Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 34
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 मनीषिदीक्षामहोत्सवः, राजादीनां व्रतस्वीकारः / अथ द्वितीयेऽहनि पुरान्तश्चैत्येषु महापूजादिभिः अष्टाह्निका-महोत्सवः प्रारब्धः, एवं च क्रमागते मुहूर्त्तदिवसे हस्तिस्कन्धाधिरूढो राज्ञा स्वयं ध्रियमाणेनाऽऽतपत्रेण, वीज्यमानैश्च श्वेतवरचामरैः वाद्यमानै र्नानाऽऽतोद्यैः, परिपतद्भिः समन्ततश्चतुरङ्ग-चमूचक्रैः, ध्वज-तोरण-पुष्प-प्रकरादि-पुर-सुषमया च महर्द्धया विस्मय-स्तिमितेषु पश्यत्सु निखिल नागरिकनिकरेषु परमोन्नतिं नीयमाने च श्रीजिनशासने, उप्यमाने चाऽनेक-भद्रक-मन:स्सु बोधिबीजे, निर्मलीक्रियमाणे च सकलाईत्-सम्यक्त्वे, आनन्दाश्रुप्लुतलोचनैर्भव्यजनैरभिनन्द्यमानो मनीषी प्राप्तः प्रमोदशेखराभिधानचैत्यं, कृत्वा च तत्र देवार्चा सर्वर्द्धया समागतो गुर्वन्तिके, तत्रोन्मुच्य सर्वालङ्कारं व्युत्सृज्य च सर्व-संसार-ममत्वं गुरुमुखेन पञ्चमहाव्रतलक्षणं यतिधर्मं समाददे / ___ अथोपविष्टे नृपादि-सकल-सभा-जने तस्य संयम-दृढीकरणाय गुरुभिर्हितशिक्षा ददे / तद्यथा- "अहो भव्या ! अनन्तसुखास्पदं चारित्रमार्ग प्राप्य कः संसारपङ्के निमज्जति यथा साम्राज्य-लाभे कः किङ्करत्वमभिलषति ? ततः सर्वार्थ-संसाधकं चारित्रधर्ममवाप्य सर्वशक्त्या तत्र यतनीयम्' इत्यादि-शिक्षां श्रुत्वा सुबुद्धिमन्त्री नृपं प्रत्याह- "राजन् ! अहो दुर्लभसङ्गोऽयं यत् प्रबोधरति-सदृशा ज्ञाननिधयो गुरवः मनीषिसदृशाः सहायाः, आवयोरपि धर्मकरणोचित-वयः, सुदुर्लभं हि पुनः पुनर्नरत्व-धर्मश्रुति-श्रद्धासामर्थ्यलक्षणं धर्माङ्ग-चतुष्टयं, ततो यदि संवेग-निर्वेदौ किमपि भुजालम्बं कुरुतस्तदा आवां अपि संयम-मार्गमाश्रयाव इति मन्त्रि-वचसा प्रवर्द्धितोत्साहो नृपः सुलोचन-कुमारं स्वराज्ये विन्यस्य सप्तक्षेत्र्यां धनं व्ययीकृत्य मदनकन्दली-देव्या सुबुद्धिमन्त्रिणा च सह श्रीगुरुणां पार्श्वे व्रतं जग्राह / " ___ अथ एतद्-वृत्तान्त-दर्शनात्-प्रवृद्ध-संवेग-निर्वेदो मध्यमबुद्धिरपि व्रतमाददे / अथ तेषां चतुर्णामपि शिक्षामाह गुरुः- "अहो महाभागा ! यः कुमित्रसङ्गं कुरुते, स बालवद् दुःखपरम्परां लभते, यश्च पण्डितवचसि प्रवर्त्तते स मध्यमबुद्धिवत् कालविलम्बेनाऽपि धर्म लभते, ये च मनीषि-प्रायाः उत्तम-पुमांसः ते तु स्वाभाविक-स्वबुद्धयैवाऽनर्थकारणं मत्वा दुर्जनसङ्गं परिहत्य जगतः प्रशंसास्पदं भवन्ति, ततो हितैषिभिर्युष्माभिः कुसङ्गत्यागेन सत्सङ्गतिः कार्या, येनेह-परत्र च कल्याणभाजो भवेत्" इत्यादि, ततो बहुकालं यावत् सदागम-विधिना चारित्रं प्रपाल्य केवलमुपायं मुक्तिं प्राप्तो मनीषी, अन्ये चत्वारोऽपि देवलोकं गताः / बालस्तु पापमित्रसाच्चिरं कुयोनिषु दुःखपरम्परां प्राप्तः इति स्पर्शन-कथानकं समाप्तम्।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146