Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 31
________________ पण्डित श्री हंसरत्नविरचित तान्यवगणय्येन्द्रिय-पोषं न विदधते, ते चोत्तमाः।" अत्र मनीषी दध्यौ-'ईदृग् विधस्त्वहं, यन्मया स्पर्शनस्य मूलशुद्धिरानायिता, महोमोह-सैनिको मत्वा परिहृतश्चेति' / पुनर्गुरुराह"ये तु गुर्वादि-वाक्यात् स्पर्शनादीन्यधमानि श्रुत्वाऽपि सन्दिग्ध-मनसो लोकेषु च स्पर्शनादि-सङ्गजनित-दुर्विपाकान् दृष्ट्वा, पश्चात् प्रतीत्य तत्-सङ्गत्यागेनेन्द्रियजयाय . यतन्ते ते तु मध्यमाः"। ___ अत्र मनीषिविमर्श ‘एवंविधस्तु मझाता मध्यमबुद्धिः, यत् स पूर्वं मद्वाक्ये सन्दिग्धमनाः, पश्चाद् बालस्य स्पर्शनसङ्गजा: कदर्थनाः संवीक्ष्य स्वयं चाऽनुभूय प्रबुद्धः तत्सङ्गं परिजहारेति / ' . बालस्य कुचेष्टा पुनगुरुरूचे- “यस्तु हीनसत्त्वः स्पर्शनादीनां दुर्विपाकान् विलोकयन्ननुभवन्नपि तत्सङ्गं इन्द्रिय-पोषं च न जहाति, स जघन्यः," इति श्रुत्वा मनीषिणा ध्यातं, 'यदेवंविधस्तु मद्भाता बालो यदित्थं कदर्थनानुभवेऽपि स्पर्शन-सङ्गेच्छा न जातु जायतेऽस्येति / ' अथ तदवसरे धर्मश्रवणैकचित्ते नृपादिसकलसभाजने कौतुकाऽऽयातो बालो मदनकन्दलीरूपाक्षिप्तो नखशिखाऽवधि-तदङ समालोकन-परश्चिरं तस्थौ / तेन देशनाया अक्षरमात्रमपि न स विवेद। अत्राऽन्तरे शत्रुमर्दननृपस्य सुबुद्धिर्नामाऽमात्योऽतिधर्मात्मा गुरुं पप्रच्छ- "भगवन् ! किमेषां चतुर्णा पुरुषाणां भेदकारणम् ?'' गुरुराह- "य उत्कृष्टतमः स तु सर्वेन्द्रिय-जयं कृत्वा केवलं मोक्ष-पदे प्रवृत्तस्ततोऽयं भिन्न एव, परं जघन्यमध्यमोत्कृष्टानां तु कर्मवैचित्र्यं भेदकारणम् / तद्यथा-त्रयाणामप्येषां कर्मविलासो राजा जनकः कर्मणश्च या शुभपरिणतिः सा शुभसुन्दरीत्युच्यते, सा च उत्कृष्ट-मनुष्यस्य जननी, तथा या शुभाऽशुभमिश्र-कर्मपरिणतिः सा सामान्यरूपा राज्ञी मध्यम-पुरुषस्य जननी उच्यते / इति गुरु वाक्यमाकर्ण्य मनीषी- 'अहो ! गुरुभिरेतदस्म-च्चरितमेवोक्तमिति' यावद् विमृशति, तावत् स्पर्शनाऽकुशलमालयो: प्रेरणा परवशो बालो राजभयमविमृश्य सर्वलोकलज्जामवगणय्य कामान्धो मदनकन्दलीमभिधावितः, तं दृष्ट्वा लोकैः कोलाहलः कृतः, राज्ञा च कोपकलुषदृशावलोकित: समुपलक्षितश्च 'अरे ! सोऽयं दुरात्मेति' ध्यात्वा सक्रोधं हुङ्कारः कृतः, तदाकर्णनात् जातोत्कम्पः प्रणष्टो बालः कतिचित् पदानि गत्वा गतिभङ्गवशाद् गन्तुमक्षमो भुवि पपात / तस्याऽधमचरित्रं दृष्ट्वा मनीषिमध्यमबुद्धि लजितौ / अथ तदा बालस्य देहात् निःसृत्यैकः पुमान् समीपे स्थितः, राज्ञा गुरुः पृष्टः- "भगवन् ! सर्वलोकसमक्षं किमनेनेत्थं दुराचरितं ?" गुरुराह- "राजन् ! अयं बालस्तु स्वभावेन शुभात्मा, परं अस्य शरीरात् निर्गतोऽयं पुमान् स्पर्शन-नामा

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146