Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 36
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 अनेके जनाः श्रावकत्वं प्रपेदिरे, ते च मयाऽकरदाश्चक्रिरे / अथ मत्-पितुः पुर एको दुर्मुखनामा सचिवोऽस्ति, मद्-वृत्तान्तादतिखिन्नेनाऽसहिष्णुना तेन राज्ञः पुरः प्रोक्तं'राजन् ! सर्वं राज्याधिकारं पुत्रे निवेश्य त्वं तु निश्चिन्तस्तिष्ठसि, परं त्वत्-पुत्रेण तु सर्वोऽपि पौरजनः कररहितः कृतः, इत्थं च कोशाभावे कथं राज्यस्थितिश्चलिष्यति ?' इत्याद्याकर्ण्य राज्ञा दुर्मुखं प्रत्युक्तं- 'रहसि गत्वा त्वया कुमारं प्रति शिक्षा वाच्येति / ' अथ तेनागत्य मां प्रत्युक्तं- 'यत् न युज्यते लोकानां करनिवारणमित्यादि / तदाकर्ण्य मयोक्तं- 'मन्त्रिन् ! किमेवं वदसि ? करदण्डगृहणादि तु अन्यायिजनेभ्य एव राज्ञा कर्तुं युक्तं, न पुनर्धर्मिन्यायिजनेभ्यः / यतो 'दुष्टस्य दण्ड: सुजनस्य पूजेति' राज्ञां धर्मः, इत्यादि-मद्वाक्यै-निरुत्तरीभूतो दुर्मुखो विलक्षः सन् 'कुमार ! मया तु तव धर्मस्थैर्यावलोकनार्थमित्थमुक्तं परं साधुः ते धैर्यमित्यादि'-कपटस्तुतिं कृत्वा यथागतं गतः। अथ ये मया करमुक्ताः कृताः सन्ति तान् स्वगृहे समाकार्य बहुधा भयं दर्शयित्वा स दुर्मुखो दुरात्मा तेभ्यो दण्डादिकं गृहीत्वा पुनस्तान् वारयति ‘रे रे ! यः कश्चन कुमारस्याऽग्रे पूत्करिष्यति तमहं बहुधा विडम्बयिष्यामीति' तद्-वाक्याद् भीतास्ते तुष्णीमेव तिष्ठन्ति / अथ तदुर्मुखस्य दुश्चरितं चतुर-नाम-दूत-द्वारा मया ज्ञातं चिन्तितं च यदुताऽसौ दुर्मुखो मदुपरि भूय मत् सम्मानितानपि श्राद्धान् दण्डयति तन्नूनमसौ पित्राऽप्यस्य कार्येऽनुमतो दृश्यते, तदस्मै कर्मकराय दुर्मुखाय किं क्रुध्यामि ? परं चेत् पिता मत्तोऽपि द्रव्यं बहु मन्यते, तत्-किमत्र स्थितेन मेऽकिञ्चित्करस्येति रोषं मनस्याधाय स्वपरिच्छदपरिवृत्तस्तातमनापृच्छ्य निर्गतोऽहं क्रमेणेहाऽगत इदं मे रोष कारणम्,' इति तत् सम्बन्धं श्रुत्वा मयोक्तं- "भ्रात: ! युक्तं कृतमेतत्, यतो मानिनां सर्वतोऽपि मानरक्षणमेव श्रेयः / " कनकशेखरस्य पितुः पार्श्वे गमनम्, मार्गे युद्धः विजयः / . ___ अथाऽन्यदा कनक चूडनृपस्य सुमति-वराङ्ग-के शरि-नामानस्त्रयोऽमात्याः सभायामागत्य नृपं कनकशेखरं च नत्वा नृपादिष्टासने उपविश्य कनकशेखरं प्रति इति व्यजिज्ञपन् 'भो कुमारशेखर ! भवतः प्रस्थानानन्तरं भवद्-वियोग-शोकाग्नि-दग्धेन कनकचूडनृपेण सखेदं त्वत्-कोपकारणं जिज्ञासता सर्वमेतद्-दुर्मुखस्य दुर्विलसितमिति कस्यचित् मुखादवगत्य सञ्जात-महानुशयेन दुर्मुखः सपरिजनः स्वदेशात् निष्कासितः, पश्चात् चतुरदूतवाक्यात् त्वामत्रागतं ज्ञात्वा, त्वद्-विरहासहेन पित्रा त्वदर्शनावधि भोजनस्य नियमो गृहीतः / पुनः अत्राऽन्तरे विशालानगर्यां नन्दननृपस्य द्वे पट्टराज्यौ

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146