Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 56
________________ 39 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 नन्तकुलादिषु प्राणिनो नियोजयति। तथा दान-भोगोपभोग-लाभ-वीर्यान्त-रायाभिधैः पञ्चभिर्भटैर्युतः सप्तमोऽन्तरायकर्मराट् जीवानां दानभोगादि-प्राप्तिं रुणद्धि / _एते सप्ताऽपि राजानो मोहराजस्य कुटुम्बिनस्तथापि मोहराजाज्ञावशंवदाः सन्तो नानाविपाकैः संसारिसत्त्वान् विडम्बयन्ति / यदा च सामान्यदृष्ट्या विलोक्यन्ते तदात्वेतेसप्तैव दृश्यन्ते भटपरिकरस्तु नाऽवभासते / यदा तु विशेषमपेक्ष्य विलोक्यन्ते तदा तु एतेषां भटा एव विलोक्यन्ते न चैते दृश्यन्ते, अत एवाऽनेकान्तमतं सिद्धान्त इति जिनैरुपदिश्यते, यतः समुदायमात्रं सामान्य-विशेषप्रकाराभ्यां कथञ्चिद्भिन्नं कथञ्चिदभिन्नं च स्यात्, यथा तन्तूनां पृथक् पृथगुपादाने पटस्याभाव एव स्यात् तथा सम्पूर्णपटापेक्षया तन्तवोऽपि नोपलभ्यन्ते / यथा च एकैकस्य वृक्षस्योपादाने वनाभावः, सामान्येन वनग्रहणे पृथग् वृक्षाभावः, तथा कर्मणां मूलप्रकृत्युपादाने उत्तरप्रकृतयो भिन्ना नोपलभ्यन्ते, उत्तरप्रकृतिविवक्षायां तु मूलप्रकृतेर्नोपलम्भः / इत्थं सामान्य-विशेषभेद द्वयोपादाने सर्वं समञ्जसम् / पुनर्विमर्श आह- "एतेषु सप्तसु तृतीय-चतुर्थ-पञ्चम-षष्ठा एते चत्वारस्तु केषाञ्चिद् दुःखप्रदाः केषाञ्चिच्च किञ्चित् सुखप्रदा अपि / यथा शरीरादियोगाद् व्याधादयो हिंसां कुर्वन्ति, तथा साधुजनश्च जीवरक्षां करोति / प्रथमद्वितीय-सप्तमास्तु संपरिकराः सर्वजीवाना-मप्येकान्तदुःखप्रदा एव / मोहभटस्य जेतारः दुर्लभाः / - "इत्यादि-विमर्श-वार्ताः समाकर्ण्य प्रकर्षः प्राह- "मातुल ! सम्भवति कश्चित् भवजन्तुरीदृशो यमुपद्रोतुं समस्तमपीदं मोहसैन्यं न प्रभवति ?' विमर्श आह“सम्भवत्येव तात ! ये केचिद् भव्यसत्त्वाः सुनिर्मलमनसोऽनादि-निधनभव-समुद्रस्वरूपमवगम्य, दुःष्पापां धर्मचतुरङ्गीं प्राप्य, धीरतमाः सद्भूतभावनावशाद् अप्रमत्ततया प्रवर्त्तन्ते, तान् प्रति महामोहः सपरिजनोऽप्यकिञ्चित्कर एव स्यात् / तथा च जलबुद्बुदप्रायमायुः, क्षणभङ्गुरं च देहस्वरूपं, सन्ध्यारागप्रायं यौवनम्, आपातरम्यं विपाकदारुणं किम्पाकफलतुल्यं विषयसुखं, परिजनसङ्गमं च पक्षिसङ्गमतुल्यं विज्ञाय जीवितव्यादिषु योऽनित्यत्वं विभावयति तस्मिन् मोहनृपस्य महामूढतायाश्च रागद्वेषादीनां शोक-भय-हास्यादीनां वा बलं न स्फुरति / तथा जिनोक्तमार्ग-प्रतिपत्त्या यः स्वात्मानं विशदीकुरुते तस्मिन् मिथ्यात्वाऽमात्यस्य तत्प्रियायाः कुदृष्टेश्च न शक्तिप्रचार: स्यात् / यश्चाऽमेध्य-मूत्र-वशा-मांसादि-बीभत्सं देहं मत्वाऽशुचिभावनाभावितं मनो धत्ते, ततः सपत्नीकोऽपि पञ्चेषु श्चयूतेषु र्दूरत एव तिष्ठति / यः पुनर्निखिलाऽम्भोधिजलैरपि मलमूत्रोद्भवः स्वभावाऽशुचिदेहः कथं शुद्धयतीत्यादि

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146