Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 26 पण्डित श्री हंसरलविरचिते दूरस्थितो नियन्त्रितोऽहं राज्ञे दर्शित उक्तं च राजन् “नन्दिवर्धनोऽयं, अस्य द्वेषगजेन्द्रपत्नी- अविवेकिता प्रसूतेन वैश्वानरेण सह सख्यमस्ति तथा निःकरुणता-दुष्टाभिप्राययोः पुत्री हिंसा-नाम्नी अनेन परिणीताऽस्ति, ततो हिंसा वैश्वानरयोः पारवश्यादनेनैतनगरदाहादि-दुष्टमाचरितम्" इत्युदित्वा सर्वं मवृत्तं प्रकाशितं, पुनः नृपेण पृष्टं-स्वामिन् ! विवेककेवलिदेशना, कुटुम्बत्रयपरिचयः अस्य हिंसा-वैश्वानराभ्यां कियत्कालीनः सम्बन्धोऽस्ति ?" केवल्याह- "असंव्यवहारपुरादारभ्याऽनन्तकालीनः सम्बन्धोऽस्ति परम् अत्र भवे तु प्रत्यक्षतया दृश्यते / नृपः प्राह- "स्वामिन् ! पूर्वं त्वसौ शूरः पराक्रमी जितकाशीत्यादि-गुणवान् श्रुतोऽभूत् / ' केवल्याह- "पूर्वं त्वस्य पुण्योदयः सहायोऽभूत्, तदनुभावाद् विरूद्धाचरितमपि गुणायाऽभवत्, परं स्फुटवाक्मारणावसरे दूरीभूते पुण्योदये इमामवस्थां प्राप्तः' / पुनर्नृप आह- "स्वामिन् ! अन्यस्याऽपि कस्यचित् हिंसा-वैश्वनराभ्यां सम्बन्धो भविष्यति?" केवल्याह- "सर्वेषामपि संसारिजीवानां तारतम्येनेमौ सम्बन्धिनौ स्तः; यतो जीवमात्रस्य सर्वस्य त्रीणि त्रीणि कुटुम्बानि सन्ति, तद्यथा-क्षमा-मार्दवा-ऽऽर्जवा-ऽऽकिञ्चन्य-ज्ञानदर्शन-चारित्र-सत्य-शौच-तप:-सन्तोष-प्रभृतयः स्वाभाविकमान्तरङ्गं प्रथमं कुटुम्बं जीवस्य मुक्तिप्राप्तिहेतुः / तथा क्रोध-मान-माया-लोभ-राग-द्वेषा-ऽज्ञान-भय-शोकप्रभृति स्वाभाविकमान्तरङ्गं द्वितीयं कुटुम्बं, तच्च अभव्यानामनाद्यनन्तं भव्यानां चाऽनादिसान्तं संसारदुःखहेतुः / तथा मातृ-पितृ-स्त्री-पुत्रादयस्तृतीयं बाह्यकुटुम्बं प्रतिभवं नव-नवम् / अथ यः संसारिजीवो बाह्यकुटुम्बपोषणार्थं द्वितीयकुटुम्बेन सह मैत्री कृत्वा प्रथमकुटुम्बमवगणयति स भवदुःखपरम्परामनुभवति, परं यस्त्वासन्नभवसिद्धिको भवति स तु स्ववीर्योल्लासेन द्वितीयं तृतीयं च कुटुम्बं सर्वथा दूरीकृत्य प्रथमकुटुम्बं समादृत्य महानन्दपदभाग् भवति / ___अथैतदाकर्ण्य नृपः प्राह- "स्वामिन् ! प्रथमकुटुम्बं कथं मिलतिं?" केवल्याह"यः साधुवत् निर्दयीभूयाऽप्रमत्तः सन् प्रथमकुटुम्बेन द्वितीयं कुटुम्बं निहन्ति,- तद्यथाज्ञानाऽस्त्रेण महामोह-पितामहं निपातयति, वैराग्ययन्त्रेण रागं पीलयति, मैत्रीबाणेन द्वेषं भिनत्ति, क्षमाक्रकचेन क्रोधं विदारयति, तथा मार्दवखड्गेन मानं खण्डशो विधाय हस्तावपि न प्रक्षालयति, आर्जवदण्डेन मायां सञ्चूर्णयति, आकिञ्चन्यकुठारेण लोभं घातयति, तत्त्वदृष्टिचिप्पटिकया मदनं मत्कुणमिव मृद्नाति, ध्यानानलेन शोकं प्रज्वालयति, धैर्यकुन्तेन भयं विध्यति, तथा हास्य-रत्यरति-जुगुप्साः विवेकशक्त्या पिनष्टि, पञ्चापीन्द्रियाणि सन्तोषमुद्गरघातेन शातयति / इत्थं प्रथमकुटुम्बेन द्वितीयं
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f63caccf424368e69caa625f02c3d603a062ada0dba802b78dca248ca8b59253.jpg)
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146