Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१५
षष्ठाध्यायस्य प्रथमः पादः
उदा०- (पुत्रः ) करीषस्य गन्ध इव गन्धो यस्य सः - करीषगन्धिः । करीषगन्धेरपत्यम्-कारीषगन्ध्यः, स्त्री चेत्- कारीषगन्ध्या, कारीषगन्ध्यायाः पुत्रः - कारीषगन्धीपुत्रः । कौमुदगन्धीपुत्रः । ( पतिः) कारीषगन्धीपतिः, कौमुदगन्धीपतिः ।
आर्यभाषाः अर्थ-(तत्पुरुषे ) तत्पुरुष समास में (पुत्रपत्योः) पुत्र, पति शब्द (उत्तरपदयोः ) उत्तरपद होने पर ( ष्यङ: ) ष्यङ्प्रत्यय को सम्प्रसारण होता है, अर्थात् यण् के स्थान में इक् आदेश होता है।
उदा०
- (पुत्र) करीष= शुष्क गोमय के गन्ध के समान गन्ध है जिसका वह - करीषगन्ध । करीषगन्ध का अपत्य = पुत्र कारीषगन्ध्य, यदि स्त्री हो तो - कारीगन्ध्या । कारीषगन्ध्या का पुत्र - कारीषगन्धीपुत्र । कौमुदगन्धीपुत्र । (पति) कारीषगन्धीपति । कौमुदगन्धीपति।
सिद्धि - कारीषगन्धीपुत्र । करीष+सु+गन्ध+सु । करीषगन्धिः करीषगन्धि+अण् । कारीषगन्ध् + अ । कारीषगन्ध्+ष्यङ् । कारीषगन्ध्+य । कारीषगन्ध्य+टाप् । कारीषगन्ध्या+ ङस्+पुत्र+सु। कारीषगन्ध् इ आ+पुत्र । कारीषगन्धि+पुत्र । कारीषगन्धी + पुत्र । कारीषगन्धीपुत्र+सु । कारीषगन्धीपुत्र ।
यहां प्रथम करीष और गन्ध शब्दों का बहुव्रीहि समास होने पर 'उपमानाच्च' (५/४/१३७) से गन्ध शब्द को समासान्त इकार आदेश होकर करीषगन्धि शब्द बनता है । करीषगन्धि शब्द से 'तस्यापत्यम्' (४ 1१1९२ ) से अपत्य अर्थ में अण् प्रत्यय और उसके स्थान में 'अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (४|१/७८ ) से ष्यङ् आदेश होता है। स्त्रीत्व-विवक्षा में 'अजाद्यतष्टाप्' (४/१/४) से टाप् प्रत्यय करने पर करीषगन्ध्या और उसका पुत्र शब्द के साथ षष्ठीसमास होने पर इस सूत्र से ष्यङ् को सम्प्रसारण होता है 'सम्प्रसारणाच्च' (६ | १ |१०६ ) से पूर्वरूप एकादेश (इ) होकर 'सम्प्रसारणस्य' (६ |३ |१३९ ) से इकार को दीर्घ होता है। इस प्रकार कारीषगन्धीपुत्रः ' शब्द सिद्ध होता है। ऐसे ही - कौमुदगन्धीपुत्रः । पति शब्द उत्तरपद होने पर कारीषगन्धीपतिः, कौमुदगन्धीपतिः ।
ष्यङः सम्प्रसारणम्
|
(२) बन्धुनि बहुव्रीहौ | १४ | प०वि०-बन्धुनि ७ । १ बहुव्रीहौ ७ । १ । अनु०-ष्यङः, सम्प्रसारणम् इति चानुवर्तते ।
अन्वयः - बहुव्रीहौ बन्धुनि ष्यङः सम्प्रसारणम्। अर्थ:-बहुव्रीहौ समासे बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं भवति ।