Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ पण्डित श्री हंसरत्नविरचिते निगोदस्वरूपम् अथाऽन्यदा कर्मपरिणामराजस्य भगिन्या लोकस्थिति-नाम्या प्रहितस्तन्नियोग-नामा दूतः, तत्राऽऽगत्य द्वौ अधिकारिणौ प्रत्यवोचत- "आदिशति देवपादानां भगिनी लोकस्थिति-स्वामिनी यत् सदागमनामा राज्ञो महाविपक्षः स मनुष्यगति-पुर्या लोकान् विप्रतार्य, राजाऽऽज्ञां विलयित्वा मुक्तिपुरे प्रस्थापयति, ते च ततः कदापि पुनर्नाऽऽयान्ति,. ततो नगर्यां लोकहानिर्जायते, ततो यावन्तो मुक्तौ यान्ति तावन्तो जना अनन्तवास्तव्यजनाकीर्णाद् असंव्यवहार-नगरादत्राऽऽनेया, यथा वसतिर्विरला न स्यात्। इत्येष नियोगोऽस्माकं दत्तोऽस्ति, ततो युवाभ्यां अस्मात् पुरात् कियन्तो जना: प्रेषणीया'' इत्येतद् दूत-वाक्यं निशम्य, स्वामिन्याज्ञां शिरसि धृत्वा अत्यन्ताबोध-तीव्रमोहोदयौ या. सकलकार्येष्वापृष्टव्या भवितव्यता-नाम्नी संसारिजीवगृहिण्यस्ति, तया सह समालोच्य तां च सहाऽऽकार्य यत्र गोलक-नामानोऽसङ्ख्य-प्रासादाः, प्रतिप्रासादं चाऽसङ्ख्याता निगोदनामापवरकाः प्रत्यपवरकं चाऽनन्ता: संसारिजीवाः परस्परनिबद्ध-परममैत्रीका: समकाहार-नीहारादिकर्तारः संवसन्ति, तत्राऽऽयातौ आगत्य च सर्वसंसारि-जीवान् विलोक्य ताभ्यां भवितव्यतया सहाऽऽलोच्य योग्यतां मत्वा अहं प्रस्थापितः, ते त्रयोऽपि : च मया सहाऽऽगताः / ___ संसारिजीवस्य व्यवहारराशौ आगमनम् अथाऽग्रत एकेन्द्रियनाम-नगरमागतं तत्र पृथिव्यप्-तेजो-वायु-वनस्पतिकायाख्या पञ्चपाटकाः सन्ति / तत्र वनस्पति-पाटकः साधारण-प्रत्येकभेदाभ्यां द्विविधोऽस्ति / तत्र साधारणस्तु बादरनिगोद इत्युच्यते / पृथिव्यादीनां एतेषां व्यवहारराशिरिंति संज्ञा। अथाऽहं भवितव्यतया एकभववेद्यनामाऽचिन्त्यशक्तिगुटिका-प्रयोगेण साधारणवनस्पति-रूप: कृत्वा बादर-निगोदेष्वनन्तं कालं धृतः / ततश्च नवा नवा गुटिका वितीर्य नव-नव रूपः कृत्वा पृथिव्यादि-पञ्च पाटकेषु प्रतिपाटकमसङ्ख्यातं कालं धृतः / तत्राऽहं भवितव्यतया कुभार्यया अत्यन्ताबोधतीव्रमोहोदययोः समक्षं छेदन-भेदनादि-विडम्बनाभि-र्बहुधा विडम्बितः, ततो भूयसा कालेन ईषत्-प्रसन्नया तया तस्मान्नगरादग्रे प्रस्थापितः, आनीतश्च विकलेन्द्रिय-नाम्नि पुरे, तत्र द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाख्यास्त्रयः पाटकाः सन्ति, तेष्वप्यहं नव-नवगुटिका प्रदानकृतनानारूपः प्रतिपाटकं सङ्ख्यातं कालं भ्रामितः। एवमनेकेषु योनिलक्षेषु कियतीषु च कुलकोटिषु चाऽसङ्ख्यातं कालं विकलेन्द्रिय-पुरे तयाऽहं विडम्बितः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6b81efa36ff05f4bec15b4141db91b95243c0fff4000c13ca97b20e2cf0fc22c.jpg)
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146