Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 27 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 कुटुम्बं मूलतोऽपि हत्वा निघृणं कर्म कुरुते तस्य प्रथमं कुटुम्बं प्रबलीभूय सकलार्थं साधयति।" इत्याद्याकर्ण्य पुनर्नृपेण पृष्टं- "स्वामिन्! एतदुपायं निरुपय / " केवल्याह"प्रथमस्तृतीयमनित्यं कुटुम्बं परिहत्य पश्चात् द्वितीयकुटुम्बं शनैः शनैर्दूरीकृत्य प्रथमकुटुम्बं प्रबलीक्रियते / " इत्यादि-तदुपायं श्रुत्वा संसारस्वरूपमसारं परिभाव्य धर्ममार्ग च सुरेन्द्रादिपदेभ्योऽपि दुःष्पापं मत्वा श्रीधरकुमारं राज्येऽभिषिच्य विमलमत्यादिबहुपुरुषैः सार्द्ध अरिदमननृपो दीक्षामाददे / / __ अथ नृपदीक्षावसरे ये केचिद् गुरुकर्माणोऽधमा विषयलम्पटा हीनसत्त्वास्ते तु नृपो बलात्कारेण संयमं ग्राहयिष्यतीति भिया कान्दिशीका: पलायिताः, केचिच्चाऽवाङ्मुखीभूय स्थिताः / अहं तु दीक्षावसरे नृपेण बन्धनात् मोचितः / / . संसारिजीवस्य भ्रमणम् अथ पुनरपि देशनां दत्त्वा राजर्षिप्रमुखमुनिगणवृतो विवेककेवली अन्यत्र विजहार, सभालोकाश्च सर्वे स्वस्वस्थानं जग्मुः / हे अगृहीतसङ्केते ! संसारिजीवो वक्ति- तदा मयैवं चिन्तितं- यदयं मम निन्दाकारकः केवली दूरगतस्तद्भव्यं जातमिति, न च वैराग्यलेशः समुत्पादि / अथ ततोऽहं चलितः कियन्तीं भुवं यावद् गतः तावद्-विजयपुरेशशिखरिनृपपुत्रो धराधराभिधो मादृशो हिंसा-वैश्वानरदोषात् पित्रा बहिष्कृतो मम मिलितः, मया मार्ग पृष्टोऽप्यसौ वैश्वानर-पारवश्यात् न किञ्चिदवोचद् ततः कोपारुणेन मया कटिप्रदेशाच्छुरी समाकृष्टा, ततस्तेनाऽपि करालखड्गो निष्कासितः, एवमन्योऽन्यप्रहाराभिहतौ द्वावपि मृत्वा षष्ठं नरकं गतौ, ततश्चोवृत्तौ तिर्यञ्चौ पुनर्नारको इत्थं चाऽनेकभवान् यावत् परस्परं युध्यतोर्व्यतीतो भूयान् कालः / अथ पुनर्मुत्वा भवितव्यतया तथाविध-कर्मरूपगुटिका-प्रदानेन नव-नवरूपः कृत्वा असंव्यवहारपुर मुक्ताऽन्यत्र एकेन्द्रियादिसर्वेषु स्थानेषु अनन्तं कालं यावत् भ्रमणं कारितः। एवं अनन्तकालावधि कष्टानुभवनेन हृष्टया भवितव्यतया एकदाऽहं मनुष्य-गतिपुर्यां आभीरकुलेऽवतारितस्तत्र भद्रकत्वादिभिर्मध्यमगुणानुपार्जयित्वा प्रोक्तं तया- हे आर्यपुत्र! त्वया बहुकष्टान्यनुभूतानि, ततोऽधुना इमं पुण्योदयं सहचरं गृहीत्वा याहि मनुष्यगतिपुरं, अहमपि तदङ्गीकृत्य पुण्योदयं सहायीकृत्य प्रस्थितः / ___ इत्थं भव्याः ! स्पर्शन-हिंसा-क्रोधोद्भवं फलं वीक्ष्य प्रयतध्वं तद्विजये, यतो लभेध्वं सदा सौख्यम् इति श्री उपमितिभवप्रपञ्चा-कथोद्धारे स्पर्शन-हिंसा-वैश्वानर-फलप्रदर्शनाख्यः प्रथमोऽधिकारः // श्री //
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146