Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 71
________________ 54 पण्डित श्री हंसरत्नविरचिते निर्वाहेऽहङ्कर्वते व्रतमालिन्यं जुगुप्सन्ति, हृषीककितवान् वञ्चयन्ते, तपः-करणादिषु लुभ्यन्ति, वैयावृत्त्यादौ समुत्सहन्ते, परोपकारं कृत्वा कृत्वाऽपि न तुष्यन्ति, प्रमादचौरान् निजन्ति, भवभ्रमणाद् बिभ्यन्ति, दुष्टाचरिते शोकं प्रयान्ति, निजदुष्कृतं निराकुर्वते, जिनाज्ञारूपां स्त्रियं बहु मन्यन्ते, इत्यादि चेष्टितैर्मोहादि-सद्भावः स्फुट एव दृश्यते तत्कथमेते मोहादिध्वंसका इत्युच्यन्ते / " विमर्शः प्राह- "वत्स ! सत्यं तदेतत्, परं मोहादयस्तु प्रशस्ताऽप्रशस्तभेदाद् द्विधाः सन्ति, तत्राऽप्रशस्ता: कर्मपरिणामपक्षपातिनस्ते मिथ्यात्विषु भवन्ति, ये च प्रशस्तास्ते चारित्रधर्मपक्षपातिनो जैनेषु भवन्ति / " चारित्रधर्मनृपस्वरूपम् ___ एवं विविध-वार्तापराभ्यां ताभ्यां ददृशे पुरतश्चित्तसमाधानमण्डपे निःस्पृहतावेद्यां जीवपराक्रमाख्य-विष्टरनिविष्टो दान-शील-तपो-भाव-रूप-मुखचतुष्टयकलितश्चारित्रधर्मनृपः / अथ तद्-दर्शन-मुदितं प्रकर्ष विमर्शः प्राह- "वत्स ! पश्यैष चारित्रधर्मनृपो मुखचतुष्केण धर्ममार्गमुपदिशति / तद्यथा-प्रथममुखेन जनान् अभयसुपात्र-विषयं दानं दापयति, अनुकम्पादि-दानमपि न निषिध्यति / भू-कन्या-मधुलवण-रथाऽश्वादि-महारम्भकरदानं तु निषिध्यति / द्वितीयमुखेन चाऽष्टादश-सहस्रशीलाङ्गभेदकलितं शीलपालनमादिशति / तृतीयमुखेन द्वादशधा निराशंसं तपः कारयति, पञ्चाऽग्निसाधन-माघस्नानादि-लौकिकं दुष्टतपस्तु निषिध्यति / चतुर्थमुखेनाऽनित्यादि-द्वादशभावनाः समादिशति / चारित्रधर्मनृपपरिवार: - अस्य च चारित्रधर्मस्य यत्-किञ्चिदेकैकमपि मण्डपवेदिका-सिंहासनादिवस्तु तादृक् प्रभावं यदनुभावात् मोहादयो हतप्रभावा दूरत एव नश्यन्ति / पुनः पश्य प्रकर्ष! एषा नृपाभ्यण स्थिताऽतिसुन्दराऽङ्गी विरतिनाम्नी पट्टराज्ञी। इयमेव प्राणिनां मुक्तिदात्री। तथा एते राज्ञः पुरः पञ्च पुरुषास्ते सामायिक-छेदोपस्थापनीय-परिहार-विशुद्धिसूक्ष्मसम्पराय-यथाख्यातनामानो राज्ञोऽङ्गभूता वयस्याः / एते प्राणिनः पापात् निवर्त्तयन्ति / तथा एतानि दश-मानुषाणि राज्ञः परिकरभूतानि, तत्र प्रथमं क्षमा, द्वितीयं आर्जवं, तृतीयं मार्दवं, चतुर्थं मुक्तिः, पञ्चमं तपः, तस्य पुनादश-मानुषाणि परिवारभूतानि। तत्राऽनशनोनोदरिता-वृत्तिसक्षेप-रसत्याग-कायक्लेश-संलीनताख्यानि षट् बाह्यसञकानि, प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-कायोत्सर्गाभिधानि षट् आभ्यन्तर-सञ्ज्ञकानि / एभिर्वृतस्य तपसो माहात्म्यात् साधवः कर्मपरिणामनृपं

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146