Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 58
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 नानाभवजन्तुनाटकानि पश्यन् सुखमास्ते / कर्मपरिणामस्तु जन्तूनां यथा कष्टं ददाति तथाऽन्तराऽन्तरा सुखलवमपि ददाति मोहराजस्तु केवलं दुःखप्रद एव / तथा कर्मपरिणामराजेन मोहराजस्य राजसचित्त-तामसचित्ताभिधे द्वे नगरे भुक्त्यां दत्ते स्तः। एतेषा-मान्तरङ्गपुराणां चित्तवृत्त्यटव्याश्च राजा तु प्राग् भवजन्तुरेव / आभ्यां तु प्रबलीभूय प्रसह्य भवजन्तुं स्वराज्याद् दूरे व्यपास्यैतद् राज्यं स्वायत्तीकृतमस्ति, न पुनः पर्यायागतं, न चाऽधुनैवाभ्यां राज्यं गृहीतमस्ति किञ्चाऽनन्ताऽनन्तः कालोऽतिक्रान्तः तत्प्रमितिं केवल्येव वेत्ति इति, ततः कर्म-परिणामनृपः सर्वोपरिवर्ती, मोहराजस्तु तत् सेनामादाय लोकान् विजित्य राज्यं वर्धयति / " इत्यादि-वार्ता-विनोदेनाऽज्ञातमार्गलङ्घनश्रमौ तौ मातुल-भागिनेयौ वेगाद् भवचक्रपुरं प्राप्तौ / वसन्तर्तुवर्णनम्, जननां मोहाधीनता / इतश्च कामदेवस्य वयस्यो वसन्त नामा सोऽपि तत्राऽऽगतः / अथ तत्रोद्यानेषु नवकिशलय-प्रसून-पुञ्ज-सुषमातिसुन्दरास्तरवः वातोत्कम्पित कुसुमस्तबकभरावनम्राः प्रतानिन्यः उन्मद-पिक-निकर-कुहूकारमुखरितोद्यान-भूमयः, अमन्दमकरन्दास्वाद मोदमत्तालिमाला-झङ्कार-रवाभिरामाश्चाऽऽरामा युगपद्-वसन्तराजस्यैकातपत्रतामाचख्युः / इत्थमुद्यान-शोभां निरीक्ष्य विमर्शः प्रकर्षं प्रत्याह- "तात! पश्यावोऽत्र वनशोभामिति / ' पश्यद्भ्यां ताभ्यां तत्र वने स्थाने स्थाने निबद्धपानगोष्ठिकाः केचित्, केचिच्च पीतमद्याः, केचिच्च मदक्षीबतया भुवि लुठन्तः, केंचिच्च प्रियामाश्लिष्य गायन्त, इत्थं प्रतिमण्डपं प्रतिकुझं विविधं विचेष्टमाना: पौरगणा व्यलोक्यन्त / ... -: अत्रान्तरे महर्द्धि-विस्तरेण वाद्यमानै- नाऽऽतोद्यनादैर्दिशो मुखरयन् चतुरङ्गसेनाभिवृत्तो धृतातपत्र चामरादि-राजचिह्नस्तत्रत्यो लोलाक्षनामा बाह्यराट्वसन्तोत्सवार्थमागतस्तमायान्तं वीक्ष्य विमर्श आह-"प्रकर्ष! पश्यैषां महामोह-रागकेशरि-विषयाभिलाष-भोगतृष्णा-कामदेवादिवशंवदानां जनानां जडत्वं वैकल्यमकार्यकारित्वं च।" .. अथ तदालोक्य प्रकर्षः स्माह- "मातुल ! कथमेते मोहादि-वशंवदा उन्मत्तीभूय विचेष्टन्ते?" विमर्शो वक्ति- "शृणु प्रकर्ष! कर्मपरिणामराजस्य पत्नी कालपरिणतिदेवी, तस्या हिम-शिशिर-वसन्स-ग्रीष्म-प्रावृट-शरन्नामानः षट्-सुभटाः सन्ति, ते च यथाक्रमं देव्या नियोगं लब्ध्वा भवचक्रपुरस्य मानवावासाख्यान्तरपुरे समागत्य स्ववारकावधि स्वाज्ञां प्रवर्त्तयन्ति / यदा च वसन्तस्य वारको भवति तदा मोहराजोऽपि वसन्तप्रियमित्रं कामदेवं स्वप्रतापवृद्धयर्थं तत्र नियोजयति इति, तदद्या-ऽपि वसन्तावसरे कामराजेनाऽऽगत्य सर्वोऽप्ययं जनो विजित्य मोहादि-वशंवदः कृतोऽस्ति / "

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146