Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 45
________________ ( अधिकार - 2) अथ संसारिजीव आह- "हे अगृहीतसङ्केते ! सिद्धार्थपुरे नरवाहनो राजा, तस्य विमलमालती नाम्नी देवी, तस्याः कुक्षौ अवतीर्णोऽहं, क्रमेण सुमुहूर्ते पुण्योदयेन सह प्रसूतः, राज्ञा महोत्सवं कृत्वा रिपुदारण इति मदभिधा चक्रे / क्रमेण रूप-सौभाग्यश्रिया सह प्रवर्धमानोऽभूवम् / / रिपुदारणस्य मानेन मृषावादेनसह मैत्री गर्विष्ठता च अथ नन्दिवर्द्धनभवे अविवेकितानान्मी ममोपमाता बभूव, पुनस्तयाऽत्र भवेऽपि मजन्मावसरे एकः पुत्रः प्रसूतः शैलराज इति तन्नाम दत्तं, स च जाति-लाभकुलैश्वर्य-बल-रूप-तप:-श्रुत-मदलक्षणैः अष्टभिः शिरभिरलड्कृतः प्रववृधे / क्रमेण तेन सह मम प्रीतिर्जाता / सोऽपि देहाऽभेदेन मामाश्रितः / ततः प्रभृत्यहं मातपितृप्रमुखवृद्धानपि नाऽनमम् / आकाशदृष्टिरेवाऽचलं, स्वस्य जात्यादि-गर्वेण सर्वं जगदपि तृणवदगणयम् / यावत् कश्चित् किमपि वक्ति तावत् तं निष्कारणमपि निरभर्ल्सयम् / एवंविधं मां वीक्ष्य पित्रा प्रधानादीन् प्रत्यादिष्टं- “यत् मानधनोऽयं कुमारस्ततो यद् यद् आदिशति असौ तत्तदेवाऽङ्गीकरणीयं, नाऽस्य वचो विलङ्घनेन मानभङ्गः कार्यों भविद्भिरिति,'' ततः प्रधानादयः सर्वेऽपि मदाज्ञा-वशंवदा मां पितुरप्याधिकं मन्यन्ते स्म, तदा मया ध्यातं यदहो ! शैलराजानुभावादेते सर्वेऽपि मम वशंवदा जज्ञिरे, तत् महानुभावोऽयमिति / अथ मामित्थं वशवर्त्तिनं मत्वा शैलराजेन स्तब्धचित्ताख्यं विलेपनं मद्-वक्षसि प्रदत्तं, तदनुभावाच्चाऽहं काष्ठकील इव पाषाणस्तम्भ इव स्तब्धो जातः / अथैकदाऽहं क्लिष्टमानसाख्यमान्तरङ्गं पुरं प्राप्तः, तत्र दुष्टभावनृपस्तस्य जघन्यता देवी, तयोः पुत्रो मृषावाद नामा छद्म-पैशुन्य-द्रोहादिभयान्वितो मया दृष्टस्तेनाऽहम् / सादरं भाषितो, मयाऽपि तेन सह मैत्री कृता, तत्प्रभृत्यहं साक्षात् कृतानप्यपराधशतान् किमपि कथयामि किमपि करोमि किमपि कृतं किमपि वदामि / इत्थं तयोः कुमित्रयोः सङ्गादनेकेऽनर्थाः प्रादुर्भवन्ति, परं तान् उत्पद्यमानानेव पुण्योदयश्छिनत्ति, तं पुण्योदयोपकारमहं न जानामि / अथ समये कलाग्रहणायाऽहं महामतिकलाचार्यान्तिके पित्रा मुक्तः उक्तं च"वत्स ! कलागुरोस्त्वया प्रणामाऽभ्युत्थानादिविनय: कार्यो यथा शीघ्रं कलाप्राप्तिः

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146