Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 25
________________ पण्डित श्री हंसरत्नविरचिते अथ बाल: स्पर्शनं सार्धं गृहीत्वा मनीषिणा सह स्वसदनमागतः / अथ स्पर्शनबालयोमैत्री विज्ञाय बालस्य माता अकुशलमाला हृष्टा पुष्टिं दधौ, मनीषि-माता तु स्पर्शनागमं ज्ञात्वा "वत्स ! अनेनाऽज्ञातकुलशीलेन स्पर्शनेन सह मैत्री मा कार्षीरिति मनीषिणं न्यषेधयत् / तयोः पिता कर्मविलास-राजा तु 'यो यः स्पर्शनस्य सङ्गं करिष्यति तस्य तथाविधं विपरीतं फलं दर्शयिष्ये' इति विचिन्त्य मौनवान् तस्थौ / / सदागमादेशेन भव्यजीवस्य स्पर्शनमैत्री त्यागः अथ बालं स्पर्शनाऽऽसक्तचित्तं दृष्ट्वा मनीषी स्पर्शनमूलशुद्धयानयनार्थं स्वाङ्गरक्षं बोधनामानं समादिशत् / तेन बोधेन स्पर्शनशुद्धि-ज्ञानाय प्रभाव-नामा दूतः प्रेषितः तेन च भ्रमता सर्वाणि बाह्यनगराणि अवलोकितानि / तत्र वापि स्पर्शनमूलशुद्धिर्न ज्ञाता / अथान्तरङ्गपुरेष्ववलोक्यमानेषु राजसचित्त-नगरं प्राप्तः, तत्र परिसरे एकं पुरुषं दृष्ट्वा प्रभावेण पृष्टम्- "अहो ! किमिदं नगरं? कोऽत्र समाचार: ? त्वं च क ?' इति श्रुत्वा स प्राह राजसचित्ताऽऽख्यमिदं नगरम्, अत्र महामोहराजस्य ज्येष्ठपुत्रो रागकेशरी राज्यं करोति, तस्य विषयाभिलाषनामा मन्त्री, तेन स्वराज्ञ इन्द्रादिसेव्यत्वकरणार्थं स्पर्शन-रसन-घ्राणचक्षुः-कर्णाऽऽख्यानि पञ्च मानुषाणि महावीर्याणि दिग्विजयाय प्रेषितानि अभूवन् / तैश्च सर्वेऽपि हरि-हर-शक्रादयो निर्जित्य स्वनृपस्य रागकेशरि-राजस्याऽऽज्ञावशंवदाश्चक्रिरे। ततस्त्रिभुवनेऽपि रागकेशरिराजस्याऽऽज्ञाऽस्खलिताऽभूत् / महामोह-रागकेसरि विषयाभिलाषादीनां चारित्रधर्मेण सह युद्धार्थं प्रस्थानम् ___ अत्रान्तरे चारित्रधर्मनृपस्यैकं सन्तोषनामा भटोऽस्ति, तेन महावीर्यवता दुष्टेन तानि पञ्च मानुषाणि पराभूय केचिजना रागकेशरिनृपाज्ञातो नि:ष्काष्य महामोहादीनामप्यगम्ये मुक्तिदुर्गे प्रस्थापिताः, तच्छ्रुत्वा रागकेशरिराजा स्वसैन्यं मेलयित्वा विषयाभिलाषं सहाऽऽकार्य महामोहादिभिः सहितो सन्तोषेण सह सङ्ग्रामार्थं गतोऽस्ति, अहं तु विपाकनामा विषयाभिलाषस्य दूतो नगरसमाचार-ग्रहणार्थं प्रेषितोऽस्मि इति तदुक्तां स्पर्शनमूलशुद्धिमयीं वार्तां निशम्य प्रभावः कृतकृत्यः सन् आगत्य बोधायाऽकथयत् / बोधस्तु मनीषि-पुरः सर्वं वृत्तान्तमाचख्यौ / अथ स्पर्शनं विषयाभिलाषस्य सेवकं विज्ञाय मनीषी सर्वथा तत्-सङ्गं तत्याज / बालस्तु स्वस्य मौर्येण गुणदोषानभिज्ञः स्पर्शनं परमाभीष्टं मेने / बालस्य मात्रा अकुशलमालयाऽपि मन्त्रशक्त्या स्वपुत्रस्तथा प्रेरितो यथा विशेषतः स्पर्शनस्याऽधीनो जातः /

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146