Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 32
________________ 15 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 तद्वशाद् दुष्टो जातः / तथा अकुशलमालाऽस्य माता, तस्याः प्रेरणात् मूढोऽयं साक्षाद् वैरिभूतं स्पर्शनमेनं मित्रीयति / पुनः राज्ञा पृष्टं- "स्वामिन् ! भवद् देशनयाऽपि नाऽयं प्रबुद्धस्तत्कथम्?'' गुरुराह- "राजन् ! त्रिलोकीपूज्यानां तीर्थकृतां समवसरणे नित्यविरोधिजीवानामपि वैराण्युपशाम्यन्ति, परं निरुपक्रमनिबिड-कर्माणो ये जीवास्ते तु देशना-शतैरपि न प्रतिबुद्धयन्ते, तदत्र किं चित्रं?" तदा सुबुद्धिमन्त्रिणोक्तं- "भगवन्! सत्यमेतत्, यस्य सिद्धान्तवचसि निश्चयः स्यात्, स तु ईदृग्विध-बालप्रमुख-वृन्तान्तं विलोक्य नाऽऽश्चर्यं लभते' / पुनः राज्ञा पृष्टं-"भगवन् ! भवदने स्थित्वा धर्मसभायां कथमेनं हन्मि? अतोऽधुना तु मया मुक्तः परम् अग्रे किमस्य भावीति?" तदा गुरुर्बभाषे"राजन् ! इतः प्रणष्टो भ्रमन् कोल्लाक-सन्निवेशान्तिके एकस्मिन् सरसि स्नान्ती श्वपाकस्त्रियं वीक्ष्य, तद्भोग-वाञ्छया विकलीभूतः तस्यां बलात्कारं करिष्यति, वृक्षाद्यन्तरितस्तत्पतिः तदाकर्ण्य तत्राऽऽगत्य चैनं हनिष्यति, ततो मृत्वा बालोऽयं नरकादिषु चिरं कष्टकदर्थनाः सहिष्यतीति" श्रुत्वा पुनर्नृपो जगौ-भगवन् ! बालसम्बन्धिनौ एतौ अकुशलमाला-स्पर्शनौ क्व यास्यतः?' गुरुराह- "पुनस्तथाविधसंसारिजीवानाश्रित्य स्थास्यत इति / - अप्रमादयन्त्रम् राजोचे- "स्वामिन् ! कथमेतौ सर्वथा दूरं व्रजेताम् ?'' गुरुभिरुक्तं- "यदा अप्रमादयन्त्रे निक्षिप्य पील्यते तदा वियुज्येतां," राजाऽऽह- "किं तदप्रमादयन्त्रं ?" गुरुराह- "शृणु तत्स्वरूपम्, हिंसा-मृषावाद-स्तेयाऽ ब्रह्म-परिग्रहाणां सर्वथा वर्जनं, धर्मोपकरण-देहादावपि ममत्वत्यागः, रात्रिभोजनवर्जनं, संयम-यात्रार्थं विशुद्धोञ्छादानं, समितिपञ्चक-गुप्तित्रया-ऽवहितत्वं, नानाभिग्रहधारित्वं, कुमित्र-सङ्ग त्यागः, औचित्याऽनतिक्रमः, लोकप्रवाहानपेक्षा, गुरुजनबहुमानः, गुरु निर्देशपारतन्त्र्यं, सिद्धान्तश्रवणं, द्रव्यादिपदार्थेषु धैर्यावलम्बनं, सद्यश्चित्तविस्रोतसिका-निवृत्तिनि:सङ्गता, परमात्मध्यान, योगाभ्यासः देहात्मनोर्भेदविज्ञानं इत्याद्यनेकावयवोपलक्षितं अप्रमादयन्त्रमभिधीयते / " ___ अथैतदाकर्ण्य मनीषी गुरुं प्रत्याह- "स्वामिन् ! तदप्रमादयन्त्रं मह्यं प्रसादीक्रियताम्,'' इत्याकर्ण्य नृपो मनीषिमुखं विलोक्य गुरुं प्रपच्छ- "भगवन् ! कोऽसौ ?" गुरुराह- "यथा त्वमत्र नगरे बाह्यो राजाऽसि, तथा त्वत्तोऽप्यधिकबलवत्तमः क्षणार्द्धन त्वद्राज्यमपहर्तुं क्षमः, कर्मविलास-नामाऽन्तरङ्गनपोऽस्ति, तत्पट्टराज्ञी शुभसुन्दरी, तयोः पुत्रोऽयं मनीषी दीक्षां याचते / " अत्राऽन्तरे मध्यमबुद्धिर्जगाद- "भगवन् ! अप्रमादयन्त्रं

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146