Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य प्रथमः पादः
अन्वयः-चङि अनभ्यासस्य धातोः प्रथमस्यैकाचः, अजादेर्द्वितीयस्यैकाचो
१३
द्वे, संयोगादयो न्द्रा न।
अर्थः- चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचः, अजादेश्च द्वितीयस्यैकाचो द्वे भवतः, संयोगादयो न्द्राश्च न द्विरुच्यन्ते ।
उदा०-सोऽपीपचत्। सोऽपीपठत् । स आटिटत् । स आशिशत्। स आर्दिदत् ।
आर्यभाषाः अर्थ- (चङि) चङ् प्रत्यय परे होने पर (अनभ्यासस्य ) अभ्यास से रहित (धातो: ) धातु के अवयवभूत (प्रथमस्य ) प्रथम (एकाचः ) एकाच्समुदाय को (द्व) द्वित्व होता है तथा (अजादे :) अजादि धातु के ( द्वितीयस्य) द्वितीय (एकाच :) एकाच्समुदाय को द्वित्व होता है किन्तु (संयोगादयः) संयोग के आदि में विद्यमान (न्द्रा:) न् द् और रेफ को (द्व) द्वित्व नहीं होता है ।
उदा०
०- सोऽपीपचत् । उसने पकवाया। सोऽपीपठत् । उसने पढ़ाया। स आटिटत् । उनसे भ्रमण कराया। स आशिशत्। उसने भोजन कराया । स आर्दिदत्। उसने गति / याचना कराई।
सिद्धि- (१) अपीपचत् और अपीपठत् पदों की सिद्धि पूर्ववत् है ( ६ । १।४) । (२) आटिटत्। यहां 'अट गतौं' (भ्वा०प०) धातु से अजादि होने से उसके द्वितीय एकाच् समुदाय 'टि' को द्वित्व होता है। शेष कार्य पूर्ववत् है ।
(३) आशिशत्। ‘अश् भोजने' (क्रया०प०) धातु से पूर्ववत् ।
(४) आर्दिदत् । 'अर्द गतौ याचने च' (भ्वा०प०) धातु के अजादि होने उसके द्वितीय एकाच् समुदाय 'दि' को द्वित्व होता है और 'न न्द्राः संयोगादय:' (६ 1१1३) से प्रतिषेध होने से संयोगादि रेफ को द्वित्व नहीं होता है।
निपातनम्
(१२) दाश्वान् साह्वान् मीढवाँश्च | १२ |
प०वि०-दाश्वान् १ ।१ सावान् १ ।१ मीढवान् १।१ च अव्ययपदम् । अर्थ:-अस्मिन् द्विर्वचनप्रकरणे दाश्वान्, साहवान्, मीढवान् इत्येते शब्दाश्छन्दसि भाषायां चाऽविशेषेण निपात्यन्ते । अत्र एकवचनमप्रधानम् । उदा०-(दाश्वान्) दाश्वांसो दाशुषः सुतम् (ऋ० १।३।७ ) । (सावान्) साह्वान् बलाहकः । ( मीढ्वान्) मीढवस्तोकाय तनयाय मृड (ऋ० २।३३।१४)।