Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૬૬
तस्याधिगमसूत्र ला1-४ | अध्याय-१० / सूत्रगच्छेत् । वियद्गतिचारित्वं येन वियति भूमाविव गच्छेत् शकुनिवच्च प्रडीनावडीनगमनानि कुर्यात् । अप्रतिघातित्वं पर्वतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् । तेजोनिसर्गे सामर्थ्यमेतदादि इति ।
इन्द्रियेषु मतिज्ञानविशुद्धिविशेषात् तद्रात् स्पर्शनास्वादनघ्राणदर्शनश्रवणानि विषयाणां कुर्यात् । सम्भिन्नज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि ।
मानसं कोष्ठबुद्धित्वं बीजबुद्धित्वं पदप्रकरणोदेशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वं ऋजुमतित्वं विपुलमतित्वं परचित्तज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तिमित्येतदादि ।
वाचिकं क्षीरास्रवित्वं मध्वात्रवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ।
ततोऽस्य निस्तृष्णत्वात् तेष्वनभिष्वक्तस्य मोहक्षपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते, ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरणदर्शनावरणान्तरायाणि युगपदशेषतः प्रहीयन्ते ततः संसारबन्धबीजबन्धननिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति ततो वेदनीयनामगोत्रायुष्यक्षयात् फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगाद् हेत्वभावाच्चोत्तरस्याप्रादुर्भावाच्छान्तः संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं निरतिशयं नित्यं निर्वाणसुखमवाप्नोतीति । भाष्यार्थ :
तद्यथा ..... निर्वाणसुखमवाप्नोतीति ।। मा प्रमाण-पूर्वमा धुं शुमध्यानवा पायामांची કોઈક પાયામાં વર્તતા તે મહાત્મા નાના પ્રકારના ઋદ્ધિવિશેષોને પ્રાપ્ત કરે છે તે ઋદ્ધિઓ આ પ્રમાણે છે – આમાઁષધિપણું, વિપુડોષધિપણું, સર્વાષધિપણું, શાપાનુગ્રહસામર્થજનની અભિવ્યાહારCAlr. Surj, alagj, अनि , शारी4ि२९, indi, #मा, लघिमा, मारभान्, आशुत्व.
અણિમા આદિ ઋદ્ધિઓનું સ્વરૂપ કેવું છે? તે સ્પષ્ટ કરે છે –
અણિમા : બિસત છિદ્રમાં પણ પ્રવેશ કરીને રહી શકે છે=ચાલ્યું ગયું છે સત્ છિદ્ર જેમાં તેવી વસ્તુમાં પણ પ્રવેશ કરીને પોતે રહી શકે છે. લઘુત્વ એટલે લધિમાઃ વાયુથી પણ લઘુતર થાય. મહત્વ
એટલે મહિમાઃ મેરુથી પણ મોટું શરીર વિદુર્વે. પ્રાપ્તિ ભૂમિષ્ઠ રહેલો અંગુલીના અગ્રણી મેરુપર્વતના શિખરને, ભાસ્કર આદિને પણ=સૂર્ય આદિને પણ, સ્પર્શે. પ્રાકામ્ય : પાણીમાં ભૂમિની જેમ જાય, ભૂમિમાં પણ પાણીની જેમ ડૂબકીઓ માટે અને ઉન્મજ્જન કરે. જંઘાચારણપણું : જેના વડે

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298