Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारांगसूत्रे आघाकर्मादिदोषदुष्टं मन्यमाना लाभे सत्यपि न प्रतिगृह्णीयादिति सम्बन्धः । अत्रापि अपुरुषान्तरकृमित्यादिना यावत्पदग्राह्यम् अबहिनिगतम् अपरिभुक्तम्, अनासेवितम् अप्रामुकम् अनेषणीयम् इत्यादि अवगन्तव्यम् । अन्यः पुरुषः पुरुषान्तरम् दातृभिन्नपुरुषः न तेन कृतमिति अपुरुषान्तरकृतम्, एवं न आत्मने अर्थ यनिर्मितं तद् अनात्मार्थिकं बोध्यम् ॥० २१॥
एतावता तदेवंभूतेषु नानाविधेषु प्रकरणेषु सत्सु यदि तेषु कोऽपि श्रमणब्राह्मणातिथिप्रभृतिरागच्छति तस्मै सर्वस्मै दीयते इति जानन् अपुरुषान्तरकृतादि विशेषणविशिष्टमाहारजातं न गृह्णीयात्, सर्वस्मैनापि दीयते किन्तु जनाकीर्ण वर्तते इति पश्यन्नपि तत्र संखडिविशेषे न प्रविशेत् ।
मूलम्-'अहपुण एवं जाणिज्जा, दिण्णं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा, गाहावइभगिणिं वा, गाहावइपुत्तं वा, गाहावइधूयं वा, सुण्हं वा, धाइं वा, दासिं वा, कम्मकरं वा, कम्मकार वा, से पुत्वामेव आलोएज्जा, आउसित्ति वा, भगिणित्ति वा, दाहिसि मे इत्तो अन्नयरं भोयणजायं, से सेवं वयंतस्स परो असणं वा पाणं वा खाइमं वा साइमं वा, आहट्ट दलए जा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा, सयं वा पुणजायेजा, परो वा से देजा, फासुयं जाव पडिगाहिज्जा ॥सू० २२॥
छाया- अथ पुनः एवं जानीयात्. दत्तं यत् तेभ्योदातव्यम्, अथ तत्र भुञ्जानान प्रेक्ष्य गृहपतिभार्या वा, गृहपतिभगिनीं वा, गृहपतिपुत्रं वा, गृहपतिदुहितरं वा, स्नुषा वा, धात्री चा, दासं वा, दासीं वा, कर्मकरं वा, कर्मकरी वा, स पूर्वमेव आलोकयेत्, आयुष्मति ? इति सभी को अशनादि आहार जात दिए जाते हैं ऐसा जानते हुए अन्य पुरुष से नहीं बनाया गया है इत्यादि पूर्वोक्त सभी विशेषणो बाहर नहीं लाया गया, अपरिभुक्त अनासेविन प्रासुक अनेषणीय वगैरह युक्त आहार जात को भाव साधु और भाव साध्वी नहीं ग्रहण करे एवं भले ही पूर्वोक्त निर्दिष्ट सभी श्रमणादि को नहीं भी दिये जाते हो किन्तु जनों बहुत मनुष्यों से आकीर्णभरा हुआ है ऐसा देखकर इस तरह के संखडी विशेष में साधु और साध्वी को नहीं जाना चाहिये ॥सू० २१॥ કિત ન હોય વિગેરે પૂર્વોક્ત બધા વિશેષણ વાળે આહાર સાધુ સાધ્વીએ લેવું ન જોઈએ. કદાચ તે આહાર પૂર્વોક્ત બધા શ્રમને આપવામાં ન આવતું હોય પણ “બહુજન સંપર્ક' અર્થાત ઘણુ માણસોથી વ્યાપ્ત એવા સમૂહને જોઈને તેવા પ્રકારના સંખડી વિશેષમાં સાધુ સાધીએ જવું ન જોઈએ, જે સૂઇ ૨૧ છે
श्री मायारागसूत्र :४