Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 61
________________ 44 पण्डित श्री हंसरलविरचिते तत्र चैको महेभ्यो हट्टे निविष्टोऽस्ति, तस्य पुरतो बहवो वणिकपत्रा लेखनतोलन-क्रय-विक्रयादिवाणिज्यं . कुर्वन्ति / नानामणि-रत्न-स्वर्ण-रूपाद्युच्चयाः पतिताः सन्ति। अथ तं दृष्ट्वा प्रकर्षो विमर्श जगौ- "मातुल! किमयं वणिक् प्रणतिकारिणोऽपि नरान् कटाक्षेणाऽपि नाऽवलोकते ? स्तुतिपरान् याचमानान् वा किं चिरेणाऽपि न प्रतिवक्ति, न शृणोत्यपि, नोर्ध्वं विलोकतेऽपि / ' विमर्शः प्राह- "वत्स! एतस्याऽङ्गे मिथ्याभिमानस्य भ्राता धनगाभिधः प्रविष्टोऽस्ति तद्वशा-दस्येदृशी दुरवस्था जाताऽस्ति / परमयं धनादिकं क्षणक्षयीति न जानाति / " इति यावत् तौ वार्तां कुरुतस्तावत् रागकेशरिनृपसुतोऽनन्तानुबन्धि-लोभः तस्याऽङ्के प्रविष्टः, अत्रान्तरे कश्चिद् भुजङ्गो रहसि तं श्रेष्ठिनमाकार्य बहुमूल्यं रत्नखचित-मुकुटमदर्शयत्, श्रेष्ठ्यपि स्तेनाऽऽहृतं विज्ञाय लोभवशात् किञ्चित् स्वल्पमूल्यं तस्य दत्त्वा मुकुटं जग्राह, गतो भुजङ्गः, क्षणाद् बिभीषणनृपस्य सैन्यं भुजङ्गस्य पदानुसारेण तत्राऽऽगतं, धृतो भटैः श्रेष्ठी समुकुटः, लुण्टितं च सर्वं तस्य धनसुवर्णाद्यं, विडम्बितश्चाऽसौ सर्वजनसमक्षं खरारोपादि-विविध-विडम्बनाभिः / .. समृद्धि-स्थिरतोपायाः अथैतवदलोक्याऽऽश्चर्याकुलमनाः प्रकर्षों बभाषे- "मातुल ! किमेतदिन्द्रजालविलसितं ? किं वा स्वप्नोऽयं ? क्षणमात्रादस्यैवंविधर्द्धिविस्तरः कथं व्यलीयत ?" विमर्शः प्राह- "इयं गतिरेव सदा धन-वैभवादीनाम्, अत एव सत्पुरुषा धनगर्वं न कुर्वते / धनलोभिन: पुरुषाः अकार्यशतै-र्नीचजनसेवनैर्दुष्करोपायसहस्रैः कृच्छ्रेण धनान्यर्जयन्ति, परं तानि शारदाभ्रपटलानीव तेषां पश्यतांमेव कुतोऽपि यान्ति / अत्र प्रकर्षो जगाद मातुल ! स्वभावचपलमेतद् धनं कथमपि स्थिरीभवति ?" तदा विमर्शः स्माह- "शृणु वत्स ! धन स्थैर्योपायान्, यः किल न्यायार्जितं धनं लब्ध्वा शुद्धाचारैः प्रवर्त्तते, दीनानाथादिजनाननुकम्पते, परपीडां न कुरुते, स्वशक्त्या चोपकुरुते, चित्तं वशीकुरुते, सुक्षेत्रेषु धनं व्यापारयति धनमूछौँ न विधत्ते इत्याद्युपाय- परस्य तस्य पुंसः पुण्यानुबन्धिपुण्य निगडितं धनं स्थिरीस्यात् / वेश्याऽऽसक्तानां दुर्दशा इत्थं नाना वार्ता-विनोदपराभ्यां ताभ्यां तदवसरे कश्चिद् युवा दरिद्रः परिहितमलिम्लुचशटितप्रायांऽशुकः किञ्चिद्-द्रव्यव्ययेन चतुष्पथमध्याद् मोदक-ताम्बूलादि गृहीत्वा किञ्चित् निष्क्रयेण रजकगृहाद् विशदवासांसि परिधाय सुरभितैल-पुष्पादिभि: स्वाङ्गं विभूष्य क्वापि व्रजन् ददृशे तमालोक्य प्रकर्शः पप्रच्छ मातुल! कोऽयं

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146