Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ - 35 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 विलोक्यतेऽस्याः प्रभवहेतूनां मोहादीनामैश्वर्याभोगमिति पुनस्ताभ्यां पृष्टम्- "अहो महाभाग ! क्वाऽस्ति साम्प्रतं मोहराजस्य सेनानिवेश इति?" तदा मिथ्याभिमानेन माऽभूतां चारित्रधर्मादीनां हेरिकावेतावित्याशक्य न किञ्चिद् बभाषे। तदा प्रकर्षः प्राह"मातुल ! कृतमनेन प्रश्नेन, गम्यतामग्रे ज्ञास्यते स्वयं तच्छुद्धिरिति" चलितौ क्रमादायातौ तामसचित्तपुरोपान्ते तत्पुरमपि शून्यमव-लोक्येतस्ततः पश्यद्भ्यामेकः श्यामवदनः पुमानदर्शि / अथ तमनुसृत्य तदभिधां पप्रच्छतुः स पुमानाह- "अहो वैदेशिकौ ! शोक इति मम नाम, तामस-चित्ताख्यमिदं पुरं, द्वेषगजेन्द्रनामा एतत्पुराधीशः सर्वं स्वपरिजनमादाय सन्तोषेण योद्धं गतोऽस्ति / किञ्च द्वेषगजेन्द्रराजस्य पत्नी अविवेकिता साऽत्यन्तं श्वसुरकुलभक्ता महामोहादीनां परमवल्लभाऽस्ति / यात्राप्रस्थानसमये महामोहपत्न्या महामूढताभिधायाः श्वश्वास्तथा रागकेशरिपल्या मूढताया ज्येष्ठयातुः स्नेहातिरे-कात् सहाऽऽगन्तुकामामपि तामापन्नसत्त्वां मत्वा द्वेषगजेन्द्रनृपो निवर्त्य रौद्रचित्तपुरे स्वसेवकस्य दुष्टाभिप्रायनृपस्य गृहे मुक्तवान् / तथा क्रमेण पूर्वे काले वैश्वानराभिधः सुतः प्रसूतोऽभूत्, पुनरिदानीमप्यन्तरांतरायातद्वेषगजेन्द्र-संयोगादन्योऽपि पुत्रः शैल-राजाभिधस्तया जातोऽस्तीति श्रूयते / " - अन्तरङ्गपुरे मिथ्यादर्शन-राग-द्वेषादीनां परिचयः / ...अत्र संसारि जीवो वक्ति-हे अगृहीत सङ्केते ! यत् पूर्वं नन्दिवर्धनभवमध्ये वैश्वानरजन्माधिकारे दुष्टाभिप्राय-नृपालये अविवेकिता केनचित् प्रयोजनेनायाता इत्यूचे, तत्प्रयोजनं त्वेतदत्र स्पष्टीकृतम् / अथाऽत्र प्रज्ञाविशालया संसारिजीवं प्रति पृष्टम्"अहो! भद्र! त्वया रिपुदारणभवे विचक्षणसूरिमुखादविवेकितादिस्वरूपं श्रुत्वा किमपि श्रद्दधे ?" स प्राह- "या तदाऽज्ञानवशात् सर्वमपि तदवाक्यं मिथ्याजल्पितं मेने / " पुनरगृहीतसङ्केतयाऽग्रेतन सम्बन्धं पृष्टः संसारि जीवः प्राह-अथ ताभ्यां विमर्श-प्रकर्षाभ्यां शोकं प्रति पृष्टं- "यदहो नृपेणाऽत्र त्वं पुरारक्षकतया नियुक्तोऽसि किमुताऽन्यस्मै कार्यायेहागतोऽसीति?" शोकः प्राह- "अत्र पुररक्षार्थं तु नृपेण मतिमोहनामा महाभटो नियुक्तोऽस्ति, परं मम तु मतिमोहेन सह सख्यमस्ति, ततस्तत्मिलनायाऽधुना चित्तवृत्त्यटव्यां प्रमत्ततातटिन्याः कूले महामोहादीनां स्कन्धावारो-ऽस्ति ततः समायातोऽस्मि' इत्यादि शोकोक्तमार्गेण महामोहस्कन्धावारस्थितिनिर्णयमासाद्य शोकं प्रति जोत्कारं विधाय पुरः प्रचलितौ तौ मातुल-भागिनेयौ क्षणात् प्राप्तौ चित्तवृत्त्यटव्यां, दृष्टा च साऽटवी दुरवगाहा विलोमवृत्तानां पदे पदे दुःखावहा, सम्यक्प्रवृत्तानां च सुखास्पदीभूता, तस्यां च राजसचित्त-तामसचित्त-पुरयोरन्तरालात्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1a90c264f812a774aa7bc94fc4acb62afea9e84806202e18363be0d116bd0ac2.jpg)
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146