनः किञ्चिद् वक्तुमुपचक्रमे / अथं तदैवेकं श्यामपुरुषं वासवगृहं प्रति व्रजन्तं वीक्ष्य प्रकर्षण "कोऽयमिति?" विमर्श प्रति पृष्टं- विमर्शः प्राह- "वत्स ! अयं शोकस्य मित्रं विषादनामा मोहसैनिको वासवगृहं याति / यतोऽस्य वासवस्योपयाचितशतैरेको वर्द्धनमाना पुत्रोऽभूत् / क्रमेण स यौवनं प्राप्तो वाणिज्यार्थं वासवेन वार्यमाणोऽपि बहुधनमादाय देशान्तरं गतस्तत्र च कियन्तं कालं स्थित्वा कोटिशो धनान्यर्जयित्वा महता सार्थेन साकं गृहमागच्छन् क्रूरचौरधाट्या मुषितो, गृहीतं सर्वस्वं लुण्टितश्च सर्वोऽपि सार्थः, गृहीतश्च महेभ्योऽयमिति कृत्वा सपरिजनो वर्द्धनश्चौरैस्तन्मध्यादेको

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146