Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ पण्डित श्री हंसरत्नविरचिते संयमाऽपरं नाम, तत् तु मद्विधैर्दुर्वहं, ततः श्रावकधर्म उपदिश्यतां मह्यं," तदा राज्ञाऽपि श्रावकधर्मः पृष्ट, गुरुणा च सविस्तरं सम्यक्त्वमूल-द्वादशव्रतरूपः श्रावकधर्म उक्तः, राज्ञा मध्यमबुद्धिना च गुरुमुखेनाऽङ्गीकृतः / / साधूनां द्रव्यस्तवे आदेशाभावः, अनुमोदनैव / ___ अथ यावद् गुरवो मनीषिणे दीक्षां ददति तावद् राज्ञोक्तं-"स्वमिन्नस्य महात्मनो दीक्षा-महोत्सव-करणे मम मनोरथो महानस्ति, अतो भवदाज्ञा भवति चेत् तदाऽहं महोत्सवं कुर्वे, इति तद् वचसा गुरवो मौनमाधाय तस्थुः, तदा सुबुद्धिमन्त्रिणोक्तं- राजन्! महोत्सवस्तु द्रव्यस्तवस्वरूपस्ततः साधवस्तदादेशं न ददति, केवलं तदनुमोदनमेव कुर्वन्त्यतो नाऽत्र विलम्बः कार्यः / अत्राऽर्थे मनीषी एवाऽभ्यर्थनीयो, राज्ञा प्रणम्य मनीषिणे स्वभिलाष: कथितः, मनीषिणा महोत्सवमनिच्छताऽपि अस्य महाभागस्येच्छाभङ्गो मा भूदिति विचिन्त्य प्रतिपन्नं तद्वचनम् / / ___ अथ राज्ञा महाडम्बरेण देवार्चा कारिता, ततो मनीषिणं स्कन्धे निवेश्य स्वयं छत्रधारको जातः / ततो दीयमाने महादाने, वाद्यमानेषु सर्वाऽऽतोद्येषु महानन्दविस्मयस्मेरलोचनेषु पौरेषु पश्यत्सु महाडम्बरेण स्वगृहमानीतो मनीषी, तदाऽऽगमने च मुक्ताश्चिरनिगड-बद्धा जनाः, कृताश्चाऽनृणा नगरनिवासिजनाः, सम्मानिताश्च साधर्मिकाः / अथ मदनकन्दल्या यथाविधि स्नापितो धृतमहाऱ्यावस्त्रालङ्कारमाल्यो विविधभोज्यताम्बूलादिभिः सत्कृतो मनीषी यावत् तत्राऽऽस्ते, अत्राऽन्तरे राजा सुबुद्धिं प्रत्याह"मन्त्रिन् ! धन्योऽयं मनीषी महानुभावः, यो गुरुवचसा संसारासारत्वं विज्ञाय चारित्रमाद्रियते / " सुबुद्धिराह- "स्वामिन् ! ये तथाविध-लघुकर्माणो भवन्ति तेषामियं सामग्री सम्पद्यते"। नृपेणोक्तं- "यद्येनं स्त्री-धन-राज्यादिना येन केनोपायेन प्रलोभ्य कियन्ति दिनानि गार्हस्थ्ये स्थापयामः तदाऽहमपि राज्यादि-चिन्तां विधायाऽनेन साकं दीक्षां गृह्णी याम्" / इति श्रुत्वा पुनमन्त्री जगाद- "राजन् ! अयं उत्तमपुरुषः कामभोगादिनिष्पिपासः संसारं तृणीयति, कथमसौ प्रलोभ्यते ? अयं तु त्वत्-प्रार्थनाभङ्गभयादेवेयन्तं कालं प्रतीक्षितः, ततो न युक्तमस्य महात्मनो दीक्षान्तरायकरणम्, इति मन्त्रि-वचोऽङ्गीकृत्य राज्ञा सिद्धार्थनामा नैमित्तिक आकारितः पृष्टश्च दीक्षा-मुहूर्तम् / नैमित्तिक आह- "राजन् ! इतो दिनात् नवमे दिने शुक्लत्रयोदश्यां शुक्रवारे उत्तराभाद्रपदनक्षत्रे शिवयोगे वृषभलग्नोदये निरवद्यं मुहूर्तमस्ति" / इति तद्वचः प्रमाणीकृत्य हृष्टेन राज्ञा महादानपूजादिभिः सत्कारयित्वा विसृष्टः स नैमित्तिकः। /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/20e0e0afd8318766a631dbf8405db6de301055c13d68500a315c3b25ffb52a2c.jpg)
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146