Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 47
________________ पण्डित श्री हंसरत्नविरचिते __अवशेष पुरे नरकेशरिनृपेण लोकोक्त्या एवं श्रुतं यत् 'नरवाहननृपाङ्गजो रिपुदारणकुमार: सकलविद्या-पारीण:, कलापात्रमस्ति, ततस्तेन वसुन्धरा-देवी कुक्षिजा नरसुन्दरी स्वकन्या पृष्टा "वत्से ! यदि तुभ्यं रोचते तदा रिपुदारणेन सह ते विवाहः क्रियते," तदा सा प्राह- "तात ! भवतु एवं, परं एकवारं सदसि तद्विद्यां परीक्ष्याऽहं वरिष्यामि," इति तद्वाक्यमङ्गीकृत्य नरकेशरीनृपो बहुपरिवारान्वितो नरसुन्दरीमादाय सिद्धार्थपुरमायातस्तवृत्तान्तश्रवणेन प्रमुदितो नरवाहनो यथोचित-प्रतिपत्त्या नरकेशरिनृपं सच्चकार / ___ अथ सुमुहूर्ते मत्पिता नरवाहननृपो मां सहाऽऽदाय विवाहमण्डपे सभां पूरयित्वा निविष्टः, तदवसरे पित्राऽऽकारितो महामतिर्नाम मत्कलाचार्योऽप्यागत्य नृपान्तिकमुपविष्टः, नरकेशरिनृपोऽपि सपरिकरस्तत्राऽऽगतः / अत्रान्तरे वसुन्धराराज्ञी पुरस्कृत्य सखीवृन्दवेष्टिता रूपसौन्दर्यश्रिया रम्भामुपहसन्ती नरसुन्दरी सभायामागत्य ममाऽभिमुखमुपविष्टा, तां दृष्ट्वा हर्षितौ मे मातापितरौ, अहं तु कटाक्ष-वीक्षणादेव प्रमोदोत्पुलकोऽभूवम् / अथ नरसुन्दरी प्राह- "अहो कुमारशेखर! क्रियतां कश्चिच्छास्त्रवार्ता विनोदः, प्रीयन्तां सभाजनोऽयं त्वद्वाक्-पीयूष पानेनेति / " सभ्याः सर्वेऽप्यहो ! सकल-शास्त्र-पारदृश्वा कुमारः, किं किमभिधाष्यति इति विस्मयात् श्रवणोत्सुका जाताः / 'मया तु तदा विद्याः सर्वा विस्मारिता। अधुनाऽत्र किमुत्तरं दास्ये इति भयात् समकालोत्पन्नोत्कम्प-स्वेद-रोमाञ्च-जाड्यः शुष्यत्तालु-गलकस्तत्कालमेव मृतावस्थोऽभूवम् / तद्विलोक्य नरसुन्दरी-नरकेशरि-प्रभृतयो विलक्षा जाता:, मत्पित्रा च. कलाचार्याभिमुखं विलोक्य पृष्टं- "किमेतत् सकलशास्त्र-विशारदस्य कुमारस्य क्षोभकारणं?" कलाचार्यः प्रच्छन्नवृत्त्या प्राह- "राजन् ! अयं कुमारस्तु मृषावादा-ऽभिमानयो विलसिते विशारदोऽस्ति परं विद्यायास्तु गन्धमात्रमपि न जानाति,'' इत्युक्त्वा तेन सर्वमपि मच्चरितं नृपाग्रे कथितं, तच्छ्रुत्वा लज्जावदनो नृपः "श्वः कला-परीक्षणं करिष्यते" इत्युक्त्वा सभां विसृष्टवान् / लोकः सर्वोऽपि मामुपहसन् निर्गतः, अहमपि जनेषु गतेषु क्षणान्तरे सावधानो भूत्वा श्यामवदनः सन् गृहमायातः, महादुःखेन स दिवसोऽतिक्रान्तः / .. अथ रात्रौ मम पुण्योदयेन विमृष्टं- "यदहो ! न घटते मदाश्रितस्याऽस्य रिपुदारणस्यैवं मानहानिः, मयि विद्यमानेऽपि चेदेनं मुक्त्वा नरसुन्दरी किञ्चदन्यं वरं वृणुयात् तदा किं मम साहाय्येनेति ? नरकेशरि हृदयमधिष्ठितस्तदनुभावाच्च 1. अहं तु L1, L2, V, D

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146