Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 न सेवते ?' इत्यूचुः / इति तेषां परस्परालापर्मया ज्ञातो भवतोर्वृत्तान्तस्ततो मया पितुः कर्मविलासराजस्य पुरः कथितश्च, पित्राऽप्युक्तं कियन्मात्रमेतद् बालस्य कष्टम् ? एनं स्पर्शन-सङ्गापराधात् कष्टकोटिभिरहं विडम्बयिष्यामि इत्यादि-मनीषिवार्ताऽऽ-कर्णनात् प्रबुद्धो मध्यमबुद्धिः, सर्वथा बालस्य सङ्गं तत्याज / स्पर्शासक्तस्य बालस्य कदर्थना अथैवं कियद् दिनाऽतिक्रमे मदनकन्दलीवियोगाऽऽतुरो बालः प्रथमनिशायां केनचिदप्यदृष्टप्रचारो राजमन्दिरान्तः प्रविश्य राज्ञः पल्ल्यङ्के निविष्टः, मदनकन्दली तु विभूषा-करणार्थं गर्भगृहान्तः प्रविष्टाऽस्ति / अत्राऽन्तरे शत्रुमर्दननृपः सभां विसृज्य तत्राऽऽयातः, स च तथाविधाऽपराधिनं बालं वीक्ष्य प्रोद्भूत-चण्डकोप: कीनाशकिङ्करप्रायेण विभीषणाख्य-स्वसेवकेन तं लोहयन्त्रैर्बन्धयित्वा नारकवत् समग्रां रात्रिं यावत् व्यडम्बयत् / प्रभाते खरपृष्ठमारोप्य नगरमध्ये चुतरशीतिचतुष्पथेषु परिभ्राम्य गलपाशं दत्त्वा कुत्रचिद् वृक्षशाखायां बद्धः, तस्य तथाविधाऽवस्थां दृष्ट्वा पौराः सर्वे हृष्टाः, "अहो! दुरात्मनोऽस्य बालस्येयमेवावस्था समुचितेति" / चतुष्प्रकारमनुष्यवर्णनम् / अथ स्व-स्व-स्थानं गतेषु सर्वलोकेषु भवितव्यता-वशात् पाशस्त्रुटितः, भुवि पतितो बालः क्षणेन लब्ध-चेतनः प्रच्छन्नवृत्त्या गृहमायातो राजभयाद् गृहान्तर्निलीय तिष्ठति। अथ कियदिनातिक्रमे तत्र पुरे चित्तविलासोद्याने प्रबोधरतिनामाऽऽचार्यः समवासार्षीत्। तद्-वन्दनार्थं राजा पौरजनसहितः समागतः / शुभश्रीप्रेरणात् मनीषि-मध्यमबुद्धि अपि तत्राऽऽग़तौ / बालोऽपि नैकस्त्रीणां विलासादि-प्रेक्षा-लालसस्त-त्राऽऽयातः / अथाऽऽचार्येण देशनाऽऽरब्धा-"अहो भव्या ! अनादि संसारे दुःष्प्रापं नरत्वं प्राप्य निःशेष-दुःख-समुत्पत्तिस्थानानि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रेन्द्रियाणि निर्जित्य एकान्त-हिते धर्मे यतध्वम् / यत इन्द्रियजय एव परमो धर्मः' इत्यादि श्रुत्वा राज्ञा पृष्टं "भगवन् ! दुर्जयेन्द्रियजेतारो जगति भविष्यन्ति केऽपि ?'' गुरुरूचे- "सन्ति केऽपि / यतो जगति चतुर्विधा मनुष्या जघन्य-मध्यमोत्कृष्टोत्कृष्टतमभेदात् / तत्र ये उत्कृष्टतमास्ते सदागम-प्रसङ्गात् सन्तोषेण समं मैत्री कृत्वा स्पर्शनादीनि कटुकविपाकानि विज्ञायेन्द्रियाणि विजेतुं प्रक्रमन्ते / '' एतदाकर्ण्य मनीषिणा विमृष्टं स भवजन्तुरुत्कृष्टतमः। येन सदागम-सन्तोषाभ्यां सह मिलित्वा स्पर्शनं दूरे निरस्य स्वार्थसाधित इति / ' 'पुनर्गुरुभिरुक्तं- "ये तु स्पर्शनादीनां मूलशुद्धिं विज्ञाय महामोहसैनिकान् मत्वा,
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146