Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 50 पण्डित श्री हंसरत्नविरचिते प्रवर्त्तते, ततः सद्भिर्यथाकथञ्चिदेतासां निवारणोपाये यतितव्यं इति श्रुत्वा प्रकर्षो जगाद"हे मातुल ! यत्रैता जरादयो न प्रभवन्ति एवंविधं भविष्यति किमपि स्थानम् ?" विमर्श आह- "अस्त्यनन्तसुखास्पदं निर्वृति नाम-नगरं, यत्र जरादीनां प्रचार एव न कदाऽप्यस्ति, परं तत्तु ज्ञान-दर्शन-चारित्राणामेकान्तसेवया प्राप्यते / षड्दर्शनस्वरूपं, भौतकथानकम् पुनः पृष्टं प्रकर्षेण "मातुल! यद्यपि समस्तमपीदं भवचक्रनगरं मोहराजादिभिर्व्याप्त तथापि मिथ्यात्वाऽमात्यस्य कुत्र कुत्र स्थानेऽधिकारशक्तिरिति ?" तदा विमर्श आह"वत्स ! पूर्वोक्तेषु मानवावासादि-चतुर्ध्वपि पुरेषु मिथ्यात्वस्य स्थितिरस्ति परंत्वस्य विशेषस्थितियोग्यानि तु षट्पुराण्येतानि नैयायिक-वैशेषिक-साङ्ख्य-बौद्ध-मीमांसकनास्तिकाऽभिधानि / एषु द्वितीयं पुरं प्रथम पुर एवाऽन्त र्भवति, अतः पञ्चैवोच्यन्ते / एतानि मिथ्यात्वमन्त्रिणः सदानिवासस्थानानि, परं विवेक-पर्वतस्याऽप्रमत्तताख्यशिखरवर्त्ति यत्पुरं दृश्यते तदेतज्जैनपुरं सकलशोभास्पदं, एतद्वास्तव्यजनान् पराभवितुं मिथ्यात्वाऽमात्यो न प्रभुः।" प्रकर्ष आह- "कथमेते जैनपुरवास्तव्या जना अन्यपुरपञ्चकवास्तव्यवत् मिथ्यात्वेन न पराभूयन्ते ?" विमर्शः प्राह- "पुरपञ्चकवास्तव्यास्तु स्वकपोलकल्पितं कञ्चिदुन्मार्गमवलम्ब्य प्रवृत्ताः, पश्चाच्च दिग्मूढा मार्गमजानाना विशरणा मिथ्यात्वमन्त्रिणा बहुधा विडम्ब्यन्ते, चिरेणाऽपि च निर्वृतिं न लभन्ते / जैनपुरवास्तव्यास्तु सम्यग्दर्शन-कृताधिपत्यास्त-दुक्तमार्गमवलम्बमाना अचिरेणैव निर्वृत्तिपुरमासादयन्तीति तेषां पृथग् उपादानम् / " ___ अथ विमर्शः पुरपञ्चकवास्तव्य-जनानामसमीक्षितप्रवृत्ति-संवादकं भौतकथानकमाह-शृणु प्रकर्षः- कुत्रचित् पुरे सदाशिव-नामा भौताचार्यो बधिरोऽस्ति / एकदा केनचिद् धूर्तेणाऽऽगत्य करसञ्जया कथञ्चित् तस्मै ज्ञापितं- यदुत 'रिपुवद्-व्याधिरप्युपेक्षितोऽग्रे महानाय जायते' इति नीतिवाक्याद् भविद्भिरपि नोपेक्षणीयोऽयं बाधिर्य-व्याधिः, कर्त्तव्य एव त्वरितमस्य प्रतीकार इत्युक्त्वा गते तस्मिन् सदाशिवस्तद्वचः प्रतिपद्य स्वशिष्यं शान्तिशिवं भैषज्य-पृच्छार्थं वैद्यगृहे प्रेषीत् / अथ शान्तिशिवो यावद् वैद्यगृहमागत्य विलोकयति तावत् तदवसरे वैद्यः स्वसुतं रज्जुभिर्नियन्त्र्य लगुडेन ताडयति / तद्-विलोक्य कथमसौ ताड्यते इति शान्तिशिवेन पृष्टे वैद्य आह- "यदयं बधिरोऽस्ति तदेवं बाधिर्य-प्रतिकारः क्रियते / " पुनः स्वस्त्रियाऽपि निवार्यमाणो वैद्यस्तथैवाह, पुनः प्रातिवेश्मिकादिभिरपि कारण पृष्टे
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5e7ce61f424aab6720e1c6f714363480723a157ea6fd58922c94ef5fad68c4d3.jpg)
Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146