Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 राजन् ! कृतं खेदेन, असाध्ये कार्ये कः खेदः? माध्यस्थ्यमेव श्रेयः / किञ्च प्रच्छन्नोऽपि पुण्योदयो यावदस्य पार्श्वे स्थास्यति तावद् वैश्वानरकृतास्तास्ता विडम्बना अपि पुण्योदय-प्रभावात् शुभफलत्वेन परिणमिष्यन्ति / " इति तद्-वाक्यमाकर्ण्य माध्यस्थ्यमाधाय नृपो जिनमतज्ञं बहुधा सत्कार्य व्यसृजत् / बालस्य स्पर्शनेन सह मैत्री अथाऽन्यदा राजा विदुराख्यं मम वयस्यं वैश्वानरत्यागोपदेशार्थं मत्पार्श्वे प्रेषयामास। स च नृपोक्तं प्रमाणीकृत्य कलाचार्यगृहे मत्पार्थे आगतः / पृष्टश्च मया "भो मित्र ! त्वं गतेऽह्नि कथं नाऽऽगतः?'' सोऽप्युवाच- "भो मित्र ! गतेऽह्नि तु नृप-सदसि जैनमतज्ञेनैका सुन्दरवार्ता कथिता, तच्छ्रवणे भूयसी वेला जाता, तेन त्वत्पार्थे मया नाऽऽगतम् इत्याकर्ण्य कौतुकाक्षिप्तेन मया पृष्टं "कीदृशी सा वार्ता ? मामपि श्रावय।" ____ अथ विदुर आह- मनुष्य-नगरे भरत-नाम्नि पाटके क्षितिप्रतिष्ठितं नाम नगरं, तत्र कर्मविलासो राजा तस्य तिस्रो राश्यः शुभसुन्दरी, अकुशलमाला सामान्या चेति तासां तिसृणां क्रमेण मनीषि-बाल-मध्यमबुद्धिनामानस्त्रयः पुत्राः / अथैकदा मनीषि-बालौ द्वौ बन्धू क्रीडार्थमुद्यानं गतौ, तत्रैकं तरुशाखा-निबद्धपाशं मरणोन्मुखं नरं दृष्ट्वा झटिति तत्पार्श्वमागत्य पाशं च त्रोटयित्वा तदुःखकारणं पृच्छतः स्म / स पुमान् आह- "श्रूयेतां कुमारौ ! मदुःखकारणं- स्पर्शन-नामाऽहं, एको भवजन्तु-नामा मम वयस्योऽभूत्, स च मां मृदुशय्या-सूक्ष्मांशुक-शिशिरविलेपन-प्रियाश्रूषाद्यैर्बहुधा अपोषयत् / अथा-ऽन्यदा मदभाग्यबलात् कुतोऽपि तस्य सन्तोषेण समं मैत्री जाता, तत्प्रसङ्गात् तबन्धुः सदागमोऽपि दृष्टः / अथ ताभ्यां विप्रतारितः स भवजन्तुर्मयि विरक्तः सन् व्रतमादाय विषमभूशयन-केशलुञ्चन-शीतोष्णादिपरीषह-सहनादिनानोपायैः मां व्यडम्बयत्, यद् यत् सन्तोषसदागमादिष्टं तत्तदकरोत् / इत्थं मयि स्नेहं सर्वथा विमुच्येदानीं सदागमाज्ञया मुक्तिनगरगतः श्रूयते, ततस्तन्मित्रविप्रयोगेण निराधारोऽहं, किं मम जीवितेनेति मृत्यु समीहे / " एवं स्पर्शनोक्तं व्यतिकरमाकर्ण्य बाल उवाच - "अहो मित्र ! निःस्नेहेन तेन सह कस्तवाऽयं व्यर्थ-प्रेमाऽऽबन्धः ? स भवजन्तुः गतश्चेद् यातु, तदा खेदं मा कुरु। अद्य प्रभृत्यहमेव त्वां मित्रत्वेन प्रपन्नः / " / अथ मनीषी तु चेतस्यचिन्तयत्-यदुत सन्तोष-सदागमौ सर्वलोकहितकारिणौ स्तः, ताभ्यां यद्येतस्य स्पर्शनस्य सङ्गं त्याजयित्वा भवजन्तुर्मुक्तौ प्रेषित: तर्हि अयं कश्चित् दुष्टो भविष्यति, ततो नाऽयं मैत्रीकरण-योग्य इति न किञ्चिदप्यवोचत् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d7a843c5c71381199c55adffb5610bc71f12b75286efeb06d0cc87664763cad0.jpg)
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146