Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ ॥श्री शंखेश्वर-पार्श्वनाथाय नमः // // श्रीसिद्धि-विनय-भद्र-विलास-ॐकारसूरिभ्यो नमः // पंडित श्रीहंसरत्नविरचितः श्री उपमिति कथोद्धारः (अधिकार: 1) स्वस्तिश्री र्गुणरागिणीव यदनुध्यानाद् वृणीते स्वयं, प्रोद्भूताऽद्भुतसाध्वसा इव जवाद् दूरं व्रजन्त्यापदः / यस्य ज्ञानमनन्तवस्तुविषयं शनैश्च संस्तूयते; श्रीमान् पार्श्वजिनः स वः प्रभवताद् भव्या भवार्त्तिच्छिदे // 1 // वागासारभरेणं यस्य सततं मैत्र्यादि-सद्भावना, वल्ल्यः पल्लविता भवन्ति भविनां स्वान्तालवालावनौ / दुर्ध्यानातप-तीव्रताप पटली सड्क्षीयते च क्षणात् श्री सिद्धर्षि-सुधा-घनः स जयतात् निःशेषदोषापहः // 2 // आकर्षं सुमतेर्वशीकृतिमथ स्वर्गाऽपवर्गश्रियां उच्चाटं मदनादिदुष्ट-सुहृदां विद्वेषणं दुर्धियां / स्तम्भं दुर्गति-पाततोऽधिकतरं मोहस्य सम्मूढतां वाग्-मन्त्रा: प्रथयन्तु वः प्रतिदिनं सिद्धर्षि-वक्त्रोद्भवाः // 3 // अथाऽध्यात्म-पीयूषपारावार-श्रीसिद्धर्षिमुखप्रवृद्धाया नैकवैराग्य-संवेगादितरङ्गगहनायाः स्वल्प-शक्तिदुरवगाहायाः श्रीउपमितिभवप्रपञ्चाभिधानवेलाया मद्विधाऽल्पसत्त्वानुग्रहाय केवलवार्तास्वरूप-तत्कथा-लेशं समुद्धर्तुमुपक्रमे / तथाहि- अस्त्यशेष-तीर्थङ्कर-चक्रवर्त्यादि-सत्पुरुषरत्न-सम्भवास्पदं धर्मादिसकलपुरुषार्थोपार्जन-स्थानं मनुष्यगति-नाम-पुरम् / तत्र च सकल सुराऽसुरादि-शिरोदत्तपादः नारकादिनाना-वेषधर-सर्वसंसारिसत्त्वनृत्यावलोकन-निर्दयशिरोमणिः कर्मपरिणामाभिधो राजा / तस्य कालपरिणति-नाम्नी पट्टराज्ञी, तौ दम्पती अत्यर्थं नाटकप्रियौ, ततोऽनवरतं निःशेषसंसारि-जीवान् स्वबन्दीकृत्य सुर-नर-तिर्यङ्-नारक-बाल-युव-वृद्धावस्थाविशेषवेषान् विधाप्य नर्तयन्तौ तुष्यतस्तराम् / पुत्र चिन्ता अथैकदा कालपरिणत्या नृप ऊचे- "स्वामिन् ! तव प्रसादादहं सम्पन्नसर्वमनोऽभीष्टार्थाऽपि पुत्र-प्राप्तयेऽत्यन्तमुत्कण्ठिताऽस्मि, ततो योकोऽपि सुतः सम्पद्यते तदा
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146