Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ पण्डित श्री हंसरलविरचित कृतार्था भवामि / " इत्याकर्ण्य नृपः प्राह "देवि ! मच्चेतस्यपि प्रागयमभिलाष आसीत्, अतः परं तु आवयोरेकचित्तत्वेन शीघ्रं कार्यनिष्पत्तिर्भवित्री" / तच्छ्रुत्वा राज्ञी "तथाऽस्तु" इत्युत्क्वा शकुन-ग्रन्थिं बद्ध्वा मुदिता सती तस्थौ / अथैकदा राज्ञी एवं स्वप्नमद्राक्षीत् यत्- "कश्चित् पुमान् मुखेन प्रविश्य उदरेण च निर्गत्य केनचित् मित्रेण प्रलोभितः सन् तेन सह ययौ / " तदर्थं पृष्टो नृपः प्राह- "देवि! तव पुत्रो भावी, परं कस्यचिद् धर्माचार्यस्य वचसा प्रतिबुध्य आवां त्यक्त्वा स्वार्थ साधयिष्यति" / देवी प्राह- "पुत्र-प्राप्त्यैव फलितं मे मनोरथैः ततः परं तु यद् भवतु तद् भवतु"। ___ अथ तस्या देव्या गर्भोऽजनि, तदनुभावाच्च नैके धर्मकरणदोहदाः समजायन्त, तांस्तांश्च राजा पूरयति स्म / भव्यपुरुषस्य जन्म, सदागमस्वरूपम् / ___ एवं च पूर्णे गर्भकाले समुहूर्ते प्रसूतः पुत्रः, राज्ञा महामहैः कृत्वा सुदिवसे भव्यपुरुष इति तन्नाम ददे, मात्रा च स्वरुच्यनुसारि वात्सल्य-जनितं सुमतिरिति नाम दत्तं / स च माता-पितृभ्यां लाल्यमानः प्रवर्धते / अथ तत्र मनुष्यगतिपुर्यां द्वे स्त्रियौ अगृहीतसङ्केता-प्रज्ञाविशाला-मान्यौ अन्योऽन्यं सख्यौ स्तः, एकदा अगृहीतसङ्केतया प्रज्ञाविशाला पृष्टा- "हे सखि ! अस्मन्नगर्या राजा निर्बीजो राज्ञी च वन्ध्येति लोकप्रवादः पूर्वं आवाभ्यां श्रुतोऽभूत्, इदानीं तु तयोः सुत-सम्भवः श्रूयते किमेतत् ?" तच्छ्रुत्वा प्रज्ञाविशाला प्राह- "सखि ! त्वं तु अगृहीतसङ्केतेति यथार्थाभिधाऽसि यतः किमपि वस्तु-स्वरूपं नाऽवधारयसि यतोऽखिलस्यापि चराचरस्य विश्वस्य एतावेव जननी-जनकौ, समग्रमपि, विश्वमनयोरेव सन्ततिः, परं राजराज्यौर्निबीज-वन्ध्यात्व-प्रवादस्तु अविवेकादिमन्त्रिभिदृष्टिदोषभिया कृत आसीत् / अधुना तु देव्या प्रेरितेन राज्ञा तान् मन्त्रीन् अवगणय्य पुत्रजन्ममहोत्सवेन सा वचनीयता निरस्ता'। ___ अगृहीतसङ्केताऽऽह- "हे सखि ! एतत् सर्वं त्वं कथं जानासि?" प्रज्ञाविशाला प्राह"अत्रैव पुरे एकः प्रधानपुरुषः सकलजीवहितकारी सदागम-नामा वसति, तेन सह मम प्रीतिरस्ति / स तु राज-रायोः सर्वा अपि रहस्यवार्ता जानाति, ततोऽहमपि जानामि / किञ्च तं भव्यपुरुषं कुमारं भविष्यद्-गुणिनं मत्वा मन्मुखेनाऽऽकार्य स सदागमः स्नेहेन पाठयति / परं तेन सार्द्ध राज्ञोऽविवेकादि-मन्त्रिणां काम-क्रोधादिभटानां वा केषामपि बलं न स्फुरति / ततो महासत्त्वो महोपकारी चाऽसौ सदागमः," इत्यादि वार्तां श्रुत्वा अगृहीतसङ्केतोचे- "हे सखि ! तं सदागमं सकृत् मां दर्शय," ततस्ते सदागम-दर्शनार्थं महाविदेहरूपचतुःष्पथे सदागम-वसतौ समागते विलोकयतः, तत्र च सदागमः स्वभक्तान्
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146