Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 32 पण्डित श्री हंसरलविरचिते . अथ सा दुष्टगजोन्मूलिता कमलिनीव निराशा निराधारा कमप्युपायमलभमाना क्षणं यावद् द्वारि स्थित्वा पुनः शुन्यचित्तेव क्वापि गन्तुं प्रवृत्ता, तदा केयं यातीति विचिन्त्याऽहमपि तामन्वगमम् / अत्राऽन्तरे सूर्योऽस्तं प्राप्तः, प्रसृतं च ध्वान्तम्, अथ सा नरसुन्दरी एकस्मिन् शून्यालये प्रविश्य, तत्रोर्ध्वदारुणि पाशमासूत्र्य तदन्तीवां क्षिप्त्वा नगरदेवतादीन् साक्षीकृत्य मम पश्यत एवं पाशं गले दत्त्वा मृता, तथापि ममाऽनुशयलवो नोदपद्यत, क्षणान्तरे माताऽपि नरसुन्दर्याः शुद्धिं पश्यन्ती तत्राऽऽयाता, नरसुन्दरी मृतां वीक्ष्य शोकदुःखार्ता साऽपि तथैव गलपाशं क्षिप्त्वा मृता तथाऽप्यहं मानवशात् काष्ठकील इव स्तब्ध एव स्थितः / .. अथ मामेवं दुष्टमयोग्यं मत्वा पुण्योदयोऽत्यन्तक्षीणाऽङ्गोऽभवत् / अथ मातुः शुद्धयर्थं तत्राऽऽगता कपिञ्जला दासी, तयोर्मृतावस्थां वीक्ष्य गाढं पूच्चकार, तदाक्रन्दश्रवणात् सहसा जातसाध्वसा जना समागताः अत्रान्तरे चन्द्रोदयो जातो, दृष्टं ज्ञातं च सर्वैर्ममाकार्यं दृष्टश्चाऽहं कीलित: पिशाच इव कोपकरालः, भर्त्सितो नानापवादभङ्गिभिस्तैः- "अहो यथा रासभस्य किशोरी यथा च काकस्य राजहंसी, तथा न युज्यतेऽस्य नरसुन्दरी स्त्री / अथ राजाऽपि तद्वन्तान्तश्रवणात् सञ्जातव्यसनस्तत्रागत्य तयोर्मतकार्यं कृत्वा मां चाऽयोग्यं विज्ञाय गृहात् निरकासयत् / अथैवं कियद्दिनातिक्रमे राजा मनःशोकं निवर्त्य एकदा उद्यानक्रीडार्थं निर्गतः / तत्रोद्याने संसारपारावारप्रवहणप्राया अनेकसाधुगणसहिता विचक्षणनामाचार्या दृष्टाः / तद्दर्शनाजातपरमानन्दो नृपः सपरिजनः सूरिं प्रणम्योपविष्टस्तदवसरेऽन्येऽपि भूयांसः पुरजना निविष्टाः सन्ति / संसारिजीवो वक्ति- "हे अगृहीतसङ्केते ! अहमपि कुतोऽपि पर्यटस्तत्राऽऽगतः, कौतुकप्रेक्षार्थमुपविष्टः सूरिधर्मं जगौ- "अहो भव्याः! संसारदावानलोपतप्ता: निःशेषतापापहं घनाघनप्रायं शुद्धधर्मं शरणीकुरुत'' इत्यादिसविस्तरधर्मदेशनां श्रुत्वा केचित् साधुधर्म केचिच्च यथाशक्तिश्राद्धधर्मं प्रति समुत्सुका: बभूवुः / अत्रान्तरे नृपेण पृष्टं- "भगवन् ! युष्माभिः तारुण्य एव कामं विजित्य संसारमसारं विभाव्य कथं व्रतमाददे ?' सूरिराह- "राजन् ! अस्मच्चरितं स्वस्तुति-परावगणनामयं स्वमुखेन वदतः स्वस्य लाघवकरं तथापि त्वदभिलाषपूर्तये सकलसभ्यजनोपदेशाय च कथ्यते- तथाहि ___विचक्षणसूरेः आत्मकथाः / अस्त्यनाद्यनन्तं पृथिवीतलं नाम पुरम् अनेकलोकाकीर्णं, तत्र मलसञ्चयो राजा तस्य मलपङ्क्ति-नाम्नी राज्ञी, तयोः शुभोदयाऽ-शुभोदयनामानौ द्वौ पुत्रौ, तत्र शुंभो-दयस्य,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eaab844a70469ceb7f7350058d018a27ce3fcf295a23ce519894ec1ef0df0b27.jpg)
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146