Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 28
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 तदा कश्चिदनर्थो न जातः, गुरुसङ्गमेन च धर्मप्राप्तिः कर्महानि-श्वाऽभवत् / इति कालविलम्ब एव श्रेयान् / ततः सामान्यरूपा मध्यमबुद्धिं प्रति वक्ति- "वत्स ! त्वयाऽपि कालविलम्बेन परीक्षा विधेयेति / " मातृवचोऽङ्गीकृत्य मध्यम-बुद्धिस्तथा प्रवर्त्तते / बालस्य मदनकन्दलीस्पर्शः, सङ्गेच्छा च अथैकदा नैकपुष्पप्रकर-पराग-पिञ्जरित-दिगन्ते सहकार-सुम-रसास्वादजातोन्मादपिकनिकर-कलस्व-मुखरितवनान्ते वसन्तोत्सवे प्रवृत्ते सर्वेऽपि नागरिक-लोकाः कामदेव-पूजार्थमुउद्यानं यान्ति / तान् विलोक्य बालोऽपि स्पर्शन-द्वितीयो गन्तुं प्रवृत्तः, तदा मध्यमबुद्धिरपि तेन सार्धं गतः / एवं तौ बाल-मध्यमबुद्धि द्वावपि नाना-जनकौतुकान् पश्यन्तौ कामदेवस्य मन्दिरे गतौ / अथ बालः कौतुकलोलुपो मन्दिरान्तर्गर्भगृहं प्रविष्टस्तत्र कामदेवयोग्यामअत्यन्त-सुकुमार-शय्यां दृष्ट्वा करस्पर्शमात्रेण जाताऽनुरागः सन् देहाश्रित-स्पर्शनकुमित्रानुभावात् विस्मृत-देवशय्या-परिभोगानर्थोदयस्तां शय्यामारुह्य सुप्तः / मध्यमबुद्धिस्तु बहिरेव स्थितोऽस्ति / तदवसरे तस्य क्षितिप्रतिष्ठितपुरस्य शत्रुमर्दनाभिधो यो बहिरङ्गनृपोऽस्ति तत्पट्टराज्ञी मदनकन्दली कामपूजार्थमागता, साऽपि तं गर्भगृहं प्रविश्य यावत् कामदेवस्य महाशय्यां पूजयति तावता बालस्याऽङ्गे तस्या हस्तो लग्नः, तत्स्पर्शादहो ! एतस्यास्तनुसुकुमारतेत्यादि-चिन्तयन् बालोऽतिविकलो जातः, राज्ञी तु शय्यां पूजयित्वा स्वस्थानं गता / / ___ अथ राज्ञी-स्पर्श-वैकल्यादितस्ततो विलुठन् कुतोऽप्यागतेन शय्या-पालकव्यन्तरेण दृष्टः / तेन "रे रे मरणाभिलाषिन् ! महापराधिन् ! काम-शय्याक्रमणाऽपराधात् मत्प्रहाराभिहतः शीघ्रं यमसदनाऽतिथिर्भव" इत्युक्त्वा लोहशृङ्खलाभिदृढं बद्ध्वा बहुधा विडम्ब्यमानो बहिर्नीत्वा सर्वजनसमक्षं लोहमुद्गरेण प्रहर्तुमारब्धस्तावता तत्रस्थेन मध्यमबुद्धिना दृष्टस्तेन च बहुधा विनय-प्रतिपत्त्या मधुरवाक्यैश्च तस्य व्यन्तरस्य कोपोपशमं कृत्वा मोचितो बालः क्रमेण गृहमानीतः पृष्टश्च "भ्रातः ! तव कुत्र कुत्राऽङ्गे प्रहारजा व्यथाऽस्ति" इति तदा बालः प्राह- "भ्रातः ! मम हृदये मदनकन्दल्या विप्रयोगजा महाव्यथाऽस्ति, नाऽन्यत्र क्वाऽपि काऽपि व्यथाऽस्ति'' तदाकर्ण्य मध्यमबुद्धिराह- "अहो ! एषा राज्ञः पट्टदेवी, यस्यां या तव रमणेच्छा सा तु महानाय, अतोऽतः परं नैतदभिलषणीयमिति" तद्वाक्येन रुष्टो बाल: सक्रोधं प्राह- "कृतं तव नैपुण्येन यदि मे शक्तिरस्ति तत् तामवश्यां रंस्येऽत्र किं तेऽपराध्यतीति" श्रुत्वा मध्यमबुद्धिौनमास्थितः / - अथ रात्रौ राज्ञी-सङ्गेच्छया बालो गृहाद् बहिर्निर्गतस्तं चाऽवलोक्य मध्यमबुद्धिरपि भ्रातृ-स्नेहेन तस्याऽनुपदं चलितः। तदा कश्चिदेको विद्याधरो बालं गृहीत्वा व्योम्नि

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146