________________
૧૫૭
तत्वार्थाधिगमसूत्र नाग-४ | अध्याय-6 / सूत्र-२३, २४
તેના વડે=જ્ઞાનાદિ ચાર પ્રકારના વિનય વડે, કર્મોનું વિનયન થાય છે, તેથી તે વિનય છે. અથવા તેમાં તે વિનયની ક્રિયામાં, કર્મોનું વિનયન થાય છે, માટે વિનય છે. તેથી ઉપયોગપૂર્વક કરાતા ક્રિયાકાળમાં જેટલા અંશથી તે ભાવો સ્પર્શે તેટલા અંશથી તેનાં પ્રતિબંધક કર્મોનો નાશ થાય છે, તેટલા અંશથી વિનય छ. 10/23|| अवतरsि :
સૂત્ર-૨૦માં ૬ પ્રકારના અભ્યતરતપનું સ્વરૂપ બતાવેલ. તેમાંથી ક્રમ પ્રાપ્ત વૈયાવચ્ચનું સ્વરૂપ पताव छ - सूत्र:
__आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ।।९/२४।। सूत्रार्थ :
मायार्य, 6ाध्याय, तपस्वी, शैक्षs, दान, II, ईल, संघ, साधु (मने) समनोज्ञानी वेयावथ्य श प्रभारनी छ. I16/२४॥
माध्य:
वैयावृत्त्यं दशविधम् । तद्यथा-आचार्यवैयावृत्त्यं १, उपाध्यायवैयावृत्त्यं २, तपस्विवैयावृत्त्यं ३, शिक्षकवैयावृत्त्यं ४, ग्लानवैयावृत्त्यं ५, गणवैयावृत्त्यं ६, कुलवैयावृत्त्यं ७, सङ्घवैयावृत्त्यं ८, साधुवैयावृत्त्यं ९, समनोज्ञवैयावृत्त्यं १० इति । व्यावृत्तभावो वैयावृत्त्यमिति व्यावृत्तकर्म वा । तत्राचार्यः पूर्वोक्तः (अ० ९, सू० ६) पञ्चविधः । आचारगोचरविनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः, सङ्ग्रहोपग्रहानुग्रहार्थं चोपाधीयते सङ्ग्रहादीन् वाऽस्योपाध्येतीत्युपाध्यायः । द्विसङ्ग्रहो निर्ग्रन्थ आचार्योपाध्यायसङ्ग्रहः, त्रिसङ्ग्रहा निर्ग्रन्थी आचार्योपाध्यायप्रवर्तिनीसङ्ग्रहाः । प्रवर्तिनी दिगाचार्येण व्याख्याता । हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तिनी । विकृष्टोग्रतपोयुक्तस्तपस्वी, अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः, शिक्षामर्हतीति शैक्षो वा । ग्लानः प्रतीतः । गणः स्थविरसन्ततिसंस्थितिः । कुलं एकाचार्यसन्ततिसंस्थितिः । सङ्घश्चतुर्विधः श्रमणादिः । साधवः संयताः, सम्भोगयुक्ताः समनोज्ञाः । एषामनपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥९/२४॥