Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 स्यादिति" श्रुत्वा मयोक्तं- "तात ! किमेषोऽस्मत्तोऽप्यधिकं कलावान् ? अहं तु तृणवदेनं गणयामीति'' श्रुत्वा मौनमाधाय पुनः पित्रा रहसि कलाचार्याय कथितं, "यदयं रिपुदारणो मानशीलस्ततो विनय-प्रणिपातादिकमकुर्वाणोऽपि भवद्भिः नोपेक्षितव्यो विभाव्य सम्यक् पाठयितव्यः" / अथ मां गर्वाध्मातमपि कलाचार्यः सादरं कला: शिक्षयति, परं सन्निपातरोगिणि परमान्नवत् ताः सर्वा अपि कला मयि दोषवृद्धये भवन्ति / एकदा गुरुणा शिक्षार्थमुक्तोऽहं- "वत्स ! त्वं पयःपानेन सर्व इव कलाशतेन विनीयमानोऽपि कथं दौर्जन्यविषं न त्यजसि?'' इत्याकर्ण्य मया कलाचार्यस्तथा निर्भर्त्तितो यथा पुनरुत्तरमपि वक्तुं न शेके, तदारभ्य कलाचार्येण स्वयं शिक्षानुचितोऽयमिति मत्वा "नाऽस्य किमपि केनाऽपि शिक्षाक्षरं वाच्यमिति" विद्यार्थिनोऽपि निषिद्धाः / " ___ अथ ततः प्रभृति निरंकुशोऽहं कदापि गुर्वासने उपविशामि, कदाचिद् गुरोरवर्णवादं जल्पामि, यदि च गुरुः पृच्छति तदा मृषावादानुभावात् साक्षाद् दृष्टापराधमप्यपलपामि, एवं नित्यापराधोद्विग्नेनोपाध्यायेनैकदा उक्तं- "भो राजपुत्र ! यदि ते विद्यया सह कार्यमस्ति तर्हि दुर्विनीतत्वं त्यक्त्वा कलाभ्यासं कुरु, नो चेद् गृहं याहीति" तद् वाक्यात् समुद्भूतकोपः कलाचार्यं नानाऽऽक्रोशवचनैः सन्तM गृहमागतोऽहं पृष्टश्च नृपेण- "वत्स! त्वया कियदधीतं?" तदा मया मृषावादमाहात्म्यात् भाषितं- "यत् व्याकरण-तर्क-छन्दो-ज्योति-र्धनुर्वेदादि-सर्वशास्त्राण्यधीतानि, साधिताश्च द्वासप्ततिरपि कला मये'' त्याकर्ण्य हृष्टचित्तेन पित्रा कलाचार्याय बहु प्रीतिदानं दत्त्वा पुनर्मां प्रत्युक्तं-"वत्स! प्रत्यहं कलाचार्यगृहे गत्वा विद्याः स्मर्त्तव्या यथा सुशिक्षिता भवेयुः।" / अथ तथेत्युक्त्वा निर्गतोऽहं पितुः सकाशात्, अग्रे गत्वा पृष्टो मया मृषावादो चाऽतः "भ्रातः! कुतस्त्वयेदृग्विधाऽचिन्त्यशक्तिर्लेभे यत् तवानुभावात् मूर्खा अपि पण्डितायन्ते, निर्गुणा अपि सगुणीभूय विचरन्ति ?' मृषावादः प्राह- "शृणु मित्र ! - राजसचित्तनगरे रागकेशरी नृपो मूढता तद्राज्ञी तयोः पुत्री मायानाम्नी अचिन्त्य-प्रभावा, सा मया भगिनीत्वेन प्रतिपन्नास्ति, तत्-प्रसादात् मयापीदृशी शक्तिर्लब्धास्ति, यदि तवाऽपीदृग्शक्तिलाभे वाञ्छाऽस्ति तदा विचर पण्याङ्गना-गृहेषु, क्रीड द्युतकारशालासु, सेवस्वाऽन्यान्यपि पानगोष्ठ्यादि-तथाविधस्थानानि, तत्राऽहं मायामपि ते दर्शयिष्यामि / " .. अथ तद्वाक्यमङ्गीकृत्याऽहं निरन्तरं तेषु तेषु यदृच्छया खेलन् शिक्षितः परममायाविताम्, प्रवर्द्धिता च मृषावादशक्तिः, इत्थं व्यतीतानि कियन्ति वर्षाणि / .
Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146