Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 38
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 पुण्योदयसाहाय्यात् तत्-मुक्तान्यनेकप्रहरणानि वञ्चयित्वा क्षणमात्रेण निपातितो मया स लुण्टाकनायकः हते च तस्मिन् सर्वेऽपि ते चौराः निःस्वामिका मामेव स्वामित्वेन प्रपन्नाः जातश्च जयजयारवः, पुनर्मिलितं सर्वसैन्यम् / विमलाननाऽपहरणं, युद्धे कनकशेखरस्य विजयः अथाऽविच्छिन्न-प्रयाणैः कतिचिद् दिनान्ते प्राप्ता वयं कुशावर्तपुरं कुशलेन जाताऽस्मदागमनवृत्तान्तप्रमुदितः कनकचूडनृपः सपरिजनोऽभिमुखमागतः, कृतश्च महीयान् प्रवेशोत्सवः, प्रमुदिते च विमलानना-रत्नवत्यौ / अथ महामहपूर्वं कनकशेखरेण विमलानना परिणिन्ये, तदा रत्नवती कनकशेखरस्याऽभीष्टमित्रं मां विज्ञाय मयि कृतोद्वाहनिश्चया मया परिणिन्ये / अथ विवाहानन्तरं द्वितीये दिने विमलानना-रत्नवत्यौ द्वे अपि पुराद् बहिः क्रीडार्थं यावत् उद्याने गते स्तः तावत् पुरमध्ये किञ्चित् परचक्रं विमलानना-रत्नवत्यौ हत्वा यातीति महान् कोलाहलोऽजनि / तच्छ्रुत्वा कनकचूडनृपप्रभृतयः सर्वेऽपि वयं प्रबलसैन्यं लात्वा तमनुधाविताः श्रुतं च लोकमुखात्- यत् पूर्वं विमलानना यस्मै दत्ताऽभूत् स विभाकरनृपोऽतुलबलमानीय हरणं कृत्वा यातीति। अथोभयसैन्ययोः सञ्जातः सङ्गमः, प्रारब्धं रणम्, अथ तावत् विभाकरस्य मित्रं कलिङ्गाधिपतिः समरसेनाख्यः शस्त्रनिपातैः अस्मत्सैन्यं शतधाविभजन् ममाभिमुखं योद्धमागतः / स च मया हिंसा-वैश्वानरो-त्साहितेन खड्गघातेन निपातितः / अत्राऽन्तरे विभाकरस्य मातुलो बङ्गाधिपति र्दुमराट् कनकचूडनृपेण सह युद्धन् मयाऽन्तराले निपत्य सोऽपि कृतान्ततिथीकृतः / अथ विभाकरः कनकशेखरेण युद्धं कुर्वन् कनकशेखरकृतप्रहारार्दितो मूर्छामवाप्य भूमौ पपात, तत् सैन्यं तु सर्वं कान्दिशीकमितस्ततः पलायितम् अथ विभाकरं शीतोपचारैः सज्जीकृत्य कनकशेखरः प्राह- "अहो वीर ! साधु साधु ते शौर्यम् " ततः प्रगुणीभव पुनर्युद्धाय सम्यगद्य दोर्दण्डकण्डूमपनयाव इत्यादि, तत् निशम्य विभाकरः कनकशेखरस्य पादयोर्निपत्य आह- अहो महाभाग ! त्वयाऽहं रणे जितः, परं च मृतावस्थोऽपि सज्जीकृतस्ततस्त्वं प्राणदाता मे स्वामी, अहं त्वद्यप्रभृति तव सेवकोऽस्मीति / " __ अथ निवृत्तः समरः, प्रहर्षिताः सर्वे कनकचूडादयो मङ्गलनिःस्वनानि वादयित्वा विमलाननां कनकचूडनृपरथे रत्नवतीयुतो रथादिरूढः स्वसौधं प्रति यावद् वलितस्तावत् कनकचूडनृपाङ्गजा मलयमञ्जरी-कुक्ष्युद्भवा कनकमञ्जरीति नाम्नी स्वसौधाग्रगवाक्षस्था मया दृष्टा, तयाऽप्यहं दृष्टः अथ परस्परालोकनादावयोर्मियो मनसी स्नेहरसाविढे अभूतां,

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146