Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 39
________________ पण्डित श्री हंसरत्नविरचिते तथापि विज्ञातमच्चित्ताकूतेन तेतलिसारथिनाऽन्योक्तिभिः प्रबोधितोऽहं गृहमाय़ातः, परं सा रात्रिः कनकमञ्जरीविरहार्दितस्य मम नारकस्येव युगप्रमाणा जाता / अथ कथञ्चित् प्रभाते जाते प्रमुदितस्तेतली समागत्य मामित्युवाच "कुमार ! मा कुरु शोकं फलितं ते मनोरथैः, यतः कपिञ्जलानाम्नी गणिका कनकमञ्जर्याः धात्री आस्ते, तन्मुखात् मया ज्ञातं यत् त्वदालोकनप्रभृति नितान्त-शोकपीडितां कनकमञ्जरी म्लानपद्मिनीमिवालोक्य सखीमुखेन त्वय्यभिलाषिणी च विज्ञाय पितृभ्यामपि नन्दिवर्धनायेयं देयेति निश्चितमस्तीति / " अथ तदैव विमलनामाऽमात्यः समागत्य मां प्रणम्य च प्राह- "भो कुमार ! कनकचूडनृपो मन्मुखेनेति भाषयति यत् प्रथमं मणिमञ्जरी भवतो मित्रेण शीलवर्धनेन परिणीताऽस्ति परं सम्प्रति तस्या भगिनी कनकमञ्जरी भवते प्रदत्ता, तदङ्गीकरोतु पाणिग्रहणेन भवान्" इत्युक्त्वा शीघ्रं विवाह-सामग्री कृत्वा परिणायिता मे कनकमञ्जरी / अथाऽहं रत्नवती-कनकमञ्जरीभ्यां सहेप्सितभोगान् भुञ्जानः कियन्ति दिनानि तत्रात्यवाहयम् / नन्दिवर्धन: हिंसा-वैश्वानरौ न त्यजति / ... अथ विभाकरोऽपि घातजर्जराङ्गः कनकचूडनृपेणोपचारार्थं रक्षितोऽस्ति / तत्र तिष्ठताऽनेन सार्धं मम मैत्री बभूव / कियद्दिनातिक्रमे सज्जीभूतोऽसौ कनकचूडनृपेणातिसन्मानितः स्वदेशं ययौ / अथैकदा मां मृगयासक्तं विज्ञाय कनकशेखरो मदुपदेशाय * पर्षदि कनकचूडनृपमुखेन हिंसा-वैश्वनरदोषानकथयत्, तदाकर्णनमात्रात् प्रवृद्धकोपेन मया छुरीमाकृष्य प्रोक्तं- 'रे ! रे ! कनकचूड! रे रे ! दुरात्मन्! कनकशेखर ! युवां मम परमोपकारिणोहिँसा-वैश्वानरयोर्निन्दां कुरुथः परं यदि हिंसा-वैश्वानरौ नाऽभविष्यतां तदा युवामपि अद्य यावत् कुतोऽभविष्यतं ? आगम्यतामद्याऽपि बलावलेपश्चेद् दर्शयामि भवतोः पाण्डित्यम्" इति कोपकरालं मां वीक्ष्य सभाजनो भीत: सर्वोऽपि पलायितः प्रबलपुण्योदयं नृपं कुमारं च प्रत्यकिञ्चित्करोऽहं सरोषः स्वगृहमायातः / ततः प्रभृत्ययोग्योऽयमिति नृपादिभिरुपेक्षितः स्वगृह एव स्थितः, एवं कियत्सु वासरेषु गतेषु अन्यदा जयस्थलपुरादायातो दूतो मां नत्वा उवाच- "देव ! वङ्गाधिपतिर्यवनो नृपः प्रबलसैन्यमादायागतो जयस्थलं वेष्टयित्वा स्थितोऽस्ति, लोकस्तु दैवशरणो भूत्वा सर्वोऽपि दुर्गरोधे स्थितोऽस्ति, ततो मतिधन-बुद्धिविलासमन्त्रिभ्यां पितरमनापृच्छयैवाऽहं भवदाकारणार्थं प्रहितोऽस्मि / ततोऽतिसत्वरमेवाऽऽगन्तव्यं भवता क्षणार्धमपि नोचितो विलम्ब इति'' तत् वाक्याजातामर्षः कनकमञ्जरी-रत्नवत्यादि सर्वं स्वपरिजनमादाय कनकचूड-नृपादीनापृच्छ्यैव प्रस्थितः स्वपुरं प्रति, क्रमेण पुरोपान्तमागत्य रणाङ्गणे

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146