Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 59
________________ पण्डित श्री हंसरत्नविरचिते मानवावासपुरे मोहसाम्राज्यम् / / किञ्च मोहराजादयोऽप्यन्तरान्तरा समभ्येत्य स्व-स्व-व्यापारं कुर्वन्ति, परं ते योगशक्तिभाजः सन्ति, ततो न साक्षाद् दृश्यन्ते / अहं तु विमलालोकाख्य-योगाञ्जनशक्त्या सर्वानपि तान् पश्यामि / तवाऽपि तद्-दर्शनस्य चेत् कौतुकं, तद् गृहाण त्वमपि इदं योगाञ्जनमित्युक्त्वा विमर्शेनाऽञ्जिते तेनाञ्जनेन प्रकर्षस्य चक्षुषी / अथ तदनुभावाद् व्यलोकयदसौ सर्वं यथोक्तस्वरूपं, जगाद च सविस्मयं- "मातुल ! महत्कौतुकमिदं त्वया मे दर्शितमिति / " पुनः विमर्शः प्राह- "किमेतद् वत्स ! कौतुकं ? इतोऽप्यग्रे भवचक्रनगरे महत्कौतुकं द्रक्ष्यते / " पुनः प्रकर्षः प्राह- "मातुल! अत्र वसन्तोत्सवे मानवावासस्य राज्यं कामदेवस्य दत्त्वा मोहराजस्तु तत् परिच्छदीभूय प्रस्तावे व्यापारं कुर्वन् दृश्यते / तथा रागकेशरि-विषयाभिलाषभोगतृष्णादयोऽपि स्वस्वव्यापारासक्ता विलोक्यन्ते / परं द्वेषगजेन्द्र-शोकादयस्तु न दृश्यन्ते, तत्कथमिति?" तदा विमर्शोऽवोचत्- "वत्स ! द्वेष-गजेन्द्रादयोऽप्यत्रैव सन्ति, परं साम्प्रतं निलीय स्थिताः सन्ति, स्वावसरे प्रकटीभविष्यन्ति / " पुनः प्रकर्षणोक्तं"किमेते मोहादयोऽत्राऽऽयाताः सन्ति तर्हि चित्तवृत्त्यटवी शून्या भविष्यति ! / विमर्शः स्माह एते मोहराजादयस्तु कामरूपाः सन्ति / इच्छा-वशादनन्तरूपा भवन्ति, तदेते यथाऽत्राऽपि सन्ति तथा तत्राऽपि सन्ति / मद्य-परदारगमनकारणेन महाविनाशः / अथाऽत्रान्तरे वसन्तोत्सवायातो लोलाक्षनपो हस्तिस्कन्धादवरुह्य चण्डिकायतनमध्ये प्रविश्य मद्यादिभिश्चण्डिकां सन्तर्प्य, ततः पानगोष्ठ्यामागत्य सपरिजनो निविष्टस्तत्र कनकचषकेषु मद्यमापूर्याऽऽपूर्य पातुं, परिजनं पाययितुं च प्रवृत्तस्ततः सर्वेऽपि ते लोलाक्षादयः प्रचुरासव-पान-परवशा यावद् विविधं विचेष्टमानाः सन्ति, तावद् लोलाक्षस्याऽनुजो रिपुकम्पनः मददर्पविकल स्तत्रमण्डल्यां स्वप्रियां रतिललितां नर्तयितुं लग्नः / साऽपि मदौद्धत्यात् विगलित-त्रपा-निगडा ज्येष्ठस्य परिजनादीनां च लज्जामवगण्य यावन्नरीनति तावद् रिपुकम्पनस्त्वतिमहामोहावेशाद् उद्वमन् . निश्चेष्टीभूय भुवि लुलोठ / अन्योऽपि सर्वः परिजनो मदक्षीबतया निश्चेष्टः पतितोऽस्ति, तदवसरे लोलाक्षनृपस्तां रतिललितां मदोद्धतां घूर्णमानलोचनां त्रस्तोत्तरीयां स्खलत्पदन्यासां नृत्यन्तीमवलोक्य भोगतृष्णया विवशीभूतस्तां ग्रहितुमुत्थितस्तावत् सा ज्येष्ठस्य दुरभिप्रायं मत्वा नष्टा, लोलाक्षेण च पश्चादापतत्य वस्त्राञ्चले धृता, पुनः सा तद्-हस्तमाच्छोट्य चण्डिकायतनं प्रविश्य चण्डिका-पृष्ठे निलीय स्थिता /

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146