Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ पण्डित श्री हंसरत्नविरचिते निर्गता संसारसमुद्रगामिनी तन्द्रा-निद्राभिधप्रौढतटद्वयोपशोभिता विकथाश्रोत:पतितकषायपूरमज्जदनन्तसंसारिसत्त्वसन्दोहा. विविध-विषयव्यापारवीचिमालामिलद् भावहायादियादोगणैर्दुरवगाहा प्रमत्तता महानदी दृष्टा / तस्या अनवधानताभिधपुलिने चित्तव्याक्षेपाभिधमहामण्डपे तृष्णाख्याया विशालवेदिकाया उपरि मतिविपर्ययाभिधसिंहासनासीनं महामोहनृपं विलोक्य विमर्श प्रति प्रकर्षः प्राह- "हे मातुल ! महाप्रतापभासुरोऽयं महामोहराजो दर्शनादेवोपलक्षितो मया, इदानीं माम् उपलक्षयैतस्य सर्वसभासदान्,'' विमर्शः प्राह- "वत्स ! सावधानीभूय शृणु तावत् मोहराजस्य समीपे यः कृष्णाङ्गः स्थितोऽस्ति तं मिथ्यादर्शनाभिधानं महामोहराजस्य महामात्यं विद्धि / अयं सर्वसैन्यस्य चिन्तको मोहराजस्य सर्वां राज्यस्थितिं प्रवर्त्तयति / अस्याऽऽज्ञावशंवदा जीवा रागादिभिर्यथेच्छं विनाट्यन्ते, तथा लोके हरि-हरादिकुदेवेषु या देवत्वबुद्धिस्तथाऽष्टादशदोषनिर्मुक्तेषु सर्वज्ञेष्वदेवबुद्धिर्या च परिग्रहारम्भमग्नमिथ्याप्ररूपक गृहिलिझ्यादिषु गुरुत्वबुद्धिः, पञ्चमहाव्रताराधकशुद्धोपदेशकसाधुषु चाऽगुरुत्वबुद्धिः, तथा सुवर्ण-स्त्री-भूमि-लवणादिदानपञ्चाग्निसाधनाऽजामेध-माघस्नानादिषु या धर्मबुद्धिर्या च सम्यक्त्व-देशविरति-सर्वविरत्यादिष्वधर्मबुद्धिस्तथा सर्वज्ञोपदिष्टमार्ग विहायाऽन्येषु परदर्शनपाखण्डिकनिह्नवादिषु यः पक्षपातः, यच्च जीवाऽजीव-पुण्य-पापाऽऽश्रव-संवर-निर्जरा-बन्धमोक्षाभिधतत्त्वानां सम्यगश्रद्धानम् एतत् सर्वमप्यस्याऽचिन्त्यशक्तेर्विजृम्भितं, तथा मोहराजस्य दक्षिणाङ्गेऽभ्यर्णं निविष्टोऽसौ महाबाहुर्महामोहस्य ज्येष्ठपुत्रो रागकेशरी नृपः समीपस्थैः कामराग-स्नेहराग-कुदृष्टि-रागाख्यै एभिस्त्रिभिनृपैर्युतः, या चाऽस्य समीपे निविष्टा साऽस्य राज्ञी मूढतादेवी, असौ रागकेशरी एंभिर्नूपैर्मूढतादेव्या च सहितोऽसद्वस्तुष्वपि प्राणिनां प्रीतिमुत्पादयति, तथा चाऽस्य लघुभ्राता स्वपितुर्महामोहस्य वामानोपान्ते निविष्टो द्वेषगजेन्द्रराजः प्रबलपराक्रमी यश्चिरकालीनमपि स्नेहं क्षणाद् वित्रोटयितुं क्षमः, पितुः परमवल्लभोऽसौ / अस्य राज्ञी अविवेकिता-देवी, सा च रौद्रचित्तपुरे दुष्टाभिसन्धिनृपगृहेऽस्तीति शोकेनोक्तमभूत् / '' प्रकर्षः प्राह- "तत् तु मया स्मर्यते / " काम-हर्ष-शोक-जुगुप्साकषायादीनां स्वरूपम् / पुनर्विमर्शः प्राह- "अयं मोहराजस्य पृष्ठे महासुन्दराकृतिर्धनुष्मानपञ्चकव्यग्रहस्तः पुरुषवेद-स्त्रीवेद-नपुंसकवेदाख्य-पुरुषत्रयान्वितः समीपस्थया रतिनाम्न्या स्वप्रियया प्रवर्धितोत्साहः कामदेवः, येन स्वौजसा विनिर्जित्य महेश्वरः पार्वत्यग्रे शीर्षो
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146