Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 नरकेशरिण एवं बुद्धिर्जाता- 'यदहं पुत्रीं गृहीत्वा विवाहार्थमत्रऽऽगतः रिपुदारणेन सह विवाहस्य वृत्तान्तः सर्वत्र प्रसिद्धि प्राप्तस्ततो यदि कन्यामदत्त्वैव गृहं यामि तदा तु एतेषामस्माकं चोभयेषामप्युपहासो लघुता च स्यादिति' विचिन्त्य प्रभाते मत्पितुः सविधं समागत्य नरकेशरिणोक्तं- "राजन्! अलं कलापरीक्षया, सकल-कलाविशारदस्य रिपुदारणस्य, ततः प्रगुणीक्रियतां विवाहसामग्री, उद्वाह्येते कन्या-कुमारौ" इत्याकर्णनाजात-प्रमोदेन नरवाहन-नृपेण प्रारब्धो महामहः, उद्वाहित-श्चाऽहम् / . रिपुदारणस्य अहङ्कारपारवश्यं, पत्नी-मात्रो: आत्महत्या __ अथ सुदायं दत्त्वा स्वपुरं प्राप्तो नरकेशरी सपरिच्छदः, अथ अहं नरसुन्दरीं लब्ध्वा स्वजनुः कृतार्थं मन्यमानो नवनवभोगान् विलसामि / एवमन्योन्य दृढ-प्रणयासक्तयोरावयो नाभोगभङ्गिभिः कानिचिद् वर्षाणि व्यतीयुः। अत्रान्तरे शैलराजेन मृषावाद प्रति भाषितं- "यदावयोः परमः मित्रं रिपुदारणस्तु साम्प्रतं नरसुन्दरीस्नेहासक्तो नाऽस्माकं स्मरत्यपि / ततो येन केनोपायेनाऽस्य नरसुन्दर्या सह स्नेहवित्रोटः स्यात् स उपायः क्रियते / तदा मृषावादेनोक्तं- 'अहं त्वेतत्कार्यचिन्तयन्नेवाऽस्मि / अथैकदा सुखगोष्ठयां क्रियमाणायां नरसुन्दर्या पृष्टं- "हे आर्यपुत्र! विवाहदिने सभायां कथं ते क्षोभः समजनि?" मयोक्तं- "तदा विद्यास्तु सर्वा अपि मच्चेतसि पर्यस्फुरन् परं सदसि सर्वजनसमक्षं स्त्रिया सह वदतो मे लाघवं स्यादिति ध्यात्वाऽहं मौनमालम्बित:" तदा नरसुन्दर्या मदभिप्रायं मत्वा पुनीलयोक्तं- "वरं स्वामिन्! अद्यैव रहसि मदने प्रकाशय किञ्चित् चमत्कारि सूक्तम् / " अथ तदवसरे शैलराजेन स्तब्धचित्ताख्यं विलेपनं मम हृदि दत्तं, ततो मयाऽहङ्कार वशात् पादप्रहारं दत्त्वा- “रे रे रंण्डे! स्वगर्वात् त्वं मां मूर्ख जानासि, तद् याहि यः पण्डितो भवति तमेवाऽङ्गीकुरू" इति बहुधा निर्भय॑ च निष्कासिता स्वावासात् नरसुन्दरी / अथ तया रुदत्या मम मातुर्विमलमालत्याः समीपे गत्वा गदितं मम कोप विलसितं, माताऽपि तामाश्वास्य दुःखार्ता मदन्तिकमागत्य मामुवाच "वत्स ! न युज्यते तव कुल-शील-गुणाढ्यायाः 'प्रियाया निरपराधावगणनम् / इयं तु त्वदेकचित्ता त्वद्विरहाऽसहा स्वजीवितं तृणीकरिष्यति तदिमामाश्वासय त्यज मानमित्यादि-" वाक्यैः पुनः प्रवृद्ध-गर्वेण मया माताऽपि कठोर वाक्यैरवगणिता पुनर्मातुरादेशात् नरसुन्दरी तत्राऽऽगत्य दीनवाक्यैः"हे प्राणनाथ ! हे जीवितेश ! क्षमस्व मेऽपराधं, पुनः कदापि इत्थमपराधं न करिष्ये" इत्यादि जल्पन्ती बाष्पोदकैः पादौ प्रक्षालयन्ती पादयोर्निपत्य मामनुनेतुं लग्ना, तथाऽपि सा मया पादेनऽऽहत्य दूरीकृता निष्कासिता च स्वगृहाद् बहिः /
Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146