Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
द्विर्वचनम्
षष्ठाध्यायस्य प्रथमः पादः
११
(६) सन्यङोः । ६ ।
प०वि०-सन्-यङोः ६।२। स०-सन् च यङ् च तौ सन्यङौ, तयो:-सन्यङोः (इतरेतरयोगद्वन्द्वः) । अनु०-एकाच:, द्वे, प्रथमस्य, अजादेः, द्वितीयस्य, न न्द्राः संयोगादय:, धातो:, अनभ्यासस्य इति चानुवर्तते ।
अन्वयः-सन्नन्तस्य यङन्तस्य चानभ्यासस्य धातो: प्रथमस्यैकाचः, अजादेर्द्वितीयस्यैकाचो द्वे, संयोगादयो न्द्रा न।
अर्थ:-सन्नन्तस्य यङन्तस्य चानभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचः, अजादेश्च द्वितीयस्यैकाचो द्वे भवतः, संयोगादयो न्द्राश्च न द्विरुच्यन्ते । उदा०-(सन्) स पिपक्षति । स पिपठिषति । सोऽरिरिषति । सं उन्दिदिषति । (यङ्) स पापच्यते। सोऽटाट्यते । स यायज्यते । सोऽरायते । स प्रोर्णूनयते। अनभ्यासस्येति किम् - जुगुप्सिषते । लोलूयिषते ।
आर्यभाषाः अर्थ- (सन्यङोः ) सन्नन्त और यङन्त (अनभ्यासस्य ) अभ्यासरहित ( धातो: ) धातु के अवयव ( प्रथमस्य ) प्रथम (एकाच :) एकाच् समुदाय को तथा (अजादे: ) अजादि (धातोः) धातु के अवयव को (द्व) द्वित्व होता है किन्तु ( संयोगादयः ) संयोग कें आदिभूत (न्द्राः) नकार, दकार और रेफ को (द्व) द्वित्व (न) नहीं होता है ।
उदा०- - (सन् ) स पिपक्षति | वह पकाना चाहता है । स पिपठिषति । वह पढ़ना चाहता है । सोऽरिरिषति । वह प्राप्त करना चाहता है । स उन्दिदिषति । वह गीला करना चाहता है। (यङ्) स पापच्यते । वह पुन: पुन: पकाता है । सोऽटाट्यते । वह पुन:-पुनः घूमता है। स यायज्यते । वह पुन: पुन: यज्ञ करता है । सोऽरार्यते । वह पुनः पुनः प्राप्त करता है। स प्रोर्णुनूयते। वह पुनः पुनः आच्छादित करता है।
'अनभ्यासस्य' का कथन इसलिये किया गया है कि अभ्यास सहित धातु के प्रथम एकाच् समुदाय आदि को द्वित्व नहीं होता है। जैसे- जुगुसिषते । लोलूयिषते । साभ्यास जुगुप्स और लोलूय धातु से 'सन्' प्रत्यय करने पर उन्हें द्वित्व नहीं होता है।
सिद्धि-(१) पिपक्षति आदि पदों की सिद्धि पूर्ववत् है ( ६ 1१1४ ) ।
(२) अटाट्यते। यहां 'अट गतौं' (भ्वा०प०) धातु से 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३ । १ । २२ ) से यङ् प्रत्यय प्राप्त नहीं है अतः वा०- 'यविधौ सूचिसूत्रि ० ' ( ३ । १ । २२ ) से यङ् प्रत्यय होता है। इस धातु के अजादि होने से द्वितीय एकाच् समुदाय (ट्य-ट्य) को द्वित्व होता है। ऐसे ही-अरार्यते ।