Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 45 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 दर्विध-प्रायोऽपि स्वाङ्ग-विभूषापूर्वकं मोदक-ताम्बुलादि लात्वा क्व गच्छन् भविष्यतीति?" विमर्शः प्राह- "शृणु वत्स! अयं समुद्रदत्तेभ्य सुतो रमण नामा एतनगरवास्तव्यो गणिका-व्यसना-धीनतया निष्ठापित सकलपितृधनो दास्यकर्मभिर्लोकगृहेष्वाजीविकां विधत्ते / अद्य तु कुतश्चित् किञ्चिद् द्रव्यलेशमवाप्य तद्व्ययेनाऽङ्गविभूषादि-पूर्वकं मदनमञ्जर्याः पण्ययोषितः सुतायाः कुन्दलतायाः पार्श्वे याति / प्रागपि तयैवाऽस्य पितृसत्कमसङ्ख्यं धनं निष्ठापितं, तदनु निर्धनं शबप्रायं मत्वा गृहादेनं निरकासयत्, तथाप्यद्याऽयं भोगतृष्णया विवशी-कृतः कामदेव घातितः पुनस्तत्र याति, पश्याव आवामप्येतत् कौतुकमिति / तमनुगतौ विमर्श-प्रकर्षावपि गणिकालयम् / .. अत्रान्तरे नक्रमोटन-पूर्वकं प्रकर्षः प्राह- "अहह ! कोऽयं महान् दुर्गन्धः समुच्छलति?'' विमर्शः प्राह-"वत्स! किं न पश्यसि विष्टापिठर्या एतस्या गणिकायाः शरीरोत्थोऽयं दुर्गन्धः यत एता अमेध्यपूर्णभस्त्रा-प्राया द्वादशरन्ध्रनिर्यन्मल-मूत्राद्याविला: कृमि-वसा-मांसा-ऽस्थि-श्लेष्माप्रभृत्यशुचिवस्तु-व्याप्तान्तराः कृत्रिमगन्ध-पुष्पादिसंस्कारैः क्षणरम्यां शोभामुत्पाद्य कामान्धीकृतजनान् मोहयन्ति / " इत्याकर्ण्य प्रकर्षः प्राह- "अहो ! सोढुमशक्योऽस्या दुर्गन्धः / यावो बहिरिति" कृत्वा निर्गत्य स्थितौ बहिरे विलोकयतः / / अथ रमणो गतो गृहान्तदृष्टा मदनमञ्जरी / अथ तया तमायान्तं वीक्ष्य किञ्चिच्च सम्भोगं लक्षयित्वा सादरं कपटवाक्यं बभाषे- "अहो ! सुभग ! त्वद् गमनदिना• दारभ्य मत्सुता कुन्दलतिका त्वविरहेण जलाद् दूरीकृता सफरीवाऽत्यन्तं ताम्यति" इत्यादि वचोभिः कपटरागमुपदर्य पुनराह- "साम्प्रतं राजपुत्रः चण्डाभिधोऽत्राऽऽयास्यति ततो मुहूर्त्तमात्रं निलीय तिष्ठतु भवानिति" यावद् वदति तावद् उपागतश्चण्डस्तद्दर्शनादेव प्रविष्टो रमणस्याऽङ्गे भयनामा मोहसैनिकः। अथ दृष्टमात्रात् सञ्जातकोपेन. चण्डेन छुरिकया कर्ण-नाशाच्छेदं कृत्वा चक्षुषा काणीकृत्य पादप्रहारादिभिर्भृशमाहत्य पण्ययोषिद्भ्यां नाना विकत्थनपराभ्यामुपहस्यमानो गृहात् निष्कासितो रमणस्तत्राऽपि चण्डस्य भटैर्गाढं यष्टि-मुष्ट्यादिभिः प्रहतः पञ्चत्वं प्रपेदे / इति तद् वृत्तान्तं विलोक्य विमर्श आह- "पश्य प्रकर्ष ! वारयोषितां कौटिल्यं कपटपाण्डित्यं च, पश्य च कामदेवस्य शक्तिं, पश्य गणिकासत्कानां दुष्टोदर्कम्, अत एव सत्पुरुषैः जाति-शील-धन-लजादि-रिरक्षिषयाऽनेकाऽनर्थपूरप्रवाहिन्यः पण्ययोषितो दूरत एव परिहर्त्तव्याः" पुनर्विमर्शो जगौ- "वत्स ! अनन्तानन्तकौतुकमयं
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/17bdf066136fadc4bedb3eb794268f2d7203ccab850924f658ecc94dcb42f34d.jpg)
Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146