Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 22
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार - 5 तिर्यञ्चपञ्चेन्द्रिय गतौ विविध-कदर्थना-प्राप्तिः अथ पुनः किञ्चित् प्रसन्नया तया विकलेन्द्रिय-पुरात् नीतोऽहं पञ्चेन्द्रिय पशुसंस्थानपुरे, तत्राऽपि गुटिका-प्रयोगेण जलचर-स्थलचर-खेचरादि-स्थानेषु विविधरूपः कृत्वा अपर्याप्तत्वेन क्वचित् क्वचिच्च पर्याप्तत्वेन च एवं भृशं नाटितः / अथैवं असंव्यवहारनगरादारभ्याऽनन्तकालं यावत् नाना-जाति-योनि-कुल स्थानेषु नानारूपनाना-कदर्थनादि-विडम्बना-सहनेन तुष्टा ममोपरि भवितव्यता, तदा पुण्योदयाख्यं सहायं दत्त्वा मां प्रति इदमवोचत्- 'हे आर्यपुत्र ! बहुकालं यावत् कष्टसहनेन तवाऽध्यवसाय: किञ्चित् सुन्दरोऽजनि, तत एनं. पुण्योदयं सखीकृत्य मनुष्यगतिपुरीं प्रचलेति' तदुक्तं मयाऽङ्गीकृतम् / हे अगृहीतसङ्केते! संसारिजीवो वक्ति- इदानीं मे मनुष्यगतिपुरागमनवार्ता सावधाना शृणु - मनुष्यगतौ क्रोधसङ्गतिः, क्रूरचित्तता च अथ सदाग़म-भव्यजीवाऽगृहीतसङ्के ता-प्रज्ञाविशालाश्चत्वारोऽपि शृण्वन्ति संसारिजीवः कथयति अथ मनुष्यगति-पुर्यां भरताख्यपाटके जयस्थलं पुरमस्ति, तत्र राजा पट्टः, तस्य नन्दा पट्टराज्ञी, तस्याः कुक्षौ गुटिकाप्रदानेनाऽहं भवितव्यतयाऽवतारित: क्रमेण पूर्णकाले पुण्योदयेन सह जातो, राज्ञा महामहै: नन्दिवर्धन इति मम नाम निर्ममे / अथ तत्राऽहं पञ्चभिर्धात्रीभिाल्यमानो मातापित्रोर्मनोरथैः सह प्रवर्द्धमानस्त्रिवर्षदेशीयोऽभूवम् / अथ असंव्यवहार-नगरतः प्रस्थानादारभ्य मम द्वे कुटुम्बके स्तः बहिरङ्गमान्तरङ्गं चेति / तत्राऽऽन्तरङ्गकुटुम्बमध्ये अविवेकिताख्या या ममोपमाता तयाऽपि मज्जन्मकाले पुत्रो जातस्तस्य वैस्तानर इति नाम दत्तम् / - स च वैरकलहरूपचरणद्वयः, ईर्ष्या-चौर्यतारूपजङ्घयुगलः, पश्चात्तापा-ऽनुपशमोरुद्वयः पैशुन्यरूपकटिप्रदेशः, परमर्मघट्टनरूपजठरः, अन्तस्तापाभिधविशालहृदयः, द्वेषमत्सररूपहस्तयुगमण्डितः, क्रूरपरिणतिग्रीवाकः, नानाऽसत्यभाषणरूप-रदनः, चण्डत्वा-ऽसहन-रूपकर्णद्वयः, तामस-शीलनत-नासिकः, रौद्रत्व-निर्दयत्वद्विलोचनः, अनार्यत्वरूपत्रिकोणशिराः, परोपतापरूपकेशपाशः एवंविधातिपुष्ट-प्रचण्डसर्वावयवः / अथ क्रमात् मया सार्द्ध च प्रवर्धमानेन तेन सह मया मैत्री कृता, सोऽपि क्षीरनीरवद् देहाभेदेन मिलितः, अथाऽऽवयोमैत्रीं दृष्ट्वा पुण्योदयोऽतिखेदं प्राप्तश्चिन्तयामास / यदयं नन्दिवर्द्धनो मद्विपक्षस्य वैश्वानर-कुमित्रस्य सङ्गं करोति, तदसौ महाविडम्बनाऽऽस्पदं , भावी, न चाऽस्य पार्श्वे स्थातुं मे युक्तं, परं किं कुर्वे नाङ्गीकृतत्यागः सतां धर्मः, अतः

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146