Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 40. पण्डित श्री हंसरत्नविरचिते भावयति स जुगुप्सां क्षणार्धाद् दिगन्ते क्षिपति / तथा यः किल ज्ञानभक्त्या पञ्चविधस्वाध्यायादि-ज्ञानाभ्यासं कुरुते कारयति वा साहाय्यं तदनुमोदनं च कुरुते स ज्ञानावरण-दर्शनावरणाख्यौ नृपौ पराभवति / यश्च सप्तक्षेत्र्यां वित्तमुपवा वितृष्णो ज्ञानाचारादिषु वीर्य स्फोरयति सप्तमोऽन्तरायनृपस्तमुपद्रोतुं न शक्नोति / इत्थं सर्वेषामपि मोहभटानां जयनोपाया जेतारश्च सन्ति जगति, परं यथा शैले शैले माणिक्यं न स्यात्, गजे गजे मौक्तिकं न स्यात्, वने वने च चन्दनं न स्यात् तथा तेऽपि मोहसैन्यविजेतारो जगति स्तोकतरा एव भवन्ति" / . भवचक्रनगरं प्रति प्रकर्श-विमर्श-विमर्शयोः प्रयाणम् / इत्याद्यनेकनिर्णयमय्यो विमर्शोक्ता वार्ताः समाकर्ण्य पुनः प्रकर्षोऽभिदधे"मातुल! एवंविधाः समासन्नसिद्धिका भव्यजीवाः क्व निवसन्ति ?'' इति, विमर्श आह- "शृणु वत्स ! तत् निवासस्थानं अस्त्यनाद्यनन्तं समस्तवृत्तान्तोत्पत्तिभूमिः भवचक्राभिधनगरं समस्ताश्चर्यमयं समस्तबाह्यान्तरङ्गपुराणामाधार-भृतमनन्तवास्तव्यजनाकीर्णं, तच्च पुरमान्तरङ्गतया बाह्यतयाऽपि ख्यातम्, तत्र नगरे मोहनृपादीनां विजेता सन्तोषनामा महाभटो निवसति, तदुपान्ते आसन्नभवसिद्धिका निवसन्ति / " अत्र प्रकर्षः प्राह- "मातुल ! तत्राऽपि किं मोहादयो भवन्ति ?'' विमर्शः आह"भवन्ति वत्स! तत्राऽपि मोहादयो यतस्ते योगशक्तिमन्तोऽनेकानेकैः रूपैः परपुरप्रवेशं विदधते / " प्रकर्ष आह- "तं मोहादिविजेतारं सन्तोषं, तान् भव्यसत्त्वान् तद्भवचक्राभिधं च पुरं विलोकयितुं मे महत् कौतुकं तदाऽऽवां यावस्तत्र" इत्याकर्ण्य विमर्शेनोक्तं- वत्स ! आवां रसना-मूल-शुद्धिमधिकृत्य निर्गतौ, तत्- तु ज्ञातं यद् राग केशरिराजस्य मन्त्रिणो विषयाभिलाषस्य पुत्रो स्पर्शनादीनां भगिनी रसनेयमिति प्रस्तुत-कार्य-साधनान्तरं किमधिककालक्षेपेनेति यावः कृतकृत्यौ स्वगृहमेव।" तदा प्रकर्षः प्रोवाच- "मातुल! वर्षमात्रावधिकालमध्येऽद्याऽपि मासषट्कमवशिष्यते, ततो दर्शयावः कौतुकमिति / " ___ तदाग्रहात् निर्गतौ भवचक्रावलोकनार्थं मार्गे पुनः प्रकर्षेण पृष्टं- "मातुल ! श्रूयते कर्मपरिणामाभिधो राजा महावीर्यस्तत् किमसौ महामोहादपि बलवान् भविष्यति ? किं वा महामोह एव कर्मपरिणामः ?" विमर्शः आह- "कर्मपरिणामस्तु मोहराजस्य ज्येष्ठभ्राता सर्वाधिकारी, परं स तु नाटकप्रियः, केवलं मोहराजस्तु सङ्ग्रामरसिको लुण्टाकः ततश्चित्तवृत्त्यटव्यां निवासमासूत्र्य विश्वं मुष्णाति यदेव मोहसैन्यं तदेव कर्मपरिणामसैन्यं, परं स्वानुजे मोहराजे राज्यचिन्तां विन्यस्य स्वयं सपत्नीको
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/86f1f3bde8842ee21121085e3eabcd0a07d9aa7a6aee3cad1233970d31970e87.jpg)
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146