________________ 45 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 दर्विध-प्रायोऽपि स्वाङ्ग-विभूषापूर्वकं मोदक-ताम्बुलादि लात्वा क्व गच्छन् भविष्यतीति?" विमर्शः प्राह- "शृणु वत्स! अयं समुद्रदत्तेभ्य सुतो रमण नामा एतनगरवास्तव्यो गणिका-व्यसना-धीनतया निष्ठापित सकलपितृधनो दास्यकर्मभिर्लोकगृहेष्वाजीविकां विधत्ते / अद्य तु कुतश्चित् किञ्चिद् द्रव्यलेशमवाप्य तद्व्ययेनाऽङ्गविभूषादि-पूर्वकं मदनमञ्जर्याः पण्ययोषितः सुतायाः कुन्दलतायाः पार्श्वे याति / प्रागपि तयैवाऽस्य पितृसत्कमसङ्ख्यं धनं निष्ठापितं, तदनु निर्धनं शबप्रायं मत्वा गृहादेनं निरकासयत्, तथाप्यद्याऽयं भोगतृष्णया विवशी-कृतः कामदेव घातितः पुनस्तत्र याति, पश्याव आवामप्येतत् कौतुकमिति / तमनुगतौ विमर्श-प्रकर्षावपि गणिकालयम् / .. अत्रान्तरे नक्रमोटन-पूर्वकं प्रकर्षः प्राह- "अहह ! कोऽयं महान् दुर्गन्धः समुच्छलति?'' विमर्शः प्राह-"वत्स! किं न पश्यसि विष्टापिठर्या एतस्या गणिकायाः शरीरोत्थोऽयं दुर्गन्धः यत एता अमेध्यपूर्णभस्त्रा-प्राया द्वादशरन्ध्रनिर्यन्मल-मूत्राद्याविला: कृमि-वसा-मांसा-ऽस्थि-श्लेष्माप्रभृत्यशुचिवस्तु-व्याप्तान्तराः कृत्रिमगन्ध-पुष्पादिसंस्कारैः क्षणरम्यां शोभामुत्पाद्य कामान्धीकृतजनान् मोहयन्ति / " इत्याकर्ण्य प्रकर्षः प्राह- "अहो ! सोढुमशक्योऽस्या दुर्गन्धः / यावो बहिरिति" कृत्वा निर्गत्य स्थितौ बहिरे विलोकयतः / / अथ रमणो गतो गृहान्तदृष्टा मदनमञ्जरी / अथ तया तमायान्तं वीक्ष्य किञ्चिच्च सम्भोगं लक्षयित्वा सादरं कपटवाक्यं बभाषे- "अहो ! सुभग ! त्वद् गमनदिना• दारभ्य मत्सुता कुन्दलतिका त्वविरहेण जलाद् दूरीकृता सफरीवाऽत्यन्तं ताम्यति" इत्यादि वचोभिः कपटरागमुपदर्य पुनराह- "साम्प्रतं राजपुत्रः चण्डाभिधोऽत्राऽऽयास्यति ततो मुहूर्त्तमात्रं निलीय तिष्ठतु भवानिति" यावद् वदति तावद् उपागतश्चण्डस्तद्दर्शनादेव प्रविष्टो रमणस्याऽङ्गे भयनामा मोहसैनिकः। अथ दृष्टमात्रात् सञ्जातकोपेन. चण्डेन छुरिकया कर्ण-नाशाच्छेदं कृत्वा चक्षुषा काणीकृत्य पादप्रहारादिभिर्भृशमाहत्य पण्ययोषिद्भ्यां नाना विकत्थनपराभ्यामुपहस्यमानो गृहात् निष्कासितो रमणस्तत्राऽपि चण्डस्य भटैर्गाढं यष्टि-मुष्ट्यादिभिः प्रहतः पञ्चत्वं प्रपेदे / इति तद् वृत्तान्तं विलोक्य विमर्श आह- "पश्य प्रकर्ष ! वारयोषितां कौटिल्यं कपटपाण्डित्यं च, पश्य च कामदेवस्य शक्तिं, पश्य गणिकासत्कानां दुष्टोदर्कम्, अत एव सत्पुरुषैः जाति-शील-धन-लजादि-रिरक्षिषयाऽनेकाऽनर्थपूरप्रवाहिन्यः पण्ययोषितो दूरत एव परिहर्त्तव्याः" पुनर्विमर्शो जगौ- "वत्स ! अनन्तानन्तकौतुकमयं