Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
Catalog link: https://jainqq.org/explore/034533/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ S RAMANA calTHReaVASEANS itloodbbariomodooshdodo s FOR988RS0000000000000000000 AMERA doodlondooads (((((INOD // shriiH|| श्रीः ॥ *करणकुतूहला श्रीमद्भास्कराचार्यविरचितम् । ONY ' LEDGDMERLDRRRRNAPORRORISERHBRARPORRRRR0209081992989REERPRISEREPARARRRRRRQ995929999RSORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR0920900RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRORRODR गम YoDaVE: Calliboo0000000000000000031000oodloddivodopoderdoodooootsodandosiO0000ठबठन्छठठग्गठठ7060000000d5000002000000000000000000000000ओओओओओओओओपि ......ONL अतेस् - D VIRON. टोम् श्रीसुमतिहर्षविरचितया गणककुमुदकौमुद्याख्यया व्याख्यया समलङ्कृतम् । तदेतत् खेमराजश्रीकृष्णदासश्रेष्ठिना मुम्बय्यां स्वकीये "श्रीवेङ्कटेश्वर" ( स्टीम् ) मुद्रणालये । मुद्रयित्वा प्रकाशितम् । पोओओओओओओओ0000000000000000000000000000000000000000000000000000000000002000000000000000000000000000000000000000000000000000000000000901109000000000000मगपुर्न M ANDIRAORAT PRACHAARAAMANORA PERAM.JANASARAMERARPAN DISCO RICORRECENTRAPARIVARAN 0000006500000000000porVED00000000000000000000000000000ब्दोपदोद्स0000000000000%Todmaovwood000000000000000000000000000000000000000000000000paraoprodoowaONTRATha P AS HAMARIA संवत् 1958, शके 6823. अस्य सर्वेऽधिकाराः "श्रीवेङ्कटेश्वर" मुद्रणालया ध्यक्षाधीनाः sNti। GSkin ARTHA mym) 0000000000000000000000000000000000000000000000000000000 AND.. NAO BAR SATAR CARAMAR Halesia'NO Tar 0000000000000000000000000000000000000000000000000000020020GANZERO212609001011-19 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ श्रीगणेशाय नमः । श्रीमद्भास्कराचार्यप्रणीतं करणकुतूहलम् सटीकं प्रारभ्यते. च्योतच्छैलशिलोच्छलज्जलकणैरा कामबाणाम्बुधौ मनस्तन्मुखपङ्कजं कमलवद्रेजे सरोजश्रिया ॥ तत्राप्यद्भुतधैर्ययुक्सुरवरैर्यः स्तूयते कोटिशो मित्रामित्रसमस्वभावविभवः श्रीपार्श्वराट्र सश्रिया ॥ अथारब्धग्रन्थनिर्विघ्नपरिसमाप्तयेऽभीष्टदेवतानमस्का ररूपं मंगलाचरणमभिधेयं चाह गणेशं गिरं पद्मजन्माच्युतेशान्ग्रहान्भास्करो भास्करादींश्च नत्वा । लघुप्रक्रियं प्रस्फुटं खेटकर्म प्रवक्ष्याम्यहं ब्रह्मसिद्धान्ततुल्यम् ॥ 1 ॥ इतः षट् भुजङ्गप्रयाताः । अथ सिद्धान्तपाटीबीजगणितकरणानन्तरम्, उक्तं च " रसगुणपूर्णमहीसम (1036 ) शकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः " ॥ भास्करनामाहं ग्रन्थकारो गणपतिं सरस्वत ब्रह्मविष्णुशिवान् सूर्यादीन् ग्रहांश्व प्रणम्य खेटानां ग्रहाणां कर्म मध्यादिविधानं कथयिष्यामीति सटंकघटना । अप्रामाण्यशंकानिरासाय विशेषणं ब्रह्मसिद्धान्ततुल्यम् । ब्रह्मसिद्धान्तेनावगतार्थत्वमाशंक्याह । लघ्वी प्रक्रिया karta Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ (2) करणकुतूहलम् । I व्यता यस्मिंस्तत् प्रक्रियालाघवेन प्रस्फुटं सुगममित्यर्थवानेव ( अतः ) अस्यारम्भः । ननु सिद्धान्तादपि खेटकर्मैव मुख्यत्वेन साध्यग्रहगणितमिति नाम्ना प्रसिद्धत्वात्तदस्य शास्त्रस्य किं नामोच्यते । तत्र गणितशास्त्रं त्रिधा सिद्धान्ततन्त्रकरणत्वेन तल्लक्षणम् । यत्र कल्पादेरारभ्य गताब्दमासदिनादेः सौरसावनचान्द्रमानान्यवगम्य सौरसावनगताहर्गणान्मध्यमादीनां कर्मोच्यते तत्सिद्धान्तलक्षणम् । वर्तमानयुगादेर्वर्षाण्येव ज्ञात्वोच्यते तत्तन्त्रलक्षणम् । वर्तमानशकमध्येऽभीष्टदिनादारत्यैवं ज्ञात्वोच्यते तत्करणलक्षणम् । ननु नमस्कारस्य विघ्नविघाते कथं सामर्थ्यम् । उच्यते । नमस्कारपुण्येन विघ्नाः प्रहन्यन्त इति । यत्रापि च नमस्कारमन्तरेणापि निर्विघ्नशास्त्रपरिसमाप्तिर्दृश्यते तत्रापि मानसिकप्रणिधानरूपोयं घटत एवेति सफलो नमस्कारव्यापारः किं च मङ्गलाभिधेयमिति तत्र मंगलमभिहितं नमो वचनेनाभिधेयं चात्र शास्त्रे ग्रहाणां मध्यमस्पष्टादिस्वरूपं वाच्यं प्रयोजनं च शिष्यानुग्रहः परमिदमैहिकमुक्तम् । पारत्रिकन्तु सम्यक् ज्ञानप्रकाशत्वेनोभयोरपि निःश्रेयसावाप्तिरिति वासना भाष्यतोऽवसेया । काचिच्चतुरचित्तचमत्कारकारिणी युक्तिरन्तरा दरीदृश्यते । अथोदाहरणोपयोगित्वाद्वंथारम्भे कल्पादितो गताब्दादि लिख्यते तत्र कल्पगताब्दाः 197294 8284 / अधिमासाः 727661689 / अवमगणः 1455225454 / उदये सावनोऽहर्गणः 7206336. *07452 // 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ भूमिका । श्री भास्कराचार्यः । सह्यकुलाद्रेरासने भूभागे विज्जडविडसंज्ञके नगरे गणककुलावतंसान्महेश्वराचार्यास गुणपूर्णमहीममिते शालिवाहनशकेऽसौ जन्म लेभे । अनेन षटूत्रिंशद्वर्षात्मके वयसि पाटीबीजगणितगोलसंज्ञकैश्चतुर्भिरध्यायैर्विभक्तः "सिद्धान्तशिरोमणिनामा' ब्रह्मसिद्धान्तरहस्यभूतः सिद्धान्तो विरचितः । सर्वत्र भारते वर्षे सिद्ध:न्ततत्त्वं जिज्ञासुभिर्लोकैः प्रथममयमेव पठ्यते एतद्गन्थोपरि नानाविधाष्ठीकाष्टिव्यण्यः प्राचीना अर्वाचीनाश्च वर्तन्ते । अथानेमाचार्येणैकोनसप्तत्यात्मके वयसि लोकोपकारार्थं ब्रह्मसिद्धान्ततुल्य फलं "करणकुतूहलनामकं" करणं निर्मितम् । अत्र ज्याचापकर्म विनैव छायासाधनं कृतम् । तथा चोक्तम् " इति कृतं लघुकार्मुकशिञ्जिनी ग्रहणकर्म विना सुतिसाधनम् " / समस्याभूतया प्रोक्तदिशैव गणेशदैवज्ञेन सकलं स्वकरणं ज्याचापकर्मरहितं विहितम् । यद्यपि तत्र कुत्रचिज्जयाचापकर्मपरित्यागेन गौरवं स्थौल्यं चापतितं तथापि ग्रन्थान्तं यावत्स्वप्रतिज्ञानिर्वाहार्थमेव यतितम् । अत एव ग्रन्थान्ते "पूर्वे प्रौढतराः कचित्किमपि यच्चक्रुर्द्धनुज्र्ज्ये विना ते तेनैव महातिगर्वकुभृङ्गेऽधिरोहन्ति च । सिद्धान्तोक्तमिहाखिलं लघुकृतं हित्वा धनुज्र्ज्ये मया, तद्भव मयि मास्तु किन्न यदहं तच्छास्त्रतो वृद्धधीः " ॥ इत्याद्यात्मनः प्रशंसा कृता । एतत्करणानुसारं साम्प्रतमपि जोधपुरादिमान्ते तिथिपत्राणि निर्णीयन्ते । परं तानि चण्डबीजदानेन सम्पति मूलग्रन्थाद्भिद्यन्ते । अस्योपर्युदाहरणद्वयं वर्तते । तत्रैकं सुप्रसिद्धविश्वनाथगणककृतम् । द्वितीयं सुमतिहर्षगणिनिर्मितम् । एतदेव विरलप्रचारत्वात्प्राञ्जलत्वाच्चास्माभिर्मूलेन सह योजितम् । अनेन पश्चसप्तत्युत्तर षोडशशततमे विक्रमवत्सरे टीका कृता । अयमेव काळष्टीका कर्तुः । विशेषष्टीकाद्यन्तश्लोकेभ्योऽवधार्यः । ग्रन्थोऽयं सटीको यथामति संशोध्य "भारतवर्षालङ्कारेभ्यः " श्रेष्ठिवंशावतंसेभ्यः श्री कृष्णदासतनय श्रीस्खेमराज महाशयेभ्यः समर्पितो लोकोपकारी भवत्विति परमे श्वरं प्रार्थयते । पुरोहितोपाख्य- माधवशास्त्री । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (3) अथ vrtmaanshkaadaarbhyaahrgnnaadisaadhnmaah| शकः पञ्चदिक्चन्द्रहीनोऽर्कनिघ्नो मधोर्यातमासान्वितोऽधो दिनिघ्नात् ॥ रसाङ्गान्वितात्स्वाभ्रखाकांशहीनाच्छराङ्गैरवाप्ताधिमासैर्युगूलः ॥ 2 ॥ खरामाहतो याततिथ्यन्वितोऽधस्त्रियुक्तात्खरामाभ्रशैलांशयुक्तात् । युगाङ्केरवाप्तावमोनस्तदूर्बो भवेज्जीववारादिकोऽहर्गणोऽयम् ॥ 3 ॥ यस्मिन्नभीष्टाब्दमासदिने ग्रहाणा मध्यमाद्यं साधयितुमिष्यते तत्तत्समयकःशकः । शकनृपगताब्दपिण्डःपञ्चदिक्चन्द्रःपञ्चोत्तरैरेकादशशतै 1105 हीनःकार्यःयच्छेषं ते पन्थारम्भस्य गताब्दाः सौरा भवन्ति स गताब्दगणोऽकादशशिर्निनो गणितःसौरमासगणो जातः स मधोश्चैत्रादिगतमासैर्युक्तःसएवाधो द्वितीयस्थाने धार्यस्ततोऽधःस्थितो द्वाभ्यांगुणितो रसाङ्गान्वितःषट्षष्टिभि66र्युतःस्वकीयेनानखांकांशेन नवशतांशेन 900 हीनः कार्यस्तस्माच्छरांकैः पश्चषष्टिभि 65 र्भागेऽपहृते यदाप्तं तेऽधिमासाःअनेन प्रकारेण कदाचित्पतितोऽधिमासो न लायते कदाचिदपतितोऽपि लभ्यते तत्र स्पष्टो धिमासोऽधिमासःस्फुटः स्यादित्यनेन तन्निश्चयं कृत्वा तथा गताधिमासेषु सैकता निरेकता वा कार्या ! उक्तञ्च सिद्धान्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ (4) करणकुतूहलम् । शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वा' पतितोऽपि लब्धः ॥ सैकैर्निरकैःक्रमशोऽधिमासैस्तदा दिनौषः सुधिया विधेय्ः॥" तैरेवाधिमासैरुपरिस्थितोऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैत्रिंशद्भि30-र्गुणितः सन् शुक्लपक्षमादीकत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततनिधि 3 युतःस्वकीयेन रामानशैलांशेन शुत्तरसप्तशतांशेन-703 युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि64 राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्चेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्गणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारश्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । uktaJca"inodayadvayAntaraM तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवासरस्तु अचम" इत्यहर्गणसिद्धिः अथोदाह्र्न्न्म्। संवत् 1676 चैत्रादिवर्षे शाके 1541चन्द्रे ज्येष्ठकृष्ण 14 रखौ घट्यादिः 54 / 20 अश्विनीनक्षत्रं घटयादिः 27 / 26 सौभाग्यो योगो घट्यादिः 44 / 12 अत्र दिने गतघटी 10 समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थ यथा शकः 1541पञ्चदिक्चन्द्र 1105 नः गताब्दपिण्डे' 436 यमकै 12 गुणितः5232 चैत्रतो गतचान्द्रमासेन 1 युतो 5233 धो 5233'स्माद्विगुणितात् 10466 रसाङ्गान्वितात् 10 532स्वशब्देनाधः स्थिता 10532दनखा. 900 to Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (5) लब्धेनो 11परिस्थाङ्कः 1.0532 ऊनः10521शराङ्गैः 65भक्ताल्लब्धाधिमासइ 161रुपरिष्ठो 5233 युतश्चान्द्रमासगणो जातो 5394'यं खरामै 30 गुणितः 161820 शुक्लप्रतिपदादिगणनया गततिथिभि 28 युत 161848 थान्द्रगणोऽयमध 161848 स्त्रिभि 3 र्युतः 161851 स्वशब्देनाधो 161851 रामानशैलै 703भक्तो लब्धेनो 230परिष्ठो161851 युतो 162081युगाङ्गै 64 भक्तो लब्धावमै 2532 रुपरिष्ठो 161848 हीनो जातो:हर्गणः 159316सप्तभक्त शेषं 3 बृहस्पतितो गणनाकते शनिर्गत उदये र्विः॥ 3 ॥ अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन कृतास्तानाह दिशोगोयमा विश्वतुल्याःखम विधौ खेन्दवोऽङ्काश्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्दवोऽर्कानवाक्षा नवात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥ 4 ॥ कुजेऽश्वाः कुदस्रा जिनाः क्वक्षितुल्या बुधे द्वौ कुनेत्राणि शकाः खरामाः । गुरौ क्षेपको द्वौ कृताः खड्कुवाणाः सितेऽष्टौ धृतिर्मार्गणाः प्न्य्च्वान्नाः॥5॥ युगान्यग्नयख्यब्धयः शैलचन्द्राः शनौ चेति राश्यादिना क्स्सेप्केन्न्। धुपिण्डोत्थखेटो युतः स्वेन मध्यो bhaveDugameqasya लङ्कानमाम् ॥ 6 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ (6) करणकुतूहलम् । सूर्यादीनां राश्यादिक्षेपकाः । सूर्यः चन्द्रः विधूचम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः 10 10 4 7 2 2 रि 4 29 29 15 13 5 12 00 50 59 17 25 9 21 30 51 55 17 द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारेणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयकालिकक्षितिजासन्न लंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । "दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ 6 ॥ 21 21 4 24 140 18 3 5 43 अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मक नियत पूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्तस्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्यायो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह - इतः श्लोकत्रयमुपजातिकम् । अहर्गणो विश्वगुणस्त्रिखांक 903 र्भक्तः फलोनो द्युगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दादे दांग 64 लब्धेन कलादिनोनाः ॥ 7 ॥ अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैत्रयोदशभि13 गुणितविखांकै 903 khyuttaranavazatairbhakta Apte Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ gnnkkumudkaumudiittiikaasmetm| (7) मांशादिनोपरिस्थितोऽहर्गणो hInoM'zAdayo. रविबुधशुक्रा भवन्ति अत्र भाज्यभाजकयोहानयनेऽपवर्त्यमध्ये बीजान्यन्तर्भूतान्युक्तानि तानि सान्तरितानि तन्निरासार्थङ्करणगताब्दपिण्डावेदाङ्गै 64 श्चतुःषष्टिभिर्भागे हृते यदाप्तं कलादिकं तेन हीनाः कार्याः। यथाहर्गणः159316 अयं द्वितीयस्थाने स्थितः 159316 एकत्रस्थो विश्वै13 गुणित 2071108 स्त्रिखाडइ 903 भक्तो लब्धमंशाः 2293 शेषं 529 षष्टिगुणः 31740 भाजकेन 903 भक्ते लब्धाः कलाः 35 शेषं 135 षष्टिगुणं 8100 भाजकेन भक्ते लब्धाः कलाः8 कलाद्यानयनमेव परिपाटी सर्वत्र ज्ञ्येया। अंशायेना 2293 / 35 / 8 हर्गणो 159316 हीनः 157023 अत एकमंशं गृहीत्वा षष्टिकलाः कृत्वा 35 पातिते शेषं 25 अस्यैकं गृहीत्वा षष्टिविकलाः कृत्वा विकलाः 8 शुद्दे शेषम् 52 एवमंशादिः 157022 ॥ 24 ॥ 52 // अथाब्दबीजसंस्कारः-गताब्दा 436 वेदाङ्गै 64 भक्ता लब्धेन कलादिना 6 / 48 पूर्वागतकलासु हीनाः157022 ।18।4triNshdbhktN लब्धं5234शेषमंशाः 2 राशीनां5234 द्वादशभक्त लब्धं भगणः 436 शेषं द्वौ राशी 2 एवं भगणादिः भगणः 436 राश्यादिः 2।2।18।4स्व्क्स्सेपेन्न् राश्यादिना 10 / 29 / 13 / 0 युतः 12 / 31 / 31 / 4 भागानां त्रिंशद्भक्ते लब्धेनो 1 परि राशिस्थाने युतः 13 द्वादशभक्तः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ ( 8 ) करणकुतूहलम् । लब्धेन भगणस्थाने युतः - 437 एवं राश्यादिः 1 / 1 / 31 / 4 लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्व ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया । अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तै:- "गुण्ये गुणे नवहते परिशेषघाते नन्दै 9 हृते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेगणितस्य शुद्धिम् " ॥ 1 ॥ यथा गुण्योऽहर्गणः 159316 नवभक्ते शेषं 7 गुणकः 13 नवभक्ते शेषम् 4 उभयोः शेषयोः 7 / 4 हतिः - नवहृतः शेषम् 1 अथ गुणिताङ्कः 2071108 नवभक्ते शेषम् 1 उभयोः साम्ये गुणितोऽङ्कः 2071108 शुद्ध एवं सर्वत्र अथ भागहारशोधनं पाटीगणिते प्रोक्तं "हारात्या नवशेषस्तद्यत्तेनाढ्यशेषनवशेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः" इति । भाज्ये नवभिर्हृते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावातञ्च शेषशुद्धम् । यथा भाज्ये 2071108 नवभक्ते शेषम् 1 भाजकेऽपि 903 नवभक्ते शेषम् 3 लब्धमपि 2293 नवभक्ते शेषम् 7 भाजकशेषयोर्घा ते 21 शेषम् 529 युतम् 550 नवभक्तं शेषं, पूर्वशेषेण 1 तुल्यं ततो लब्धम् 2293 शेषञ्च 529 शुद्धमेव सर्वत्रापि प्रायशः सूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ 7 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (9) अथ मध्यमचन्द्रानयनमाहाह्नां गणः शक्रगुणो विहीनःस्वात्यष्टिभागेन ल्वादिरिन्दुः। अहर्गणात्खाभ्ररसाष्ट 8600 भक्तादातेन भागादिफलेन हीनः ॥ 8 ॥ अनामिति । अस्योदाहरणार्थः-यथाहर्गणः 159316 शकैश्चतुर्दशभिर्गुणितः 2230424 स्वात्यष्टि 17 भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः 17 सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना 131201 / 24 / 42 शक्रगुणोऽहर्गणः 2230424 हीनः 2099222 / 35 / 18 अथ संस्कारो यथाहर्गणात् 159316 खानरसाष्टपडशीतिशतैः 8600 भक्तादानांशादिना 18 / 31 / 30 पूर्वागतो 2099222 हीनः 2099204 / 3 / 48 पूर्ववद्भगणादिः 5831 / 1 / 14 / 3 / 48 स्वक्षेपेण 10 / 29 / 5 / 50 युतश्चन्द्रो मध्यमः स्यात् । भगणः, 5832 / राश्यादिः । 13 / 9 / 38 ॥ 8 // अथोच्चानयनमाहगणो द्विधा गोभि 9 रिनाभ्रवेदै 4012 लब्धैक्यमंशादि भ्वेद्विधूच्च्म्। गणोऽहर्गणः 159316 द्विधा स्थानद्वये स्थाप्य एकत्र गोभि 9 भक्तो लब्धमंशादिः 17701 / 46 / 40 अपरत्र गण 159316 इनायवेदैर्द्वादशाधि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ (10) करणकुतूहलम् । कचतुःसहजैः 4012 भक्ताल्लब्धांशादिना 39 / 42 / 35 युतम् 17741 / 29 / 15पूर्ववद्भगणादिः 49 / 3 / 11 / 29 / 51 स्वक्षेपेण 4 / 15 / 12 / 59 युतं जातं चन्द्रोच्चम् 49 / 7 / 26 / 42 // 14 // अथ पातानयनमाहद्विधांकचन्द्रैः 19 खखभै 2700र्दिनौषादाप्तां शयोगो भ्व्तीन्दुपात्ः॥9॥ द्विःस्थितादहर्गणा 159316 देकत्रांकचन्द्ररेकोनविंशतिभिर्लब्धमंशादिः 8385 / 3 / 9 अपरत्र खखौः सप्तविंशतिशतै 2700 भक्तो लब्धमंशादिः 59 / / 21 अनयोरंशादिफलयोर्योगः 8444 / 3 / 30 पूर्ववद्भगणादिः 23 / 5 / 14 / 3 / 30 स्वक्षेपेण 9 / 17 / 25 / 9 युतो जातः मध्यमः पातः 24 / 3 / / 18 / 39 // 7 // छ ॥ 9 ॥ अथ भौमबुधशीघ्रोच्चानयनं शार्दूलविक्रीडितेनाहरुद्रघ्नो 11 धुचयो द्विधा शशियमै 21 वेदाब्धिसिद्धेषुभि 52444 bhaktoM'zAdiphaladvayaM तु सहितं स्यान्मेदिनीनन्दनः ॥ वेद 4 नो धुचयः स्वकीयदहनाब्ध्यंशेन 43 युक्तो भवेद्भागादिश्वचलं गणात्क्षितियमेन्द्रा 1421 प्तांशकैर्वर्जितम् ॥ 10 ॥ युगणोऽहर्गणः 159316 रुदैरेकादशभि 11र्गुणितः 1752476 एकत्र शशियमैरेकविंशतिभिर्भक्तोंशादिः 83 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (11) 451 / 14 / 17 अपरत्र वेदाब्धिसिद्धेषुभिश्चतुश्चत्वारिंशचतुःशताधिकद्विपञ्चाशत्सहरीः 52444 bhaktoM'zAdiH 33 / 24 / 58 अनयोः फलयोर्योगः 83484 / 39 / 15 पूर्ववद्भगणादिः 231 / 10 / 24 / 39 / 15 स्वक्षेपेण 7 / 21 / 14 / 21 युतो जातो मेदिनीनन्दनो भौमः 232 / 6 / 16 / 3 / 36 / शुचयोऽहर्गणो 159316 वेदैश्चतुर्भि 4 गुणितः 637264 स्वकीयेन दहनाध्यंशेन त्रिचत्वारिंशांशेन 43 वेदनोऽहर्गणोऽधःस्थाप्यः 637264त्रिचत्वारिंशता 43 भक्तो लब्धमंशादि 148 2015 / 34 रुपरिष्ठोंको 637264 युतो जातमंशादिबुधशीघोच्चम् 652084 / 5 / 34 एतदहर्गणात् 159316 क्षितियमेन्द्राप्तांशकैरेकविंशत्युत्तरचतुर्दशशतैः 1421 भक्तालब्धमंशादिना 112।6।55हीन्म् 651971 / 58 / 39 जातो भगणादिरयम् 1811।0।11।58।39स्व्क्स्सेपेन्न् 2 / 21।14।30युत्ण् जातं बुधोच्चम् 1811 / 3 / 3 / 13 // 10 // अथ गुर्वानयनमुपजातिकपूर्वार्द्धनाहमणोद्विधार्भयमाब्धिभिश्च bhktHphlaaNshaantrmindrmntrii| - अहर्गणो 159316द्विधैकत्राकैदशभि 12ktio13 276।20|0'nytr भयमाब्धिभिः सप्तविंशत्युत्तरद्विचत्वारिंशच्छतैः 4227 भ्क्त्ः37141|24अन्योः फलांशयोरन्तरम् 13238॥38॥36क्स्स्ग्न्नादिः 36 / 9 / 8 / 38 / 36 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ ( 12 ) करणकुतूहलम् । स्वक्षेपेण 2।4 । 0 | 51 युतो जातो 36 / 11 / 12 / 39 / 27 मध्यम इन्द्रमन्त्री गुरुः ॥ अथ शुकशीघ्रोच्चानयनमुपजात्युत्तरार्द्धे णेन्द्रवज्रापूर्वाधेनाह नृपाहतोह्नां निचयो द्विधासौ भूवाणवेदाद्विभि74 51 रम्रचन्द्रैः ॥ 11 ॥ भक्तो लवाद्यं फलयोर्यदैक्यं तज्जायते दैत्यगुरोश्च लोच्चम् । अह्नां दिनानां निचयो गणो नृपैः षोडशभिः 16 आहतो गुणितोऽयं पुनर्भूबाणवेदाद्रिभिरेकपञ्चाशदुत्तरचतुःसप्ततिशतैः 7451 भक्तस्तथा यमाश्चचन्द्रैः 10 दशभिश्वेति द्विधा प्रकारद्वयेन भक्त एवं लब्धस्य फलद्वयस्य यदैक्यं योगस्तद्दैत्यगुरोःशुक्रस्यांशादिकं चलोच्चं जायते । यथाहर्गणः 159316 नृपैः 16 हतः 2549056 एकत्र भूबाणवेदादिभिः 74 51 भक्तः 342 / 6 / 33 अपरत्र दशभक्तोंशादिः 2549 05 / 36 / 0 05 / 36 / 0 उभयोरैक्यम् 255247 / 42 / 33 पूर्ववद्भगणादिः 709/0 / 7 / 42 / 33 स्वक्षेपेण 8 / 18/5/55 तो जातं शुक्रशीघ्रोच्चम् 709 । 8 । 25 |48 / 28 // 11 // अपेन्द्रवज्जोत्तरार्द्धेन शनिमाहभक्तोऽभ्रमै 30 स्तुरगांगरामनन्दै 9367 द्विधांशादिफलैक्यमार्किः ॥ 12 ॥ यथाहर्गणः 159316 द्विधैकत्राभरामैखीशद्भिः 30 भक्तो लब्धम् 5310।32।0 अपरत्र तुरगाङ्गरामनन्दैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (13) सप्तषष्टयुत्तरत्रिनवतिशतैः 9367 भक्तो लब्धम् 1710 / 29 उअयोरैक्यमंशादिः 5327 ॥ 32 ॥ 29 प्राग्वद्भगणादिः 14 / 9 ॥ 32 ॥ 29 स्वक्षेपण 4 / 3 / 43 / 17 युतो जातो 15 ॥ 1 ॥ 21 / 15 / 46 मध्यमार्किः शनिर्मध्यमः ॥ 12 ॥ अथ सूर्यादीनां मध्यगतिं शार्दूलविक्रीडितेनाहनन्दाक्षाभजगारवेःशशिगतिःखांकादयोऽक्षाग्नयस्तुंगस्यांगकलाः कुवेदविकलाः पातस्य रामा भवाः । माहेयस्य महीगुणा रसयमाक्षस्येषुसिद्धा रदाः पञ्चेज्यस्य सितस्य षण्णवमिताश्चाष्टौ शनेद्वैकले ॥ 13 ॥ रवेः सूर्यस्य नन्दाक्षा एकोनषष्टिः कलाः भुजगा अष्टौ विकलाः 59 / 8 ग्तिः। शशिनश्चन्द्रस्य गतिः खांकाइयो नवत्युत्तरसप्तशतकलाः अक्षामयः पञ्चविंशद्विकलाः 790 / 35अङ्गाःषट् कलाकुवेदा एकचत्वारिंशद्विकला:6141चन्द्रोच्चस्य । रामास्त्रयो भवा एकादश चन्द्रपातस्य गतिः 3 / 11 / महीगुणा एकत्रिंशत्कला रसयमाः षड्विंशतिर्विकला भौमस्य 31।26।इस्सुसिद्धाः पञ्चचत्वारिंशदधिकद्विशतीकला रदा द्वात्रिंशद्विकला budhshiighsy245||32||pnycklaa Ijyasya गुरोः 5 / 0 / षण्णवतिकला अष्टौ विकलाः शुक्रशीघोच्चस्य टाकलाद्वयं शनेः 2।0।अन्या भुक्त्या युतोऽग्रिमदिनस्य मध्यमो भवति । इयं भुक्तिरल्पोत्तरत्वात्सुखार्थ प्रति विकलां - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ (14) करणकुतूहलम् । विहायाचार्येणोक्ता विशेषश्चात्रैकमहर्गणं प्रकल्प्याहर्गणो विश्वगुण इत्यादिना स्वस्वकरणविधिना कृते स्वस्वगतयो भ्व्न्ति|uktshc महीमिता 1दहर्गणात्फलानि यानि त्त्क्लाः। भवन्ति मध्यमाः क्रमान्नाः सदां द्युभुक्तयः" इति परमियं गतिः कक्षाया लघुमहत्त्वेन कलादिकायहणाद्भिन्ना भवति । योजनात्मिका तु दिनगतिःसर्वदा सर्वेषाम् 11858 / 45 समानैव ज्ञ्येया। कल्पे 1872069200000000एतावन्ति योजनानि सर्वे समाना भमन्तीत्यूचं चद्रोच्चं विनान्येषां मन्दोच्चानां गतयो लिख्यन्ते ग्र्न्थान्त्रात्। वः सप्ततिभिर्विकलैका वर्मन्दोच्चस्य ग्तिः। द्वादशभिर्वविकलैका भौमस्य । बुधस्य वर्षे dshbhiH। bRhspteshcturbhiH| शुक्रस्य प्न्य्च्भिः। शनेरेकादशभिवरेका विकला । पुनरुक्तं संवत्सरायुतैः10000 तेषां गतयः स्युः कलादिकाः प्रायशस्त्रयोदशभिर्वर्षे रेका विकला भौमपातस्य ग्तिः|साधिकैः षड्वि रेका विकला बुधपातस्य ग्तिः। किञ्चिन्यूनैश्चतुःपञ्चषड्वि रेका विकला गुरुपात्स्य्। किश्चिन्यूनैश्चतुर्भिवर्षे रेका विकला भृगुपातस्य । किश्चिन्यूनः षविषैरेका विकला शनिपातस्य ॥ 13 ॥ अथ देशान्तरोपयायिनी भूमध्यरेखां भुजङ्ग प्रयातेनाहपुरी रक्षसां देवकन्याथ कान्ती सितः पर्वतः पर्यलीवत्सगुल्मम् । पुरी चोजयिन्याह्वया गर्गराटं कुरुक्षेत्रमेरू भुवो मध्यरेखा ॥ 14 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (15) लङ्कापुर्य्या सूत्रस्यैकमयं बद्धान्यदयं मेरुशिरसि धार्यमियं मध्यरेखातः सूत्राधो यानि नगराणि तानि मध्यरेखानगराणीत्यर्थः ॥ 14 ॥ अथ ग्रहाणां स्वदेशीयकरणार्थ देशान्तरकर्मोपजात्याहरेखा स्वदेशान्तरयोजननी ग्तिह्स्याघ्र्ग्जैर्विभ्क्ता। लब्धा विलिप्ता खचरे विधेया प्राच्यामृणं पश्चिमतो धनं ताः॥ 15 ॥ प्राचीप्रतीचीसूत्रं स्वदेशस्थं भूमध्यरेखान्तर्गतं यत्स्थानं तस्मान्मध्यरेखास्थानात्स्वदेशस्यान्तरे यावन्ति योजनानि तैर्महस्य भुक्तिगुणिताचगजैरशीतिभिः 80 भक्ता लब्धा विकला मध्यरेखातः पूर्वदेशे ग्रहे हीनः पश्चिमे धनं विधेयं यथा पारंपर्यत्वाद्गर्गराट् मध्यरेखावशात्पश्चिमदेशे 30 योजने शिवपुरी अतो योजनैः 30 सूर्यमध्यगतिः 59 / 8 गुणिता 1774 अनगजैः 80 विक्ता लब्धं विकला 22 वेर्देशान्तरं पश्चिमत्वाद्धनमेवं चन्द्रादीनामपि मध्यगत्या कत्वा पत्रे लिखितम् । रेखा-"पलश्रुतिना रविभाजिता च विलिप्तिकाः प्राच्यपरेऽस्तमायम्" / पाठोऽसङ्गन्तो यथा मध्यदेशे सूर्यः 1 / 1 / 31 / 4 विकलाः22धनं देशान्तरशुद्धः 11126 एवं सर्वे ज्ञेयाः ॥ 15 ॥ अथ महानयने कृतापवर्तशेषन्यायेनान्तरविनाशाईमिन्द्रवंशस्थाभ्यां कृत्वोपजात्या बीजका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ (16) करणकुतूहलम् । अब्दागजावै78स्त्रिरसेश्दर्विभाजिता ऋणं विलिप्तासु शशीज्ययोःक्रमात् । विचः 13 खरामै30 द्वियमै 22 वखेचरैः 9पातोच्चसौम्यास्फुजितां धनं तथा ॥ 16 ॥ इतीह भास्करोदिते ग्रहागमे कुतूह्ले|विद्ग्ध्बुद्भिव्ल्ल्भे नभोगमध्यसाधनम् ॥ 1 ॥ अब्दाः करणगताब्दाः गजाश्वैरष्टसप्ततिभिः 78 भक्ता लब्धं शशिनश्चन्द्रस्य विकलास्वर्ण स्यात् । एवं त्रिरसैस्त्रिषष्टिभि 63 लब्धं गुरोविकलास्वर्णम् । अथ विश्वत्रयोदशभिः 13 खरामैः 30 त्रिंशद्भिः द्वियमइआविंशद्भिः 22 खेचरैवभिः 9 लब्धं क्रमेण पातचन्द्रोच्चबुधशुक्राणां विकलासु धनं भवेत् । करणगताब्दाः 436 गजाश्वैः 78 अक्ता लब्धं विकलाश्चन्द्रस्यर्णम् 5 पुनरब्दाः 436 विरसैः63 भक्ता लब्धं विकलाः 6 गुरोर्कणम् । अब्दाः 436 विश्वैर्लब्धं विकलाः 33 पातस्य धनम् । अब्दाः 436 त्रिंशद्भक्तं लब्धं विकलाः 14 चन्द्रोच्चस्य धनम् अब्दाः 436 द्वियमैः 22 भक्ता लब्धं विकलाः 19 बुधशीघोच्चस्य धनम् । अब्दाः 436 खेचरैः 9 भक्ता लब्धं विकलाः 48 शुक्रशीघ्रस्य धनम् । रविभौमशनीनां नास्तीदकर्म । लोकैरब्दबीजत्वेन व्यवह्रियते । षट् कर्मणां नामान्युच्यन्ते देशान्तरम् 1 अब्दबीजम् 2 रामबीजम् 3 भांशफलम् 4 उदयान्तरम्5चरकर्म 6 तत्र देशान्तरमुक्तमन्दबीजं तु ग्रन्थकता क्षेपेष्वेव दत्तम् । अथ ग्रन्थारम्भतो यावत्प माणं बीजं तत्पत्रे लिखितं परं स्वल्पान्तरत्वादपेक्षितं राम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (17) बीजमाधुनिकगणकैरुक्तं त्ल्लिख्य्ते। 'कलाइयं धनं सूर्ये चन्द्रे तिथिकलाकणम् । भौमे स्वं कलिकाशीतिर्बुधे सप्तशती ध्न्म्॥ गुरावृणं खनन्दैका तथा शुक्रे खभानि च । शनौ धनं सनन्दाश्च त्रिंशत्स्वर्णोच्चपातयोः ॥ एवं कृतेऽधुना खेटा जायन्ते च तदा ध्रुवम् । नलिकायन्त्रयोग्याश्च ग्रहणादिषु स्र्व्दा"॥ एतान्यपि सान्तराणि ज्ञात्वा रामचन्द्राचार्यैः कृतास्तान्यपि likhyante"kalAdvayaM चाथ रवौ धनं स्याहणं च चन्द्रे कतराम 34 लिमाः । भौमेऽनविश्वप्रमिताः 130 कलाः स्वं बुधेऽस्य शीघे धनमनषट् च ॥ 1 ॥ गुरावृणं खाङ्कशशिप्रमाणाः190 सितस्य शीघे त्रिशती ऋणं च 300 / मन्दे च खाष्टाश्चि280 धनप्रमाणास्त्रिंशत्स्वमुच्चे ऋणमत्र पाते"॥ 2 ॥ इत्युभयं यन्त्रतो ज्ञेयम् । भांशफलं चन्द्रस्यैव । उदयान्तरं रविचन्द्रयोरेव । चरकर्म सर्वेषाम् । उक्तं च करणप्रदीपे-"यातं च देशान्तरमाब्दकं च भुजान्तरं केऽपि वदन्ति राम्म्|प्र्मान्न्म्त्राग्म् एव खेटाः स्युः संस्कृतास्तैरिह कर्मयोग्याः" इति । कानिचित्कर्माणि मध्यमेषु दीयन्ते कानिचित्स्फुटेषु चरदलसंस्कारविधिः स्फुटक्रियानन्तरं सद्भिः ॥ अत्र देशान्तराब्दबीजरामबीजानि मध्यमेषु देयानि भांशफलं मध्यमचन्द्र एव अन्थकतोदयान्तरचरकर्मणि स्पष्टतामननयोक्ते तेन स्पष्टेषु दीयत इति स्वयमूह्यं किं बहुना । अथ प्रकृतमुच्यते-'अब्दा गजाश्वैः' इत्यादिकर्म देशान्तरं रामबीजं च ग्रहेषु दत्तं यन्त्रतो ज्ञेया औदयिका मध्यमाः ॥ 16 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ (18) करणकुतूहलम् । . लंकायामुदयकालिका ग्र्हाः। सू. चं. u. पा. मं. बु. पृ. शु. श.. 1 13. 26 1 16 3 12 21 21 31 9 42 28 3 13 39 49 .15 4 36 24 39 36 10 27 28 48 59 790 6 3 31 245 5 96 2 8 35 41 11 26 32 0 8 10 - कलादि रामबीजम् । .. . सू. चं. u. पा. मं. बु. 6. शु. श. 2 15 30 30 80 700 190 270 90 धनम् ऋणम् ध... R. . ध. R. . . देशान्तरं क्लादि। सू. चं. u. पा. मं. बु. बृ. शु. श. . 22 56 2. 1. 12 32 2 36 - 1 घ.. घ. घ. प. प. प. .. घ. ध.... अब्दबीजं विक्लादि। सू... u. पा. मं. बु. 6. शु.. श. . . . . .. फ. . . सू. चं ध. ध. ध. .. R. अंशादि रामबीजम् । u. पा. मं. bu. pR. zu. za. . . 2 34 30 30 10 . 10 . . . gha. R. dha. . . . gha. R. R. dha... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ sU. Gov d. O गणककुमुदकौमुदीटीकासमेतम् । ( 19 ), त्रिकर्मसंस्कृताः सूर्यादिग्रहाः । u. पा. मं. बु. बृ. शु. 11 6 4 7 3 6 3 12.27 0 18 4 1 33 40 12 59 13 26 2940 15 13 48 1 गतिः । उ 9. 16 29 10 2352 श. 1 25 55 49 59 790 6 3 31 245 5 96 2 8. 35 41 11 26 32 O 8 1.0 इति करणकुतूहलवृत्तावेतस्यां सुमतिहर्षरचितायां गणककुमुदकौमुद्यां विवृतग्रहमध्यमानयनं प्रथमोऽध्यायः ॥ 1 ॥ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् अथ द्वितीयः स्पष्टाधिकारो व्याख्याते । तत्रादौ मन्दकेन्द्रोपयुक्तानि मन्दोच्चानीन्द्रवज्रयाह मन्दोच्चमर्कस्य गजादि78भागा भौमादिकानां सदलाष्टसूर्याः । तत्त्वाश्विनः 225 सार्द्धयमाद्रिचन्द्राः 172|30kvssttau शशाङ्काङ्गयमाः क्रमेण ॥ 1 ॥ T अष्टसप्तत्यंशा राशिद्वयमष्टादशांशाः 2 / 18 सूर्यस्य मन्दोञ्चम् । चन्द्रोच्चन्तु गणो द्विधेत्यादिनोक्तम् । भौमस्य सदलाष्टसूर्यात्रिंशत्तलाधिकाष्टाविंशत्युत्तरशतांशाः राशिचतुष्टयम् 4 अष्टांशाः 8 त्रिंशत्कलाः भौमस्य मन्दाच्चम् । तत्त्वाश्विनः पञ्चविंशत्युत्तरद्विशतांशाः पञ्चदशांशाधिकसप्तराशयो बुधस्य मन्दोच्चम्7 / 15|saarddhaastriNshtklaadhikaa यमाद्रिचन्द्रा द्विसप्त www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ ..(20) करणकुतूहलम् । त्युत्तरशतांशा द्वाविंशत्यंशाधिकराशिपञ्चकं गुरोः 5 / 22 कष्टौ 81 एकाशीत्यंशा एकविंशत्यंशाधिकराशिद्वयं शुक्रस्य 2|21,shneH पाठद्वयं शशाङ्काङ्गन्यमाः 261 एकषष्टयुत्तरद्विशतांशाः राशयोऽष्टौ 8 एकविंशत्यंशाः 21shneH। वा मतङ्गानियमा इति पात्थ्ः। अष्टविंशत्यंशाधिकराशिसप्तकम् 7 / 28 अत्र हेतुरुच्यते सिद्धान्तशिरोमणौ-शनिमन्दोच्चस्य कल्पे युगेषवो 54 भगणास्तत्पक्षे मतङ्गानियमाः इति पात्थ्ः|म्न्दोच्च्स्य् कुसागराः 41 भगणा इति पाठस्तत्पक्षे शशाङ्कायमाः 261 उत्पद्यन्ते । यत्पक्षे युगेषवो भगणा इत्यार्यसिद्धान्तमतं तथा चोक्तम्-सवितुरमीषाश्च तथा धात्रादिसदनिसिच्च मन्दोच्चमिति । तथा च मूर्यसिद्धान्ते-गोऽनयः शनिमन्दस्य तत्पक्षे शनेर्मन्दोच्चम् 7 / 28 / 37 एतदेवार्यभटसम्मतम् । अथ मृगांककरणप्रदीपे करणभाष्यादिषु मतङ्गाग्नियमाः238 इति मन्दोच्चं गृहीतं क्रमेण तद्वाक्यामिति महीधरा हस्तिकरा नृपाः खम् 7।28।16।0म्न्दोच्च्कानि कुञ्जरानलकराः238 शनेलवाः कीर्तिता इति निजमृदूच्चसम्भवा निजमृदूचं सम्भवति मन्दोच्चं तु मतङ्गामियमा इति शनेविशेष इत्याचार्यस्यैव पक्षेङ्गीकतम् । उक्तंच-'ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये" iti vacanam ॥ 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ gaNakakumudakaumudITIkAsametam / (2) * mndoccaani| " 188 15 22 21 28 deg deg atha शीघ्रफलोपयुक्तान्पराख्यान शीघ्रोच्चानुपजात्याह कुकुञ्जरा वेदकृतास्त्रिदस्राः सप्ताहयो विश्वमिताः प्राख्याः। भौमादिकानामथमध्यमोऽर्कः शीघ्रोच्चमिज्यारशनैश्चराणाम् ॥ 2 ॥ एकाशीतिः 81 चतुश्चत्वारिंशत् 44 त्रयोविंशतिः 23 सप्ताशीतिः 87 त्रयोदश 13 परमाः क्रमेण भौमादीनां पराख्याः एते भौमादीनां परमफलानि जीवारूपाणि एतेषां धनूंषि परमशीघ्रफलानि तद्यथा भौमस्य 42 / 40 बुधस्य 1 / 34 / 40 गुरोः 1 / * शुक्रस्य 4 / 6 / 50 शनेः 6 / 11 / 5 अथ ग्रहाणां शीघोच्चं कथयति-बुधशीघोच्चं शुक्रस्य च मध्यमाधिकारे प्रोक्तम्, अन्येषां गुरुभौमशनीनां मध्यमोऽर्कः शीघ्रोचं ज्ञेयम् ॥ 2 ॥ अथ मन्दकेन्द्रशीघ्रकेन्द्रपदधनर्णसंज्ञामुपजात्याहग्रहोनमुच्चं मृदु चञ्चलं च केन्द्रे भवेतां मृदुचञ्च लाख्ये । त्रिभिस्त्रिभिभैः पदमत्र कल्प्यं स्वर्ण ' फलं मेषतुलादिकेन्द्रे ॥ 3 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ करणकुतूहलम् । देशान्तराब्दबीजविशुद्धेन ग्रहेण हीनं मृदूचं मन्दोचं चलमुच्चं शीघ्रोचं क्रमान्मन्दकेन्द्रं शीघ्रकेन्द्रं स्यात्, तथा च द्वादशराशीनां पदचतुष्टयं भवति तेषां प्रथमतृतीययोर्विषमसंज्ञा द्वितीयचतुर्थयोः समसंज्ञा, अथ मेषादिषट्कगते केन्द्रे फलं मध्यमग्रहे मन्दस्पष्टे च धनं तुलादिकेन्द्रे ऋणम् ॥ 3 ॥ अथ भुजकोटीनुपजात्याहत्र्यूनं भुजः स्यात्र्यधिकेन हीनं भाद्वै च भार्द्धादधिकं विभार्द्धम् । नवाधिकेनोनितमर्कभं च भवेच्च कोटिस्त्रिगृहं भुजोनम् ॥ 4 ॥ राशित्रयादूनं यदि केन्द्रं तदा स एव भुजः स्यात् यदि राशित्रयादूर्ध्वं केन्द्रं तर्हि तेन हीनं राशिषटुं भुजः राशिषद्वादधिकं केन्द्रं विभार्द्ध राशिषकहीनं भुजः स्यात् नवराश्यधिकेन केन्द्रेण हीना द्वादशराशयः भुजः अथ भुजेन हीनं राशित्रयं कोटिः स्यात् ॥ 4 ॥ अथ भौममन्दोच्च पराख्ययोः स्फुटीकरणं सार्द्धेन्द्रवज्रयाह भौमाशुकेन्द्रे पदयातगम्य स्वल्पस्य लिप्ताः खखवेद 400 भक्ताः । लब्धांशकैः कर्क मृगादिकेन्द्रे हीनान्वितं स्पष्टमसृग्मृदूच्चम् ॥ 5 ॥ लब्धांशकानां त्रिलवेन हीनः स्पष्टः परः स्यात्क्षितिनन्दनस्य । भौमस्य शीघ्रकेन्द्रं कृत्वेति मन्दस्पष्टात्तु यत् शीघ्रकेन्द्र कृत्वेति तद्ब्राह्यम् यदुक्तं सिद्धान्तशिरोमणौ-"मन्दस्फुटोऽस्मा (22) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 23 ) | चलकेन्द्रपूर्वम्" इति, नरपतावपि " कार्य योच्चफलं प्राग्वद्दितीये मन्दकर्मणि । तेन संस्कृतमंदोच्चं संस्कृतं स्यात्परिस्फुटम् इति । लक्ष्मीदासमृगांककारिभिरित्थमेव प्रतिपादितम्, अतो मध्यममन्दोञ्चेन प्रथमफलानयनं ततः स्पष्टान्मन्दोच्चादानेयमिति पूर्वाचार्यमतमस्माकमप्येतदेवाभिमतम् । अथ शीघ्रकेन्द्रस्य त्रिभिस्त्रिभिर्भैः पदमिति पदे कल्पिते तस्य यातं तच्च राशित्रयात्पतितं तद्गम्यं तयोर्गतगम्ययोर्यदल्पं तस्य कलाः कार्या - स्ताश्चतुःशतै: 400 भक्ता लब्धर्मशादिकं फलं तेन कर्कादिराशिष गते भौमशीघ्रकेन्द्रेऽसृमृदृञ्चं भौमस्य मन्दोच्चं हीनं कार्य मकरादिष गते तु युतः सन् स्फुटं भौममन्दोच्चं स्यात् 5 ॥ अथ स्वल्पस्य लिप्ताभ्यः खखवेदैर्लब्धफलस्यांशादिफलस्य त्रिलवेन तृतीयभागेन भौमस्य पराख्यो भौमपरो हीनः सन भौमस्य परः स्फुटः स्यात् ॥ अथ ज्यासाधनं सार्डेन्द्रवज्रयाहरूपाश्विनौ 21 विंशति 20 रंकचन्द्रा 19 अत्यष्टि 17 तिथ्यर्कनवेषुदस्राः ॥ 6 ॥ ज्याखण्डकान्यंशमितेर्दशाप्तं स्युर्भुक्तखण्डान्यथ भोग्यनिघ्नाः । शेषांशकाः खेन्दु 10 हृता यदाप्तं तद्भुक्तखण्डैक्ययुतं भवेज्या ॥ 7 ॥ एकविंशतिः 21 विंशतिः 20 एकोनविंशतिः 19 सप्तदश 17 पञ्चदश 15 द्वादश 12 नव 9 पश्च 5 द्वि 2 मितानि नव खण्डानि Shree Sudharmaswami Gyanbhandar-Umara, Surat ? www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ (24) करणकुतूहलम् । . ज्याखण्डामि । 21 20 19 17 15 12 95 2 21 41 60 77 92 104 113118-120 एतानि नव ज्याखण्डानि, यस्य ज्या साध्या तस्यांशाः कार्यास्तेभ्यो दशभिर्यावल्लब्धं तावन्ति भुक्तखण्डानि शेषमैशादिनोग्येनाग्रिमखण्डेन गुणितं दशभिर्भक्तमाप्तं भुक्तखण्डानां पूर्वलब्धानामैक्यं युतं ज्या भवेत् यत्र दशभिर्भागो न लायते तत्र प्रथमखण्डो भोग्यः ॥ 7 ॥ अथ धनुःकरणमुपजात्याहविशोध्य खण्डानि दशनशेषादशद्धलब्धधनुरंशकाद्यम् । विशुद्धसंख्याहतदिग् 10 युतं syaabystairdlaivy'stdhnuyeke स्त्ः॥8॥ यस्य ज्यायां धनुः साध्यते तस्या आद्यखण्डादारस्य यावन्ति खण्डानि शुध्यन्ति तावन्ति विशोध्य शेषाद्दश 10 गुणादशुद्धखण्डेन भक्ताल्लब्धं तद्विशुद्धसंख्यया गुणितैर्दशभि10र्युतमंशाचं धनुः स्यात्, अथ व्यस्तैईरीत्येन स्थितैर्दलैखं खण्डाः 2 / 5 / 9 / 12 / 15 / 17 / 19 // 20 / 21 / यथोक्तविधिनोत्कमधनुरुक्तं ज्या च स्यात्, परमत्र प्रयोजनमनयोर्नास्ति, प्रसङ्गादुक्तम् । अथाल्पान्तरत्वाल्लायवायाचार्येणोक्तमपि भोग्यखण्डस्पष्टीकरणं सिद्धान्तशरोमणौ-"यातैष्ययोः खण्डकयोर्विशेषः शेषांश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 25 ) निघ्नो नख 20 हत्तदूनं युक्तं गतैष्यैक्यदलं स्फुटं स्यात्क्रमो - त्क्रमज्याकरणेऽत्र भोग्यम्" ॥ यथा चतुर्विंशत्यंशानां 24 ज्यायां साध्यमानायां दशामा लब्धं 2 शेषं 4 गतखण्डं 20 भोग्यखण्डं 19 अनयोरैक्यात 39 अर्द्ध 19 / 30 क्रमज्यात्वादूनितं 19 / 18 स्फुटं भोग्यखण्डं जातं ततो भोग्यनिनाः शेषांशका इत्यादि कर्म स्फुटं भोग्यखण्डेन कार्यमिति कृते जाता ज्या 48 / 43 इयं परमक्रान्तिज्या ज्ञेया, अथ धनुःकरणे भोग्यखण्डस्फुटीकरणं सिद्धान्ताद्यथा - " विशोध्य खण्डान्यथ शेषकार्द्धनिघ्नं gtaissyaantrmessynktm| फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्य खण्डम् " इत्यादिना गतैष्ययोरन्तरम् 1 शेषांशैः 4 गुणितम् 4 नखैः 20 भक्तम् 0 | 12 अनेन भक्तं 'फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्यखण्डम् ' ॥ यथा जिनां राज्यायां 48 | 4 3 धनुःकरणे विशोध्य खण्डानि 21 / 20 शेषम् 7 / 43 अस्यार्द्धेन 3 / 52 गतैष्यान्तरम् 1 गुणितम् 3 / 52 गम्येन 19 भाजितम् 0 / 12 लब्धेन गतैष्यार्द्धम् 19 / 30 क्रमधनुःकरणत्वादूनम् 19 18 स्फुटभोग्यखण्डं जातम्, अशुद्धलब्धमित्ययं विधिरनेन कार्यः जातं धनुः 24 इत्यन्यच्च सूक्ष्मतामिच्छता विधेयम् ॥ 8 ॥ " O अथ सूर्यादीनां मन्दफलानयनमिन्द्रवज्जो पजातिभ्यामाह सूर्यादिकानां मृदुकेन्द्रदोर्ज्या दिग्नी विभाज्याथ ख्प्न्य्च्वान्नैः। नागाग्निदत्रैर्गिरिपूर्णचन्द्रैर्वस्वङ्कभूभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ (26) करणकुतूहलम् । वसुनेत्रनेत्रैः ॥ 9 ॥ युगाष्टशैलैर्मुनिपञ्चचन्द्रः फलं लवाः kendrvshaainrnnm|कार्य् ग्रहे सूर्यविधू स्फुटौ स्तो मन्दस्फुटाख्या इतरे स्युरेवम् ॥ 10 ॥ सूर्येति । सूर्यादीनां मन्दकेन्द्रस्य भुजः कार्यः स्वस्यांशमितेर्दशाप्तमित्यनेन ज्या कार्या सा दिग्नी दशगुणा सा सर्यस्य सम्बन्धिनी चेत्तदा खपञ्चबाणैः 550 साईपञ्चशतैर्माज्या लब्धमंशादिफलम् 1134 / 32 अनेन संस्कृतो मध्यमोऽर्कः 1 / 1 / 33 / 26 जातो मन्दफलसंस्कृतः सूर्यः 1 / 3 / 7 / 58 अस्माज्जातं चरमृणम् 86 अनेन संस्कृतः स्प्स्स्त्तोऽर्क्ः1।3।6।32 सा ज्या चेचन्द्रस्य तर्हि नागाग्निदत्रैरष्टत्रिंशदुत्तरद्विशत्या 238 भाज्या लब्धमंशादिफलं स्यात्, भौमस्य गिरिपूर्णचन्द्रैः सप्तोत्तरशतेन 107 भाज्या, बुधस्य वस्खङ्कभूभिनद्विशत्या 198, गुरोर्वसुनेत्रनेत्रैरष्टाविंशत्युत्तरद्विशत्या 228, शुक्रस्य युगाष्टशैलैश्चतुरशीत्युत्तरसप्तशत्या 784, शनेर्मुनिपञ्चचन्द्रः सप्तपञ्चाशदुत्तरशतेन 157, एतदंशादिफलं केन्द्रवशाइनर्ण कार्य मेषतुलादिकेन्द्र क्रमादन] मध्यग्रहे कार्यम्,एवं कृते रविचन्द्रौ स्फुटौ अवतः, इतरे भौमादयो मन्दस्फुटा भ्व्न्तीत्य्र्थ्ः। अथैषां परमं मन्दफलं कलादि रवेः 130 / 50, चन्द्रस्य 302|31,भौम्स्य्672|54,बुध्स्य् 362 / 10, गुरोः315643, शुक्रस्य 110 / 0, शनेः 458133 iti ॥ 10 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (27) अथ मध्यमा कदयिकास्तेषां स्फुटोदयिककरणाय कर्मोपजात्यर्द्धेनाह भानोः फलं भै27र्विहतं च चन्द्रे मध्ये विधेयं रविवर्द्धनर्णम् । भानोरिति । ज्यायाः खपञ्चबाणैः 550 लब्धं भानोः फलं भैः सप्तविंशतिभिर्भक्तं फलमंशादि मध्यमचन्द्रे धनर्ण कार्यम्, रविफलं रवौ यदि धनं स्यात्तदा मध्यमचन्द्रे धनं कार्यम् ऋणं चेत्तदा ऋणमेव कार्यम् ततश्चन्द्रः स्पष्टो विधेयः अन्येषां स्वल्पान्तरत्वान्न कृतम् ॥ अथ सूर्यादीनां गतेर्मन्दफलमुपजात्यद्वैनेन्द्रवज्रया चाहस्वभोग्यखण्डं नव 9 हृत्खरांशोर्विश्वा 13 हतं वेद 4 हृतं हिमांशोः ॥ 11 ॥ द्विघ्नं नगा 7 प्तं कुजसौम्ययोश्च खाक्षै 50 रिनैः 12 खार्क 12 मितैश्च भक्तम् । जीवादिकानां च गतेः फलं तत्स्वर्ण क्रमात्कर्कमृगादिकेन्द्रे ॥ 12 ॥ यस्य ग्रहस्य मुक्तिफलं साध्यं तस्य भुजज्याकरणे यद्धोग्यखण्डं तत्सूर्यसम्बन्धि चेत्तदा नव9 निर्भाज्यं लब्धं कलादिकं ग्राह्यं तत्सूर्यगतिफलं स्यात्, एवं चंद्रस्य स्वभोग्यखण्डं विश्वै 13 गुणितं वेदै4र्भक्तं लब्धं चंद्रस्य गतिफलं स्यात्, अथ द्वाभ्यां 2 गुणितं सप्तभि 7 भक्तं कुजस्य गतिफलं स्यात्, एवं बुधस्य च केवलम्, गुरोः स्वभोग्यखण्डं खाक्षैः पञ्चाशद्भिः 50 भक्तं लब्धं गुरोर्गतिफलं स्यात् एवं शुक्रस्य स्वभोग्यखण्डमिनैर्द्वादशभि 12 तं भृगुगतिफलं स्यात्, C Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ (28) करणकुतूहलम् । शनेः स्वभोग्यखण्डं खार्कमितै 120 भक्तं शनिगतिफलं स्यात् एवं स्वस्वगतिफलं स्वस्वमध्यगतौ कर्कादिमंदकेन्द्रे सति धनं कार्यम्, मकरादिकेन्द्रे त्वृणं कार्यम्, एवं कृते रविचन्द्रयोः स्फुटा गतिविति, भौमादिकानां तु मन्दस्फुटाख्या स्यात् ॥ 12 ॥ अथ भौमादीनां शीघ्रफलानयनं शार्दूलविक्रीडिते. नाह कोटिज्या चलकेन्द्रजा परगुणा द्विनी तयोनान्विता केन्द्रे कर्कमृगादिके परकृतिः खाभ्राब्धिशकै 14 400र्युता । तन्मूलं श्रवणः परेण गुणिता दो ड्थ कर्णोद्धृता तचायं चपलं फलं धनमृणं मन्दस्फुटे स्यात्स्फुत्त्ः॥13॥ मन्दस्फुटं शीघोच्चाद्विशोध्य यच्छेषं तच्छीघ्रकेन्द्रं भवति तस्य कोटिः साध्या तस्याश्च ज्या साध्या सा स्वकीयेन पराख्येण गुण्या सैव पुनश्यां 2 गुणिताधः स्थाप्या षष्टिभक्ता फलेनान्विता कार्या, अथ परस्य कतिस्तेनैवांकन तस्यैवांकस्य गुणनं कतिः सा परस्य कतिः खानाधिशकैश्चतुःशताधिकचतुर्दशसहस्रै 14400 र्युताः कार्या एतादृशा परकृतिः कर्कादिशीघ्रकेन्द्रे सति परगुणा द्विस्था कोटिज्या हीना कार्या तस्येदम्मूलम् "त्यक्त्वान्त्याद्विषमात्" इति लीलावत्युक्तविधिना कृतश्रवणः कर्णसंज्ञकों को बोद्धव्यः, अथ शीघ्रकेन्द्रस्य दोआ पराख्येण गुणिता कर्णसंज्ञकेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (29) भक्ता लब्धस्य चापं धनुः विशोध्य खण्डानीत्यनेन कार्य तदेव धनुः चञ्चलं शीघ्रफलं तत्फलं मन्दस्फुटे ग्रहे धनमृणं कार्य मेषतुलादिकेन्द्रवशात, मेषादिकेन्द्रे धनं तुलादिकेन्द्रे ऋणं तदा ग्रहः स्फुटः स्यात् ॥ 13 ॥ अथास्याप्यतिस्फुटत्वज्ञानं भौमस्य विशेषं चोपजात्याह तदुत्थमायेन चलेन मध्यश्चेत्संस्कृतः स्पष्टतरस्तदा स्यात् । दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत्कुजस्तु ॥ 14 ॥ तदुत्थेति । यत्स्फुटो जातस्तस्मादुत्थं तदुत्थं तेन तदुत्थेन मान्देन पुनस्तदुत्थचलेन चेन्मध्यमः संस्क्रियते तदासौ स्पष्टतरः स्यात् तदुक्तं भवति यः स्पष्टः कृतः स एव मध्यमः परिकप्यः तस्मात्मागुक्तप्रकारेण मन्दफलं संसाध्य मध्यमे संस्कार्यमित्यनयैव रीत्या स्पष्टतरः स्यात, एवमसरुद्यावत स्थिरः स्यात्, भौमस्य तु विशेषः प्रथमं मन्दफलेन दलीकतेन शीघ्रफलेन दलीकतेन चैवं दलीलताश्यां प्रथमं फलान्यां ततोऽखिलायां सम्पूर्णान्यामिति यस्तु दलीकृतमन्दफलान्यां संस्कृतस्तस्मान्मान्दं सकलं मध्यमे संस्कार्य तस्माच्छीघ्रं संसाध्य तस्मिन्नेव सकलं शीघ्रं संस्कुर्यात् इति पुनः पुनर्दलीकृताभ्यां ततोऽखिलाश्यां संपूर्णान्यामिति, यस्तु दलीकताभ्यां संस्कृतस्तन्मान्दं सकलं मध्यमे संस्कार्य तस्माच्छइध्यं संसाध्यं तस्मिन्नेव सकलं शैघ्यं संस्कुर्यादिति पुनः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ (30) करणकुतूहलम् । पुनर्दलीलताश्यां ततोऽखिलान्यामेवमसरूयावदविशेषःस्यात्तावदिति, एवं भौमःस्पष्टतरः स्यात्, यैर्बुधादीनामपि दलीकृताभ्यां प्रथमं फलास्यामिति कृतं तदसत् लक्ष्मीदासगणकवचनम्, अथ भौमगतौ विशेषः दलीलताश्यामिति तथैवोक्तं सिद्धान्तशिरोमणौ-"स्यात्संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माञ्चलकेन्द्रपूर्वम् । विधाय शैध्येण फलेन चैवं खेटः स्फुटः स्यादसकत्फलान्याम् ॥ दलीकृतात्यां प्रथम फलान्यांततो' खिलान्याम्स्ल्त्कुज्स्तु॥स्फुत्तौ रवीन्दू मृदुनैव वेद्यौ शीघाख्यतुङ्गस्य तयोरभावात्" इत्यत्र दलीकताच्यामित्यादि यदुक्तं तत्कुजस्यैव न त्वन्येषामिति भौमः प्रथमाभ्यां द्वाश्यां फलान्यामीकतान्यां संस्कार्य ततो दायां समग्राभ्यां संस्कृत्य स्पष्टो भवति किन्त्वसकृत् कर्मणा यावस्थिरो भवत्यपरे ग्रहाः समग्राम्यां फलान्यां प्रथमान्यां च सकदेव स्पष्टाः भवन्ति ॥ 14 ॥ अथ गतिस्पष्टीकरणं सार्धेन्द्रवजयोपजात्यर्द्धनाहगतेः फलेनैवतुं संस्कृता या मध्या गतिर्मन्दगतिर्भवेत्सा । ग्रहस्य मन्दस्फुटभुक्तिवर्जिता स्वाशीघ्रकेन्द्रस्य गतिर्भवेत्सा ॥ 15 ॥ द्राकेन्द्रभुक्तिर्गुणिताशु चापभोगज्यया खाब्धि 40 गुणा च भक्ता । सप्तप्रकरणेन चलोच्चभुक्तेः शोध्या विशेषा स्फुत्त्खेत्त्भुक्तिः॥ 16 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (31) द्राक्केन्द्रेति। मन्दस्फुटा गतिः शीघोच्चभुक्तेः शोधयेत् शेष प्राक्केन्द्रक्तिर्भवति सा शीघ्रचापभोग्यज्यया गुणिताशीघ्रमूलानि परमाणि करणशीघ्रफलार्थ चापकरणे यदशुद्धं खण्डं तेन गुण्या पुनः खाब्धिभिश्चत्वारिंशद्भिर्गुणिता सप्तन्नकरणेन सप्तगुणेन कर्णसंज्ञकन अक्ता लब्धं कलायंशीघ्रोच्चक्षुक्तेः शोध्यं शेष स्फुटा भुक्तिर्भवति यदा सप्तघ्नकरणातफलस्याधिक्याच्छीघोचक्तिस्तेन हीना न स्यात्, तदा विपरीतशुद्ध्या फलं शीघोचभुक्त्या हीन शष स्फुटभुक्तिस्तत्र वक्रगतिरिति ज्ञेयम्, तदा ग्रहो व्क्रीत्य्र्थ्ः|kaishcidgtiinaampysktkrm कृतं तदसत यतोऽनत्यकर्मण्येव गतः साधनं प्राक्तनगतेरनुपयोगित्वात्, अथ विशेपश्चात्र यदा यहाणां परमशीघ्रफलं तदा मध्यमैव गतिः स्पष्टा ज्ञेया यदुक्तं सिद्धान्तशिरोमणौ-"कक्षामध्यात्तिर्यग्रेखा प्रतिवृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेत्त्स्य्"॥ स्वशीघोच्चसमे ग्रहे स्पष्टा शीघ्रगतिः परमोच्यते ॥ 16 ॥ अथोदयान्तरचरादिषूपयुक्तायनांशानुपजात्यर्द्धनाहाथायनांशाः करणान्दलिप्ता युक्ता भवास्तद्युतमध्यभानोः ॥ 17 ॥ अथानतये मङ्गलार्थ वा करणगताब्दतुल्याभिः कलाभिर्युक्ता भवा एकादशांशा अयनांशा अवन्ति विशेषश्चात्र यथाब्दादावयनांशाः 11 / 24 ग्रन्थकता चतुर्विशतिविकलाविहायांशा एव भवा एकादशमिता गृहीताः अथास्य साध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ ( 32 ) करणकुतूहलम् । नम्, एषामयनांशानां प्रतिवर्षमेकैककलाश्वाधिका उत्पद्यन्ते तत्पक्षे परमायनांशास्त्रिंशदंशाः 30 भवन्ति यत्पक्षे प्रतिवर्ष चतुःपञ्चाशद्विकलाः 54 उत्पद्यन्ते तत्पक्षे सप्तविंशत्यंशाः परमायनांशा उत्पद्यन्ते, उक्तञ्च सूर्यसिद्धान्तटीकायां - प्रतिवर्षमेकलिप्ता षष्टिवर्षैरंशमेकमष्टादशवर्षशतैरेको राशिः षट्शताधिकैरेकविंशतिसहस्रैर्वर्षैर्भगणमेकं 21600 चतुर्युगाब्दैरेभिर्वर्षे: 4320000 भगणशतद्वयम् 200 एवोत्पद्यते, अतः सूर्यसिद्धान्ते - त्रिंशदंशावधिचलनांशा जायन्ते प्राक चलनेऽयनांशाः गणकैर्योज्यन्ते न तु कदापि पात्यन्ते साम्प्रतं विषमराशित्वात्प्राक् चलनं प्राक् चलिते ये भक्तभागास्ते वृद्धिमन्तोऽयनांशा ज्ञेयाः एवं प्रत्यक् चलनमग्रतः समराशौ भविष्यति तत्र ये भुक्तभागास्ते त्रिंशद्भिः 30 शोधिता अत एवापवृत्त्या शेषं ज्ञेयास्तथायनांशा भविष्यन्ति तयक्तादर्कतः क्रान्त्यादिकं साध्यम्, 'अयनांशाः प्रदातव्या ने कान्तौ चरागमे । सत्रिने वित्रिने लगे दृक्कर्मणि सदा बुधैः ॥ कृते कर्मणि ते त्याज्या न त्याज्याः सूर्यपर्वणि' पुनः 'युक्तायनांशादवमः प्रसाध्यः कालौ च खेटात्खलु भुक्तभागौ ' इति, अतो यावन्तो गताब्दास्तावन्त्यः कला अयनांशा इत्युपपन्नं सविस्तरं ग्रन्थान्तरात्, यथात्र करणे गताब्दाः 436 कलाः षष्टिभक्ताः 7 / 16 अंशादि अनेनांशादिना भवा एकादशांशाः 11 अन्विताः 18 / 16 / 0 चैत्रात्प्रतिमासं पञ्च विकला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् ( 33 ) वर्द्धन्ते ततो मासद्वयं गतं तेन दश 10 विकलाः युक्ता एवमयनांशाः 18 / 16 / 10 ॥ 17 // अथ पूर्व ये ग्रहाः साधितास्ते मध्यमसावनोदयिकास्तान् स्फुटसावनोदयिककरणायोदयान्तरं पजात्याह कर्मो द्विघ्नस्य दोर्ज्या शरद्विलिप्ता भानोर्विधोः कक्षि21 हृताः कलास्ताः । स्वर्ण च युग्मौ jayadasthiash क्रमेण कर्मेत्युदयान्तराख्यम् ॥ 18 ॥ द्विघ्नस्येति - तैरयनांशैर्युक्तस्य मध्यमार्कस्य द्विगुणस्य भुजज्या पञ्चभिः 5भक्ता लब्धा विकला समविषमपदस्थिते सायनेऽर्के क्रमेण धनमृणं वा रवौ कार्य समपदस्थे सायनेऽर्के धनं कार्य विषमपदस्थे सायनेऽर्के ऋणं सैव भुजज्यैकविंशतिभिः 21 भक्ता लब्धं कलादि सूर्यवच्चन्द्रे धनमृणं वा कार्यम् एतदुदयान्तराख्यं कर्मापरेषामन्येषां स्वल्पान्तरत्वान्न कृतं यथायनांशैः 18 16 / 10 मध्यमोऽर्कः 1 । 1।33। 26 युतः 1 / 19 / 49 / 36 द्विगुणः 3 / 9 / 39 / 12 अस्य भुजः 2 / 20 । 20 | 48 अस्य ज्या 118 / 4 पञ्च 5 भक्ता लब्धा विकलाः 23 वेरुदयान्तरं सायनोऽर्को विषमपदे तेन स्पष्टे रवावृणं कार्यमेवमेषैव भुजज्या 118 / 4 एकविंशतिभिः 21 भक्ता लब्धं कलादि 5 | 37 सूर्यवत्स्पष्टे चन्द्रे ऋणं कार्यम् ॥ 18 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ (34) करणकुतूहलम् । अथोन्मण्डलस्थानां ग्रहाणां स्वक्षितिजस्यासनकर णाय चरकर्म प्रोक्तं तदक्षप्रभाक्षसाध्यं तेन तद्वयमपि मालिनीद्वयेनाह अयनलवदिनैः प्राइमेषसंक्रान्तिकालाद्भवति दिवसमध्ये याक्षभाक्षप्रभा सा । दश 10 गज 8 दश 10 निनी साक्षभान्त्या त्रिभक्ता प्रतिगृहचरखण्डान्यायनांशाव्यभानोः ॥ 19 ॥भुज्गृह्मित्योगो भोग्यखण्डांशघातात्वगुणलवयुगस्वं स्वं चरं गोलयोः स्यात् । चरपलगतिघातः षष्टिभक्तो विलिप्ताः स्वमृणमुदयकाले व्यस्तमस्तग्रहेषु ॥ 20 ॥ अयनेति । अयनांशोत्पन्नदिनैर्मेषसंक्रमपूर्वतो यद्दिनं तस्य मध्याह्ने द्वादशांगुलशंकोर्या छाया साक्षप्रभा स्यात्, अथायनांशोत्थदिनानयनम्, अयनांशाः स्वद्विचत्वारिंशदंशेन हीनाः क्रियन्ते अयनदिनानि भवन्ति,अथ सूर्यस्य मेषादौ गतिःतस्मिन् 598 अयनांशाः संगुण्य षष्टया विभजेल्लब्धमयनदिनानि मध्यन्दिने मध्याह्नसमये द्वादशांगुलशंकोर्या छाया साक्षप्रभा भवति साक्षप्रभा स्थानत्रयस्थिता दशभिरष्टभिर्दशभिश्च क्रमेण गुणिता ततोऽन्त्या या दशगुणा सा विभिभक्ता त्रीणि चरखण्डानि भवन्ति एतावन्ति चरखण्डानि यावदष्टांगुलाक्षमा तावत्समीचीनानि ततः परं सान्तराणीति विचार्य ततोऽयनांशैर्युक्तस्य सूर्यस्य स्फुटार्कस्य भुजः कार्यस्तद्भुजराशिसमसंख्यचरखण्डयोगो विधेयः एवं जातं चरं saumyagole Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (35) मेषादिराशिषःस्थे सायनेऽर्के ऋणभृणरूपं भवति चरं याम्यगोले तुलादिषट्के स्वं धनरूपम्, अथ पूर्वागतैश्चरपलैर्यहस्य गतिर्गुण्या षष्ट्या भाज्या लब्धं विकला औदयिके स्वमृणमिति पूर्वोक्तवद्धनरूपत्वेन धनमृणरूपत्वेनर्ण विधेयं आहे, अस्तकाले तु व्यस्तं धनत्वमृणमृणत्वं धनमेवं चरकर्मसंस्कृतो ग्रहः स्यात्, अस्य किमपि विशेषान्तरमुच्यते; औदयिके धनणे यथागतं कुर्यात्, अस्ते व्यस्तं कुर्यात्, मध्याहे मध्यरात्रे च चरपलसंस्काराभावः दक्षिणोत्तरवृत्तस्यैकत्वादित्येवावगन्तव्यं परन्त्वेषां चतुर्णा स्थानानां व्यवधानस्थिते ग्रहे किं कार्यमित्युच्यते, उदयकालावटीभिश्चाल्यते तस्य मध्याह्ने चास्तेप्यर्द्धरात्रे सर्वत्र तद्वयवधानस्थे चौदयिकवज्ज्ञेयं गत्यर्द्ध कृत्वाऽस्तकालिकः कृतस्तस्माटीभिश्चालितस्य व्यस्तमेव सर्वत्र ज्ञेयं गतिचतुर्थाशं दत्त्वा पादोनां च दत्त्वा दक्षिणोत्तरवृत्तस्थं च कृत्वा तस्मायावदिनावधि चाल्यते तत्र तस्यैव तत्फलाभाव इति ज्ञेयम् । अयनांशाः 18 / 16 / 10 गोमूत्रिकया सूर्यगत्या 58 / 35 गुणिता 1070 / 17 / 5 षष्टया भक्ता लब्धानि दिनानि 17 / 50 / 17 अथवा स्वद्विचत्वारिंशदंशेन । 26 / 5 गुणितोऽयनांशैः 18 / 16 / 10 हीनः कार्यः 17 / 50 / 5 एमिदिनमेषसङ्कमतः पूर्वदिनैर्मध्याह्ने द्वादशांगुलशंकोश्छाया शिवपुर्यामक्षभांगलाया 5 / 30 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ ( 36 ) करणकुतूहलम् । त्रिस्था दशाष्टदशगुणा 55 / 44 / 55 अन्त्या त्रिभक्ता चरखण्डानि 55 / 44 / 18 उदयान्तरसंस्कृतः स्पष्टोऽकैः 1 / 3 / 7 / 34 अयनांशैः 18 / 16 / 10 युतः 1 / 21 / 23 / 44 अस्य भुजोऽयमेव भुजगृहमितयोगः भुजे 1 राशिस्तेनैकचरखण्डस्य योगः 55 भुक्तं शेषांशाः 21 / 23 / 44 भोग्यखण्डेन 44 गुणितं 941 / 24 / 16 त्रिंशद्भक्तं लब्धेन 31 / 22 भुक्तचरखण्डयोगो 55 युक्तः 86 / 22 सुगमत्वात् 22 त्यक्तमुत्तरगोले सायनार्कस्तेनर्णरूपाणि, अथ चरकर्मचरपलैः 86 सूर्यस्पष्टा गतिः 57 / 9 गुणिता षष्टया भक्ता लब्धं विकला 82 एवं चन्द्रस्य विकला 1203 भौमस्य 7 बुधस्य 148 गुरोः 16 शुक्रस्य 87 शनेः 10 राहोः 4 विना सर्वेषामृणम्, वक्रिणि विपरीतमिति वचनाद्राहो - कत्वाद्धनमेवं सर्वकर्म स्पष्टा औदयिका यन्त्रे लिखिताः ॥ 20 ॥ अथ तिथ्यादिसाधनं द्रुतविलम्बितद्वयेनाहविरविचन्द्रलवारवि 12षड् 6 हृताः पृथगितास्तिथयः करणानि च । कुरहितानि बवाच्छकुनिप्रभृ त्यसितभूतदलादि चतुष्टयम् ॥ 21 ॥ ग्रहकलाः सरवीन्दुकलाहृताः खखगजैश्व 800 भयोगमिती क्रमात् । अथ हृताः स्वगतैष्यविलिप्तिकाः स्वगतिभिश्च गतागतनाडिकाः ॥ 22 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (37) इतीह भास्करोदिते ग्रहागमे कुतूह्ले। विदग्धबुद्धिवल्लभे नभासदां स्फुटक्रिया ॥ 2 ॥ अर्कोनचन्द्रस्यांशा द्विस्था एकत्र रवि 12हृता अपरत्र षड् 6 हृता द्वादशाप्ता इता गताः शुक्लपक्षप्रतिपदादितस्तिथयःद्वादशभिरंशेरेका तिथिः|उक्त्ण् च-"अर्कादिनिःसृतःप्राची ydyaatyphrnychshii|tccndrmaanmNshaistu ज्ञेया द्वादशभिःस्थितिः" इति । षडाप्ता एकरहिता निगदितकरणानि तानि बवाद्ववनामकरणात शुक्लपक्षप्रतिपदुत्तरार्धाद्भवति कृष्णचतुर्दश्युत्तराच्छिकुनादि चतुष्टयं भवति, उक्तं च चतुर्दश्यन्त्याआदि शकुनादि चतुष्टयं शकुनिचतुष्पदनागकिंस्तुघ्नं प्रथमे प्रतिपत्तिथ्यवादिति, ग्रहकला इति यस्य ग्रहस्य नक्षत्रं जिज्ञासितं भवति तस्य कला अष्टशतैः800 भाज्याः लब्धसमान्यश्विनीतो गतनक्षत्राणि, चन्द्रार्कयोगस्य कला अष्टशतैः 800 भक्ता लब्धसमा योगा गता विष्कुम्भादयः, अथ सर्वत्र भक्तादवशिष्टं तद्वतं तदेव गतं स्वहरात्पतितं गम्यं भवति गतगम्ययोः विकलाः स्वभुक्त्या भक्ता गता गम्याश्च घटिका भवन्ति यदि कलीकतया भाज्यते गम्यया प्रतिविकलया भाज्या लब्धा मता गम्याश्च घटिका भवन्तीति विशेषः, यथा सूर्यभुक्त्यूनयाप्तास्तिथिकरणघव्यस्तथा तस्यैव गत्याप्ता नक्षत्रपटिका रविचन्द्रयोगाप्ता योगघटिकाः, यथा रविणा 1 / 3 / 6 / 12 चन्द्रः 0 / 8 / 47 ॥ 21 ऊनः 11354119 asyaaNshaaH335||419dvaadsh Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ ( 38 ) करण तूहलम् । + भक्ता लब्धं 27 गतास्तिथयः कृष्णद्वादशीगता शेषं 11 / 41 / 9 त्रयोदश्यागतं स्वरात्पतितं गम्यम् * / 18 / 51 अस्य प्रतिविकलाः 67860 गतस्य प्रतिविकलाः 2524140 सूर्यचन्द्रगत्यन्तरेण 781 / 52 विकलीकृतेन 46912 भक्ता लब्धं गतघटिकाः 53 / 48 अस्य गम्यस्य प्रतिविकलाः 66860 पूर्वभाजकेन 46912 भक्ता लब्धा घटिका 1| 26 तिथिपत्रे 54 / 20 तद्दिनोचौदयाऔ रविचन्द्रौ अथ त्रयोदश्यागता तत्र को हेतुरुच्यते - मासान्तत्वाच्चतुस्त्रिंशत्कला रामबीजस्यर्णत्वात्तिथिःपञ्चदशकलाः रामबीजशुद्धाच्चन्द्रात्साधिता घटिकायेनाधिका यत्र तिथ्यादिसाधनं भवति तद्यथा अत्रैव दिने रविः 1 / 3 / 6 / 12 पञ्चदशकला रामबीजशुद्धाः स्पष्टचन्द्रः 9 / 7 / 28 विरविचन्द्र इत्यादिना चतुर्दशी, एषा तिथिघट्यादि 55 / 9 अथामावास्यामौदयिकश्चतुस्त्रिंशत्कला रामबीजासक्तौ स्पष्टो रविः 1।4।5।29 गतिः 57 / 28 चन्द्रः 0 / 3 / 17 / 16 गतिः 840/50 कर्मशुद्ध, आभ्यां तिथिरमावास्यैव 50/51 / 9 तिथिपत्रेऽमावास्या 48 / 45 यदत्रान्तरं तद्रामबीजभक्तं नान्यदिति ज्ञेयम्, मया बालावबोधाय विस्तीर्योक्तं धीमन्तः स्वयमेव वदन्ति, अथ करणसाधनं विरविचन्द्रांशाः 3352 षट्रभक्ता लब्धं करणानि 55 एकोनानि 54 सप्तभक्ते शेषं5 बवादिगणने गतानि पञ्चकरणानि षष्ठं करणं भोग्यं वणिजमागतमस्य गतमंशादि 5/41/9 स्वरात्पतितं गम्यम् । 18 / 51 गतस्य प्रतिविकला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 39 ) 1228140 विकलीकृतेन गत्यन्तरेण 46912 भक्ता लब्धं गतघटिकाः 26 / 10 / गम्यस्य प्रतिविकलाः 67 860 विकलीकृतेन गत्यन्तरेण 46912 भक्तं लब्धं गम्या घटिकाः 1 / 26 अथ चन्द्रनक्षत्रार्थं चन्द्रः 0 / 8 / 47 / 21 कलाः 527 / 21 खखगजैः 800 भक्तं लब्धं * अश्विन्या एव गतम् 527 / 21 अस्य प्रतिविकलाः 189 8460 चन्द्रगत्या विकलारूपया 50360 भक्ता लब्धं गतघटिकाः 37 / 41 गतं स्वहरात्पतितं गम्यम् 272 / 39 प्रतिविकलाः 951540 चन्द्रगत्या 50360 भक्ता लब्धं गम्या घटिकाः 19 / 29 अथ सूर्यः 1 / 3 / 6 / 12 अस्य कलाः 1986 अश्विनीतो गतनक्षत्रम् 2 कृत्ति - काभोग्यमिदं शेषम् 386 / 12 कृत्तिकाया गतमस्माद्यदि गतघटिका आनीयन्ते तदा भुक्तिसमग्रकृत्तिका याति तदपेक्षया नक्षत्रचरणकलारूपया 3448 भक्ता लब्धं कृत्तिकाद्वितीयपादस्य दिनानि 3 / 14 / 24 गतं यदि गम्याः साध्यते तदा शेषम् 186 | 12 स्वहरात 200 पतितम् 13 / 48 विकला 828 सूर्यगत्या 3448 भक्ते लब्धं गम्या दिनघटिकाः 0 / 14 / 24 एवं सर्वेषां ग्रहाणां गतं गम्यं दिनानि घटिका वा साध्याः स्वबुद्धया सर्वमूह्यम् । अथ योगार्थं रविचन्द्रयोगः 1 / 11 / 53 / 33 अस्य कला अष्टशतैः 800 भक्ता लब्धम् 3 भोग्यः सौभाग्ययोगः शेषम् 113 / 33 gamyam 686 / 27 gatiyogena 8986 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ ( 40 ) करणकुतूहलम् । 5 / 48 प्राग्वद्भक्तं लब्धं गम्यं घटिकादि 45 / 55 ॥ अथ ग्रहाणां भूमेरुपरिस्थितियोजनानि सूर्यस्य 689377 चन्द्रस्य 515661 भौमस्य 1296618 बुधस्य 16 6031 गुरोः 8176537 शुक्रस्य 420408 शनेः 203190 68 नक्षत्रस्य 41362667 ध्रुवस्य 82 725315 करणविवृतौ स्फुटतादिखटानाम् ॥ 21 ॥ 22 ॥ इति श्रीकरणकुतूहलवृत्तौ स्पष्टाधिकारो द्वितीयः समाप्तः ॥ 2 ॥ अथ विप्रश्नाधिकारो व्याख्यायते, त्रिभिः प्रकारैः प्रभकथनं यस्मिन्स त्रिप्रश्नः के ते त्रिप्रकाराः दिग्देशकालत्रयः प्रश्नाश्वक्र इष्टच्छायाद्यास्तेषां परिज्ञानमिति. तत्रादौ लंकादेशीयस्वदेशीयमेषादिलग्नपरिमाणमुपजातिजातकचतुष्केणाह लंकोदया नागतुरंगदस्रा गोंडकाश्विनो रामरदा विनाढ्यः । क्रमोत्क्रमस्थाश्वरखण्डकैः स्वैः क्रमो - त्क्रमस्थैश्व विहीनयुक्ताः ॥ 1 ॥ मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च षडुत्क्रमस्थाः । तात्कालिकोऽर्कोऽयनभागयुक्तस्तद्भोग्यभागैरुदयो हतः स्वः ॥ 2 ॥ खाग्युद्धृतस्तं रविभोग्यकालं विशोधयेदिष्टघटीपलेभ्यः । तदग्रतो राश्युदयांश्च शेषमशुद्धद्धत्खाग्निगुणं लवाद्यम् ॥ 3 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 41 ) अशुद्धपूर्वैर्भवनैरजाद्यैर्युक्तं तनुः स्यादयनांशहीनम् । भोग्याल्पकाले खगुणाहतोऽर्कः स्वीयोदयाप्तांशयुतो विलग्नम् ॥ 4 ॥ नागकुरंगदस्रा अष्टसप्ताधिकद्विशतानि 278 पलानि मीनमेषयोर्लेकोदयप्रमाणम्, गोंकाश्विनः 299 वृषकुम्भयोः, रामरदाः 323 मकरमिथुनयोर्विनाढ्यः पलानि, एवं क्रमेण कर्कादीनाम्, एते षडुत्क्रमेण तुलाद्याः । अथ स्वदेशीयार्थमेते लंकोदयाः क्रमोत्क्रमस्थाः स्वैः प्रागुक्तप्रकारेण स्वदेशसाधितैश्वरखण्डैः क्रमोत्क्रमस्थैर्विहीनयुक्ता इत्यर्थः । एवं कृते मेषादिषण्णां राशीनामुदया भवन्ति, स्वदेशीया विलोम संस्था अमी मेषोदयास्तुलादिषण्णां भवन्ति ॥ अथ श्लोकत्रयव्याख्या । यातैष्यनाडीगुणितेत्यग्रे वक्ष्यमाणप्रकारेण तात्कालिकं सूर्य सायनांशं कृत्वा तस्य भागाद्यं यद्वतांशायं त्रिंशद्भिः शोधितं भोग्यांशादिकं कृत्वा तेन स्वोदयो यस्य राशौ सूर्यस्तस्य राशेः स्वोदयो गुणनीयस्ततः खायुद्धतो यल्लभ्यते तद्रवेर्भोग्यकालमुच्यते, तदिष्टघटीनां पलेभ्यो विशोधयेत्, तच्छेषादयस्थराश्युदया यावंतः शुध्यन्ति तावतो विशोधयेत्, तच्छेषं खाग्निगुणं कृत्वा शुद्धोदयेन भजेत् फलमंशादिग्राह्यं ततोऽशुद्धराशेः पूर्व यावन्तो मेषाद्या राशयस्तत्संख्यायां मूर्ध्नि युक्तं सद्राश्यायं लग्नं स्यात्, ततोऽयनांशहीनं कार्यम्, तत्स्पष्टलग्नं स्यात्, ग्रहाणां तात्कालिकीकरणे विशेष उच्यते- षष्ट्या हता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ (42) करणकुतूहलम् । इत्यनेनोदयाद्ता गम्या वा घट्यः सावना ग्राह्याः, यदा ग्राह्यास्तदोदयासुभिः सूर्यक्तिर्गुण्या राशिकलाभि 1800 जिता यदा स्वरूपे लब्धं तत्सहिता षष्टिर्हर इत्यर्थादवगन्तव्यम्, अथ लगार्थ तात्कालिकसूर्यकरणे विशेषः यदीष्टाः सावना घटिकास्तदा तात्कालिकत्वं कार्य यदार्थ्य तदा नेत्य्र्थ्ः। उक्तं च गोलाध्याये-"लग्नार्थमिष्टघटिका यदि सावनास्तास्तात्कालिकार्ककरणेन भवेयुराआः । आयोदया हि सदृशीय इहापनेयास्तात्कालिकत्वमथ न क्रियते यदायः ॥ 1 ॥ " - अथ प्रकृतं भोग्याल्पकाल इति यद्यल्पेष्टकालस्तदैतदुक्तम्भवति-यदीष्टकालपलेल्योऽर्कस्य भोग्यं न शुद्धयति तस्मिन्निष्टकाले खगुणाहते त्रिंशद्भिर्गुणिते सति तत्स्वोदयेनाप्तमंशायं तद्युतोऽयनांशहीनोऽर्को लमं भवति, यथेष्टघटयः 11 आभिः सूर्यस्पष्टा गतिः 57 / 28 गुणिता 632 / 8 षष्टया 60 भक्तं लब्धं कलादि 10 / 32 अनेनौदयिकोऽर्कः 1 / 3 / 6 / 12 युक्तः 1 / 3 / 16 / 44 इष्टकाले जातस्तात्कालिकोऽर्कः 1 / 3 / 16 / 44 अयनांशः 18 / 16 / 10 युक्तः 1 / 21 / 32 / 54 अस्य भागास्त्रिंशद्भयः 30 शुद्धा जाता भोग्यांशाः 8 / 27 / 6 स्वोदयो वृषस्तस्य पलानि 255 भोग्यांशैर्गुणितानि 21 55 / 10 / 30 खामिभक्ते लब्धं रविभोग्यकालः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 43 ) 71 इष्टघटी 11 पलेषु 660 शुद्धः शेषम् 589 तदग्रि - मराशेर्मिथुनस्य पलानि 305 शुद्धानि शेषम् 284 त्रिंशदुणम् 8520 अशुद्धकर्कराशिपलैः 341 भक्तं लब्धमंशादि 24 / 59 / अशुद्धः कर्कस्तस्य पूर्व मिथुनस्तेन युतं राश्यादि 3 / 24 / 59 / 7 अयनांशैर्हीनम् 3 / 6 / 42 / 57 जातं लग्नम्, अथाल्पेष्टकाले कल्पितमिष्टम् 1 / 0 एतत्समयकः सूर्यः 1 / 21 / 23 / 22 भोग्यकालः 73 इष्टकालपलेभ्यो 60 न शुध्यति तदा भोग्याल्पकालः 60 खगुणा 30 हतः 1800 स्वीयोदय पलैर्वृषपलैः 225 भक्तः लब्धमंशादि 7 / 3 / 31 / सूर्यः 1 / 21 / 23 / 22 लब्धभागैर्युतः 1 / 28 / 26 / 53 अयनांशैः 18 / 16 / 10 हीनं जातमल्पेष्टकाललनम् 1 / 10 / 10 / 43 // 4 // अथ लग्नादिष्टकालानयनं जातकद्वयेनाहार्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयान्यः समयो विलग्नात् । यदैकभे लग्नरवी तदैतद्भागान्तरनोदय खाग्निभक्तः ॥ 5 ॥ स्यादिष्टकालो यदि लग्नमूनं शोध्यो रात्रादथवा रजन्याः । रात्रीष्टकाले तु सपङ्गसूर्यानं ततोऽयुक्तवदिष्टकालः ॥ 6 ॥ अर्कस्येति-तद्भोग्यभागैरुदयो हतः स्व इत्यादिनानीतो रविभोग्यकालस्तथा सायनलग्नभुक्तांशैर्लग्नोदयो हतः खा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ (44) करणकुतूहलम् । ग्न्युद्धृतो लमभुक्तकालः अनयोर्योगः अर्कयुतराशेर्लमपर्यन्तं ये मध्यस्था उदयास्तैर्युतः एवं कृते लग्नादिष्टकालः स्यात् यथा लनं 3 / 6 / 42 / 57 सायन 3 / 24 / 59 / 7 मस्य भुक्तभागैः 24 / 59 / 7 स्वोदयकर्कपलानि 341 गुणितानि 8519 / 58 / 47 त्रिंशद्भक्ते लब्धं तनुभुक्तकालः 283 अर्कभोग्य 71 तनुशक्तयोर्योगः 354 रविलग्नमध्ये मिथुनं तस्य पलैर्युतः 659 षष्ट्या भक्ते लब्धघटिकाः 10 / 59 शेषत्यागात्पलोन एवमिष्टकालो जातः , यदैका इति यदा लगरवी एकराशिस्थितौ तदा तयोरंशविवरेणोदयो गुणितः खामिभक्तः आतोऽभीष्टकालः, यदैकराशौ सूर्याल्लनमूनं भवति तदा युरात्रादिति षष्टिघटिकाभ्यः शोध्यः सूर्योदयात्कालः स्यादिति घटिका भवन्ति, अथवा रजन्याः शोध्यः इति मानाच्छोध्यः स सूर्यास्तादिष्टघटिका इति रात्रिगतघटिका भवन्ति, यथा सायनं लमम् 1 / 28 / 26 / 53 सायनोऽर्कः 1 / 11 / 23 / 22 अनयोरन्तरमधिकादूनः पात्य इत्य्र्थ्ः। अन्तरम् 17 / 3 / 31 उदयस्पष्टवृषपलै25र्गुणितम् 1799 / 56 त्रिंशद्भक्तं लब्धमिष्टकालपलानि. 59अत्र लग्नमधिकन्तेनायमेवेष्टकालः, यदा प्रष्टुःसावनघटिका इष्टास्तदा तात्कालिकोऽर्कस्तदा तात्कालिकोऽर्कोऽसककर्तव्यः,यदाआ इष्टास्तदौदयिकः सूर्यःसकृत् कालेन साध्यः,उक्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ गणककुमदकौमुदीटीकासमेतम् । (45) चासत्कालश्चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिक लमम्, AA यदेष्टघटिकाविलममर्काच्च तत्रौदयिकात्सकश्च । अथानुक्तमपि ऋणलग्नसाधनमुच्यते-तात्कालिकसायनार्कभुक्तभागैः स्वोदयो हतस्त्रिंशद्भक्तो लब्धं भुक्तकालस्तमिष्टकालपलेल्यः शोधयेच्छेषात्तत्पश्चादुदयाः शोध्याःशेष त्रिंशद्गुणमशुञ्जक्तं लब्धमंशादिकमशुद्धराशेः शोध्यमयनांशहीनं राश्यादिलग्नं स्यात्, यथा रात्रिशेषघटी 10 समयको रविः 1 / 2 / 56 / 38 सायनः 1 / 21 / 12 / 48 अस्य भुक्तभागैः 21 / 12 / 48 स्वोदयपलानि 255 गुणितानि 5409 त्रिंशद्भक्ते लब्धं रविभुक्तकालः 180 इष्टघटी 10 पलेभ्यः 600 विशोध्य शेषम् 420 शेषात्पश्चादुदयराशिमेषस्तत्पलानि 223 शुद्धानि शेषम् 197 त्रिंशद्गुणम् 5910 अशुद्धीनपलैः 223 लब्धमंशादि 26 / 30 / 8 एतदशुद्धराशेमनितः शुद्धम् 11 / 3 / 29 / 52 अयनांशहीनम् 10 / 15 ॥ 13 / 42 जातमृणं लगम्, अथ भुक्तकालादिष्टेऽल्पे प्रकारः, भुक्ताल्पकाले खगुणाहतेऽर्कः स्वीयोदयाप्तांशहीनं लग्नं स्यात्, अयनांशहीनञ्चेति-अस्मादिष्टकालानयनम्, तत्रार्कस्य भुक्तम् 180 उदयस्पष्टवृषपलैः 255 गुणितम् 1799 / 56 त्रिंशद्भक्तं लब्धमिष्टकालपलानि 59 / अत्र लग्नमधिकन्तेनायमेवेष्टकालः यदा प्रष्टुर्भुक्तं तनुभोग्यार्थ सायनलमस्य 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ (46) करणकुतूहलम् । / 3 / 29 / 52 भोग्यांशाः 26 / 3 / 8 स्वोदयमीनपलैः 223 गुणिताः 5909 / 59 त्रिंशद्भक्ते लब्धम् 197 तनुभोग्योऽकभुक्तः 180 अनयोर्योगः 377 लग्नात्सूर्यपर्यन्तमन्तरे राशिमेषस्तस्य पलैः 223 युतः 600 षष्टिभक्ते लब्धा घट्यः 10 एवं शेषरात्रिगतघट्यः 10 इष्टागताः, अथेष्टकालः षष्टित्यः शोध्यः प्राग्दिनस्योदयादतघव्यः 50 जाताः, अथ यदा रात्रेरिष्टकालाल्लग्नं साध्यते तदा रविः सषडः कार्यस्तस्माल्लग्नं प्राग्वद्रात्रीष्टकाले साध्यं रात्रीष्टकालेऽपि सषडार्काच्च साधनीयम् ॥ 6 ॥ अथ दिनरात्रिप्रमाणन्ततो नतोन्नतानि मालिन्याहचरपलयुतहीना नांडिकाः पञ्चचन्द्रा धुदलमथ निशाधैयाम्यगोले विलोमम् । धुदलगतघटीनामन्तरंतन्त्रतं स्यानतरहितदिनार्द्धश्चोन्नतञायतेऽत्र ॥ 7 ॥ पञ्चचन्द्रनाडिकाः 15 द्विधा चरपलैहीनयुताः कार्या एकत्र हीनाः परत्र युताः सत्यो युदलनिशाईञ्चक्रमेण भवति, यत्र युतास्तत्र युदलं यत्र हीनास्तत्र रात्रिदलं तदुत्तरगोले मेषादिषड्राशिस्थितेऽर्क इत्यर्थः । याम्यगोले तुलादिषड्राशिस्थिते विलोमं यत्र हीनास्तत्र दिनाई यत्र युक्तास्तत्र राज्य यथा-चरपल 86 घटीभिः 1 / 26 उत्तरगोलत्वात्पञ्चचन्द्राः 1510 घट्यो युता जातं दिनाईम् 16 ॥ 26 हीना जातं राज्यर्द्धम् 13 ॥ 34 एतद्रविसावनयुदलातम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (47) एवमन्यग्रहं सूर्य प्रकल्प्य चरखण्डैश्चरं प्रसाध्य दिनमानं कार्यन्तत्स्वसावनदिनम्भवति, सूर्यस्य नक्षत्रसावनं, दिनं विरूप्योगित्वाल्लिख्य्ते|त्था च सूर्यसिद्धान्ते-"ग्रहोदयप्राणहता खखाष्टैकोद्धृता ग्तिः|च्क्रास्वो लब्धयुता स्वाहोरात्रासवः स्मृताः॥" इति षड्गुणितानि पलान्यसवो भवन्ति, वृषराश्युदयासुभिः 15 30 रविगतिः 57 / 28 गुणिता 87924 राशिकलाभि1800 भक्ता लब्धा असवः 48 एतच्चतुर्थभागेन 12 षड्क्ते पलरूपेण2 पञ्चदश 15 युताः 15 / 2 पूर्वागतचरपलैः 86 उत्तरगोलत्याद्युताः 16 / 28 जातन्नाक्षत्रसावनदिनार्द्धमेतत्रिंशद् 30 घटिकास्यश्चयुतं जातन्नाक्षत्रसावनराज्यईम् 13 / 22 दिनार्द्धस्य दिनगतघटीनाञ्च यदन्तरं तन्नतं स्यात्, गतघटिका दिनार्द्धमध्येन पतन्ति तदा प्राङ्गतम्, गतघटीषु दिनार्द्धश्चेत्पतति तदा परनतमित्यर्थः । तेन नतेन हीनं दिनाईमुन्नतम्भवति, अत्रास्मिन्कालसानादिष्वतन्नतं ज्ञ्येय्म्। अन्यत्र जातके त्वन्यथैव यथा दिनार्द्धम् 16|26इस्स्त्त्घ्त्तीभिः 11 होनातं प्राङ्गतम् 5|26तेन् नतेन 5|26हीन्ण् दिनाई 16 / 26 जातमुन्नतम् 1110 ॥ - अथेष्टकालाच्छायां छायाया इष्टकालं च द्रुतविलम्बितपश्चकेनाहदिनदलं विशरं खहरो भवेनतकृतिःपृथगशरा हताः । खखनवाव्यपृथक्स्थितया हृताः खहरतः पतितोऽभिमतो ह्र्ः॥8॥अथ् नतं यदि पञ्चद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ (48) करणकुतूहलम् । शाधिकं दिनदलात्पतितं स ह्र्स्त्दा। प्रथमखण्डहृतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम् ॥9॥dshyutN पलकर्णहतं हृतिहरहता श्रवणोऽङ्गुलपूर्वकः । रवियुतोनितकर्णहतेः पदं द्युतिरिनातिवर्गयुतेः श्रुतिः ॥ 10 ॥ श्रुतिविभक्तहृतिस्तु हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिदं खखनन्दहतं hraatkhvissyairvshessvivrjitaiH||11|| फलपदं हि नतं यदि शेषकं दिगधिकं हर एव तदोव्रतम् । इति कृतं लघु कार्मुकशिन्जिनीग्रहणकर्म विना द्युतिसाधनम् ॥ 12 ॥ दिनाई विशरं पञ्चरहितं खहरो मध्याह्नकालीनो हरः स्यात्। अथ नतकृतिः नतेनैव गुणितन्नतं नतकतिर्भवति सां पृथक् द्विधा स्थाप्या, एकत्राचशरैराहता पञ्चाशद्भिर्गुणनीया ततः खखनवभिनवशतैर्युक्तया द्वितीयस्थानस्थितया नतकत्या भाज्या लब्धं मध्याह्नकालीनहरात्पातयेत् शेषमिष्टकालिको हरः स्यात्, यथा दिनार्द्धम् 16 / 26 पञ्च 5 हीनम् 11 26 खहरोऽयम्, अथ नतस्य 5 / 26 गोमूत्रिकया नतेनैव गुणनं नतकतिः 29 / 31 पृथक् 29 / 31 एकत्रानशरैः 50 गुणिता 1475 / 50 अपरत्र खनवत्या 900 युक्तया नतकृत्या 929 / 31 भक्ता सवर्णितया 55771 सवर्णितौ 8856 लब्धं घटयादि 1 / 35 खहरतः 11 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 49 ) 26 पतितः 9 / 51 अयमिष्टहरः । अथेष्टच्छायाकर्णमाहाथ नतं यदि पञ्चदशघटी भ्योधिकं स्यात्तदा नतेन हीनं दिनार्द्ध मेवेष्टहरः स्यात्, यथा नतम् 16 दिनार्द्धात्पतितम् * 26 अयमेवेष्टहरः प्राय उदय एव भवति, प्रथमखण्ड इति चरपलानि प्रथमखण्डेन भाज्यानि लब्धस्यार्द्ध वा अथवा चरपलानामर्द्ध प्रथमचरखण्डेन भक्तं लब्धं तुल्यमेव, ततः स्वगुणितेनैव तदेव गुणितं स्वकीयेन षष्ठांशेन विवर्जितं दशभिर्युतं तत्पलकर्णेन गुणितं हृतिः स्यात्, अथाक्षकर्णानयनम्, अक्षप्रभा भुजः शङ्कः कोटिः तद्वर्गपदं कर्णःस्यादितीष्टहरेण भक्तः लब्धमडुलादिरिष्टकर्णो भवति, यथा चरपलानि 86 प्रथमचरखण्डेन 55 भजेल्लब्धम् 1 / 33 अर्द्धम् 46 अथवा चरपलानामर्द्धम् 43 प्रथमचरखण्डेन हतं 46 तुल्यमेव, अस्य स्वगुणितं वर्गः 35 अयं स्वकीयेन षडंशेन 6 रहितम् 29 दश 10 युतम् 10 / 29 पलकर्णेन हतमक्षकर्णार्थं पलना 5 / 30 भुजः शङ्कः 12 कोटि भुजवर्गः 30 / 15 कोटिवर्गः 144 अनयोर्योगः 174 / 15 अस्य मूलम् 13 / 13 अक्षकर्णः अनेन दशयुतं 10 / 29 गुणितम् 138 / 33 अयं हृतिरिष्टहरेण भक्तेष्टकर्णोङ्गलादि 14 / 5 रवियुतोनितकर्णहृतेः पदमिति कर्णो द्विस्थ एकत्रद्वादशयुतः 26 / 5 अन्यत्रोनः 2 / 53 उभयोर्घातस्य 54 / 20 मूलम् 7 | 23 इष्टघटीममये द्वादशाङ्गुलशङ्कोर्द्युतिश्छाया जाता 7 / 23 atha 3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ ( 50 ) करणकुतूहलम् । छायात इष्टसमयज्ञानम्, इनद्युतिः श्रुतिविभक्त इति फलपदमिति इनो द्वादश 12 द्युतिश्छाया तयोर्वर्गयोगस्तस्य मूलं कर्णः श्रुतिः शेषा व्याख्या सुगमा ॥ उदाहरणम्, इन 12 वर्गः 144 छायावर्गः 54 / 30 अनयोर्योगस्य मूलम् 14 / 7 कर्णः, अनेन हृतिः पूर्वागता 138 / 32 अका 9 / 49 इष्टहरः 9 / 49 खहरात्पतितः 1 / 37 इदमवशेषसंज्ञकं पृथक् खखनन्दैः 900 गुणितं 1455 / 0 इदं द्वितीयस्थानस्थितेनावशेषेण 1 / 37 हीनैः खविषयैः 50 जातैः 48 / 23 भक्तं लब्धस्य 30|4 मूलं 5/26 नतं जातं पूर्वागतसमानम् 5 / 26 चेत्स्वल्पान्तरं तदा स्वल्पान्तरत्वान्न दोष एवं नतं 5/26 दिनार्द्धात् 16 26 शुद्धआतमिष्टकालः 11 / 10 अथेष्टहारेण हीनस्य खहरस्य यदि शेषकं दिगधिकं दशभ्योऽधिकं स्यात्तदा हर एवं नतं स्यात्, यथेष्टहरेण 0 / 26 खहरो 11 / 26 हीनः 11 / 0 शेषकस्य दशाधिकत्वादिष्टहर एव 0 | 26 उन्नतम्, अनेन हीनं दिनाईम् 16 नततामितिकृतः लघु इत्यमुना प्रकारेण कार्मुकधनुः शिञ्जिनी तयोर्ग्रहकर्मसाधनप्रकारस्तेन विना लघुशीघ्रमिति स्वल्पकर्मणा छायासाधनं कृतमित्यर्थः ॥ 12 ॥ अथ विषुवत्तादक्षिणतः उत्तरतश्च यैरंशैः राशिप्रचारमार्गास्तेषामंशानां क्रान्त्यंशसंज्ञां तत्परिज्ञानमिन्द्रवज्राद्वयेनाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 51 ) स्युः क्रान्तिखण्डानि यमांगरामाः वन्ध्यग्नयो गोनवबाहवश्च । षडश्विनः खेषुभुवो द्विबाणा युक्तायनांशग्रहबाहुभागाः ॥ 13 ॥ तिथ्युद्धृता लब्धमितानि तानि योज्यानि भोग्याहत शेषकस्य । तिथ्यंशकैः क्रान्तिकला भवन्तियुक्तायनांशग्रहगोलदिक्काः ॥ 14 ॥ स्युः कान्तीति - यमाङ्गरामा द्विषष्ट्यधिकं शतत्रयम् 362 क्वब्ध्यग्नय एकचत्वारिंशदधिकं शतत्रयम् 341 गोनवबाहवो नवनवत्यधिकशतद्वयम् 299 षटश्विनः षट्त्रिंशदधिकशतद्वयम् 236 खेषुभुवः सार्द्धशतम् 150 द्विबाणा द्विपञ्चाशत् 52 एतानि षट् खण्डकानि भवन्ति, अथ यस्य ग्रहस्य क्रान्तिश्विकीर्षिता सोऽयनांशैर्युक्तः कार्यस्तदीयभुजस्य शास्ते तिथ्युद्धृताः पञ्चदशभिर्भक्ता लब्धसंज्ञकानि भुक्तखण्डानि योज्यानि तेषां भुक्तखण्डानां योग इत्यर्थः, ततो भोग्यखण्डगुणितशेषांशादेस्तिथ्यंशकेन योगो योज्यस्ताः क्रान्तिकलाः स्युः, युक्तायनांशी ग्रहो यादृशे गोले दक्षिणोत्तरौ तद्वशायादिक सा भवति सायनांशग्रहे दक्षिणगोले दक्षिणा कान्तिः, उत्तरगोलस्य उत्तराकान्तिरित्यर्थः; उदाहरणं यथेष्टकालिकः सूर्यः 1 / 21 / 32 / 54 अस्य भुजः 1 / 21 / 32 / 54 अस्यांशाः 51 / 32 / 54 पञ्चदशभक्ता लब्धखण्डानि 3 एषां त्रयाणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ (52) करणकुतूहलम् । खण्डानां योगः 1002 भोग्यखण्डेन 236 शेषांशाः 6 / 32 / 54 गुणिताः 1545 / 24 तिथि 15 भक्तं लब्धेन 103 / 1 पूर्वखण्डयोगः 1002 युक्तः 1105 / 51 जाताः क्रान्तिकलाः षष्टि 60 भक्ता अंशादिः 18 / 25 / 1 सायनो रविरुत्तरगोले तेनोत्तराः ॥ 14 ॥ अथ खण्डकैविना क्रान्तिसाधनं भुजङ्गप्रयातेनाहभुजांशोननिनाः खनागेन्दवस्तन्नगाश्वांशहीनेत्रिवेदाब्धिभिस्ते । कलाष्टादशोनैर्विभक्ता लवादिर्भवेत्क्रान्तिरेवं विना खण्डकैर्वा ॥ 15 ॥ खनागेन्दवोऽशीत्युत्तरशतम् 180 सायनांशग्रहस्य भुजांशोननिघाः कार्याः ग्रहस्य भुजांशैरूनाः कार्याः सुजाशेरेव गुणिताः कार्यास्ते पृथगनष्टाः स्थाप्या एकत्र तेश्यः नगाश्वांशैः 77सप्तसप्ततिभिः 77 भक्ते लब्धेन रहितैरष्टादशकलोनैः 18 त्रिवेदाब्धिभिरंशैः443त्रिचत्वारिंशदधिकैश्चतुःशतैः 442 / 42 द्वितीयस्थानस्थिताः भुजांशोननिनाः खनागेन्दवो भाज्या लब्धमंशादिः क्रान्तिः स्यात्, पूर्वोक्तैः क्रान्तिखण्डैर्विना क्रान्तिर्भवतीत्यर्थः, उदाहरणम्, यथा-सायनसूर्यस्य । / 21 ॥ 32 / 54 भुजांशैः 51 ॥ 32 / 54 खनागेन्दवः 180 ऊनाः 128127 / 6 एते भुजांशेरेव 51॥32॥54गुन्निताः6621 12819 द्विधा एकत्र सप्तसप्ततिभिः 77 भक्ता लब्धेन 85 59 / 35 अष्टादशकलोनास्त्रिवेदान्धयः 442 / 42 हीनाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (53) 356।42।25एभिर्न्स्स्त्ताःस्थापिताः6621|2819 भक्ता लब्धमंशादिक्रान्तिरुत्तरा 18 / 33 / 45 प्रकारान्तरत्वात्स्वरूपान्तरम् ॥ 14 ॥ अथाक्षांशसाधनं भुजङ्गप्रयातेनाहदशाब्यन्विताऽक्षप्रभाषष्टिभागोऽक्षकर्णान्वितस्तेन भक्ता प्रभा सा। खनन्दाहता दक्षिणाः स्युः पलांशाः पलः संस्कृतः क्रान्तिभागैर्नतांशाः ॥ 16 ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे त्रिप्रश्नता स्फुटक्रिया ॥ 3 ॥ स्वीयदेशीयाक्षमा दशाब्धिभिर्दशाधिकचतुःशत्या 410 युक्ता कार्या ततः षष्टिभिर्भाज्या लब्धेन स्वदेशीयोऽक्षको युक्तो भाजकः स्यात्, खनन्दैनवतिभिर्गुणिताक्षभा भाजकेन भक्ता लब्धेन पलांशा अक्षांशाः स्युस्ते लङ्काया उत्तरतः सदा दक्षिणा एव ते पलांशाः क्रान्तिभागैः संस्कृताः भिन्नदिक्त्वेऽन्तरं समदिक्त्वे योगस्ते नतांशाः स्युः, यथाक्षा 5 / 30 dshaabdhynvitaa415|30 षष्टिभक्ता लब्धम् 6 / 55 अक्षकणेन 13 / 13 युक्तम् 2018 हरो जातः, खनन्दैः 90 गुणिता पलभा 495 हरेण 2018 भक्ता लब्धमक्षांशाः 24 / 35 / 9 दक्षिणा एभिरंशैर्भुवः क्षितिजादुच्चः क्रान्तिभागा उत्तराः 18 / 33 / 45 भिन्नदिक्त्वादन्तरं जाताः नतांशाः 6 / 1 / 24 अक्षांशाधिकत्वादक्षिणाः ॥ 16 ॥ इति करण कुतूहलवृत्तौ त्रिप्रश्नाध्यायः समाप्तः ॥ 3 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ (54) करणकुतूहलम् । अथ चन्द्रग्रहणाधिकारो व्याख्यायते तत्रादौ परिपाटी लिख्यते-संवत् 1677 आषाढादिवर्षे शकः 1542 मार्गशीर्षशुक्ला 15 पूर्णिमा बुधवासरे घट्यादिः 38 / 24 चन्द्रपर्वविलोकनार्थ श्रीब्रह्मतुल्योपरि गताब्दाः 437 अधिमासाः 162 मासगणः 54 14 अवमदिनानि 2542 उदयेऽहर्गणः 159893 अर्द्धगतियुक्ता औदयिकास्तेन तात्कालिका भवन्ति, अयनांशाः 181742 रामबीजकलाः 34 सचन्द्रेषु सर्वेषु प्रसिद्धत्वात्कृतं रवेर्मन्दफलमृणम् । 3814 गतिफलं धनम् 2 / 13 चन्द्रमन्दफलमृणम् 4 / 19 / 52 चन्द्रगतिफलं धनं 39 चरपलानि याम्यगोलत्वाइनानि चरपलान्यस्तकालत्वाहणम् 6 अस्तात्पूर्णिमोत्थघव्यः 11 ॥ 52 दिनार्द्धम् 13 / 11 दिनमानम् 26 / 22 राज्यद्धम् 16 / 49 रात्रिः 33 / 38 अथेदं दृष्टमात्रायां तिथौ ग्रहणस्य सम्भवासम्भवज्ञानमुच्यते-पर्वमालिनः " दर्शान्तमेकनाडयूनं गतञ्चार्कान्हिशेषकं । पञ्चायः पूर्णिमान्ते चेदधिकं तत्र पर्वणि" ॥ 1 ॥ अथ युक्तमारभ्यते तत्रादौ नतकर्म द्रुतविलंबितत्रयेणाहनतविहीनहतैः खगुणैर्हताः खशरभानुभुवो दशवजिताः । रविहरः सविधोर्विदशांशको निजफलं निजहारहृतं क्रमात् ॥1॥ध्न्मृन्न्ण् परपूर्वनते खौ शशिनि पूर्वनते स्वमृणे phale । itarathobhayato'pi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (55) फलक्षयः स्फुटतरौ ग्रहणेऽथ त्त्स्तिथिः॥2॥ इति नतं क्रममौर्विकयोदितं क्रमजमेव हि जिष्णुजसम्मतम् । यदपरैः कृतमुत्क्रमजीवया बलनहतकर्म न तन्मतम् ॥ 3 ॥ युदलगतघटीनामित्यादिनोक्तेनेति-नतेन हीनैः पुनर्नतेनैव गुणितैः खगुणैस्त्रिंशद्भिः खशरभानुभुवः सार्द्धशतद्वयैकादशसहस्राणि भक्ते लब्धमंशादि दशमी रहितं रविहरः स्यात्, स एव रविहरः स्वदशांशेन रहितश्चन्द्रहरः स्यात्,अथार्कमन्दफलं रविहरेण चेद्भक्तं तदा रविफलं कलादिकं रविनतफलम्5स्यात् चन्द्रमन्दफलं चन्द्रहरेण भक्तं कलादिकं चन्द्रनतफलं स्यात्, रविनतफलं पश्चिमकपालस्थे रवौ धनं पूर्वकपालस्थेऽर्के ऋणम् अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपालमित्यर्थः, अथ चन्द्रग्रहणे तु रात्रिरेव दिनत्वेन व्यवह्रियत इति चन्द्रस्य वैपरीत्येन कपालव्यवस्था,मध्याह्नादर्धरात्रपर्यन्तं पूर्वकपालः, अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपाल इत्यर्थः, अथ चन्द्रे पूर्वकपालस्थे चन्द्रस्य मन्दफले ऋणे सति नतफलं चन्द्रे धनमर्थात्पश्चिमनते चन्द्रे फले ऋणे सत्यृणम्- इतरथा फले धने सत्युभयतः प्राकपालस्थे परकपालस्थे वा चन्द्रे नतफलमृणम्,एवमेतौ ग्रहणे स्फुटतरौ विधाय ताभ्यामेवात्र तिथिः साध्या । कैश्चिदित्यत्रासकदिदं कर्म कृतं परमनुक्तत्वान्नासकृत्क्रियते, तथा कैश्चिदपि सूर्याचन्द्रमसो क्तिरपि नतेन संस्कृता तच्चैवं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ (56) करणकुतूहलम् । रविगतिफलं रविहरेण भाज्यं लब्धेन रविचन्द्रविगतिरपि संस्कार्या, चन्द्रगतिफलं चन्द्रहरेण भाज्यं लब्धं प्राक्कपालस्थे चन्द्रे गतिफले ऋण भुक्तौ धनम्, अन्यथा ऋणमित्यर्थः । एतन्नतकर्म सूक्ष्ममिच्छतान्यत्रापि तिथ्यानयने सूर्याचन्द्रमसोः पृथङ्गतं विधाय कर्तव्यम्, उक्तं च इदं ग्रहाणां नतकर्म युक्तं स्वल्पान्तरत्वान्न कृतं तदाद्यैरिति ग्रहणदृग्गणितयोरेकत्वप्रयोजनायावश्यं कर्तव्यमिति भावः । इति नतं क्रमज्यानतक्रमं सिद्धान्ते प्रोक्तम्, तदेवानेन प्रकारेण मयोक्तम्, खशरभानुभुव इत्यङ्कानयनं क्रमज्ययोत्पन्नमित्यर्थः । ब्रह्मगुप्ताचार्यस्य मते तदेव सम्मतम्, यत्कैश्विद्वलननतदृकर्म उत्तमज्यया कथितं तदस्माकं न मतम्, चन्द्रमसो दिनं रात्रिरिति वचनात् सूर्यस्य रात्रिदलं चन्द्रदिनार्द्धमिति, रात्रिदलम् 16/49 इष्टघटी पूर्णिमाघटी 11 / 51 उभयोरन्तरम् 4 / 77 प्राङ्गतमुनतम् 25 / 3 सूर्यस्य नतार्थ रात्रिशेषे गते वा भवति समये वेज्जन्म तत्तद्वटीभिः संयुक्ते वासरार्द्धे खलु नतघटिकाः प्राकूप्रतीच्यो भवेयुरिति सूर्यस्य 25/3 पश्चिमेऽर्थाच्चन्द्रो तमेव सूर्यस्य नतम् नतेन 4 / 57 हीनाः खगुणाः 25/3 नतेनैव 4 / 57 गुणिताः 124|0 सूर्यनतेन 25 / 3 त्रिंशद्धीनाः 4 / 57 सूर्यनतेनैव गुणिता 12 4 / * एवमेभिः खशरभानुभुवः 11250 भक्ता लब्धर्मशादि 90 / 43 / 32 dazavarjitam 80 / 43 / 32 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (57) रविहरोऽयं स्वदशांशेन 8 / 4 / 21 ऊनो जातश्चंद्रहरः 72 / 29 / 12 रविमन्दफलम् । 38 ॥ 4 rvihrennaaptmNshaadi0|0|28 चन्द्रमन्दफलम् 4 / 19 / 52 चन्द्रहरेण लब्धम् । 3 / 34 प्राकपालत्वात्फलस्यर्णत्वाद्धनम्, गतेःस्वल्पान्तरत्वान्नतफलमुपेक्षितम्, नतफलसंस्कृतोऽर्कः 8 / 0 / 4 / 17 चन्द्रः 1 / 27 / 35 / 18 आभ्यां तिथिरेष्या 11 / 38 ॥ अथ ग्रहाणां तात्कालिकत्वमिन्द्रवज्रयाहयातैष्यनाडीगुणिता धुभुक्तिः षष्टयाहृता तद्रहितो युतश्च । तात्कालिकः स्यात्स्वचरः शशीनो पर्वान्त एवं समलिप्तको स्तः ॥ 4 ॥ यातैष्येति-गतगम्येष्टघटीभिर्यहस्य दिनभुक्तिर्गुण्या षष्ट्या भाज्या लब्धेनौदयिको ग्रहस्तात्कालिकोऽन्यो वा गतफलेन रहितो गम्येन युतो वक्रिणि विपरीतमेवं तात्कालिकः स्पष्टौ चरफलेन संस्कृतौ, एवं तात्कालिकौ रविचन्द्रौ कृतौ समलिसको स्तः । अत्र पन्तिघटीकरणे शेषत्यागो भवति, तेन चन्द्रो गतिबाहुल्यादल्पान्तरं भवति, अतो विभान्विन्दोरंशा द्वादशभिर्भाज्याः शेषांशा हरात्त्याज्यास्तेषां कलास्ताभिश्चन्द्रसूर्ययोर्गती पृथक् अत्यन्तरेणाप्तेन कलाफलेन युतौ समन्वितौ समलिप्तिको स्तः । यथैष्यघटीभिः 11 / 38 रविगति 61 / 21 गुणिता 713 / 42 षष्टया भक्ता labdhena Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ (58) करणकुतूहलम् । कलादिना 11 / 53 युतः, एवं गम्यघटीभिश्चन्द्रगतिः 82 9 / 35 यातघटी 3 / 11 गुणिते षष्टया भक्ते कलादिफलेन युतौ गम्यत्वात्स्वल्पान्तरत्वाद्विकलाभेदेऽपि न दोषः । अमावास्यायां रविचन्द्रौ राश्यादिसमौ पूर्णिमायां च षड्राश्यन्तरे लवादिसमौ तात्कालिकश्चन्द्रः 2 / 0 / 16 / 8 सूर्यः । 8 / 0 / 16 / 10 पातः 4 / 1 / 36 / 15 // // 4 // अथ शरसाधनमुपजात्याहसपाततात्कालिकचन्द्रदोआ त्रिनी कृताप्ता च शरोऽङ्गुलादिः । सपातशीतद्युतिगोलदिक्स्यान्मेषादिषड्यं खलु सौम्य्गोल्ः॥5॥ सपातेति तात्कालिकपातेन सहितस्य तात्कालिकचन्द्रस्य भुजज्या कार्या सा त्रिभिर्गुणिता कतैश्चतुर्भिक्ता लब्धमंगुलादिः शरः स्यात् । सपातचन्द्रस्य गोलवशादिग्यस्य तादृशः सपातचन्द्रे सौम्यगोलस्थे सौम्यशरः याम्यगोलस्थे याम्यशरः सगोलः कथं दिगित्याह-मेषादीति-मेषादिराशिष सौम्यगोलः, अपरं तुलादिषङ्गं याम्यगोलः यथा पातः 4 / 1 / 36|15cndrH 2|0|16|8sNyutH spaatcndrH6|1|52 / 23 भुजः 011 ॥ 52 ॥ 23 ज्या 3 / 56 त्रिनी 11 / 48कताप्ता 2 / 57 zaroM'gulAdiH सपातचन्द्रो दक्षिणगोले तेन दक्षिणः ॥ 5 ॥ अथायनज्ञानं प्रकारान्तरेण शरानयनं sAr3हेंन्द्रवजयाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ gnnkkumdkaumudiittiikaasmetm| (59) याम्योऽपरं कर्कमृगादिषटे ते चायन दक्षिणसाम्यक स्त्ः। खाश्वाः 70 शराङ्गानि 66 रसेषवो 56'नि वेदाश्च 43 धिष्ण्यानि 27 खगाः 9 शरस्य ॥ 6 ॥ खण्डानि तैः क्रान्तिवदत्र साध्यो बाणः क्लादिस्त्रिहृतोऽन्ग्गुलादिः। मकरादिषटमुत्तरायणं कर्कादिषदं दक्षिणायनं भवति । खाश्वाः 70 शरांगानि पञ्चषष्टिः 65 रसेषवः षट्पञ्चाशत् 6 अग्निवेदास्त्रिचत्वारिंशत् 43 धिष्ण्यानि सप्तविंशतिः 27 खगा नव 9 एतानि शरस्य खण्डानि षट्, तैः क्रान्तियत् कान्तिसाधनोक्तविधिना बाहुभागास्तिथ्युद्धता इत्यादिमा कलादिः शरो भवति त्रिभिर्विशक्तेऽगुलादिः स्यात् । अथ सपातचन्द्रः 6 / / 52 / 23 भुजः । 1 / 52 / 23 अस्यांशाः 1 / 52 / 23 पञ्चदशभिर्भागोन पतति तेन भुक्तशरखण्डाभावः, भोग्यप्रथमखण्डेन 70 भुजांशाः 1 / 52 / 23 गुणिताः 131 / 6 पञ्चदशभिर्भ लब्धं कलादिः 8 . 44 त्रिहृतोऽगुलादिः 2 / 55 विधिभेदादल्पान्तरः अंगुलादिशरस्यैवात्रोपयोगस्तस्माद्भुक्तमये सर्वत्र कलादेरुपयोगः ॥ 6 ॥ __ अथ चन्द्रादिविम्बानामंगुलमानमिन्द्रवजार्द्धनोपजतया चाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ (60) करणकुतूहलम् । बिम्बं विधोः स्यात्स्वगतियुगाद्रिभक्ता रखेर्दस्रहता शिवाप्ता ॥ 7 ॥ विनीन्दुभुक्तिस्तुरगांगभक्ता भूभाकभुक्त्यद्रिलवेन हीना । राहुः कुभामण्डलगः शशांक शशांकगश्छादयतीनबिंवम् ॥ 8 ॥ चन्द्रस्य स्फटभक्तिर्यगादिभिश्चतःसप्ततिधि 74 भक्ता लब्धं चन्द्रबिम्बांगुलानि स्युः, रविस्पष्टागतिर्दनात्यां 2 गुणिता शिवैरेकादशभि 11 भक्ता लब्धं रविबिम्बं स्यात् । अथ चन्द्राक्तिस्त्रिगुणा तुरगाङ्गैः सप्तषष्टिभि 67 भक्ता सूर्यभुक्तेः सप्तांशेन 7 हीना भूभा छायाबिम्बं स्यात् । भूछायायद्विधुकक्षा तावद्वर्तते, यथा चन्द्रगतिः 8 29 / 35 युगाद्रि 74 भक्ता लब्धं चन्द्रबिम्बम् 11 / 12 अंगुलादिः । रविगतिः 61 / 21 दलहता 122 / 42 शिव 11 भक्ता लब्धं रविबिम्बम् 11 / 9 चन्द्रगतिः 829 / 3 त्रिगुणा 2488 / 45 तुरगांग 67 भक्ता लब्धम् 37 / 32 रविभुक्तेः 61 / 21 सप्तमांशेन 8 / 45 हीनं भूछायाबिम्बम् 28 / 22 / स्वस्वयोजनबिम्बानयनम् । स्वस्वपातकलाभिः कक्षा गुणिता चक्रकला 21600 भक्ता लब्ध योजनात्मकं बिम्बं भवति । एवं कतरवेविम्बं योजनात्मकम् 6522 चन्द्रस्य 480 एवं सर्वेषां यथास्थानं प्रदर्शयिष्यामः । अथ छादकमाह राहु भामण्डलगश्चन्द्र छादयात, चन्द्रमण्डलगः suuyaabmbmaacchaadyaat| atazcandra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ मणककुमुदकौमुदीटीकासमेतम् । (61) अहे चन्द्रबिम्बं छायं शूमा छादिका। सूर्यग्रहणे सूर्यबिम्ब छायं चन्द्रबिम्बं छादकः ॥ 8 ॥ अथ ग्रासप्रमाणमुपजात्याहयच्छाद्यसंछादकमण्डलैक्यखण्डं शरोनं स्थगित तदाहुः । छन्नं पुनश्च्छाद्यविवर्जितं तत्खच्छन्नमेतनिखिलग्रहे स्यात् ॥ 9 ॥ छाद्यच्छादकबिम्बमानयोर्योगस्याई शरेण हीनं स्थगितं ग्रासप्रमाणं छ्न्न्मित्य्र्थ्ः। तच्चेच्छरोनं भवति तदा ग्रहणाभावः छन्नं छायमानेन हीनं सदंगुलादिखच्छन्नं स्यात्, एतत्तुल्यमाकाशं बिम्बादुपरि छादयति, परमखच्छन्नं नवांगुलासन्नम्, छन्नं विंशत्यंगुलासन्नम् एतत्सर्वग्रहणे सम्भवति । यथा छायं चन्द्रबिम्बम् 11 / 12 छादकं भूभाबिम्बम् 28 / 22 उत्तयोरैक्याईम् 19 / 47 यदा शराभावस्तदा परममानैक्यखण्डमंगुलविंशत्यासन्नम् 19 ॥ 47 शरेण 2 / 57 हीनं स्थगितम् 16 / 50 छन्नं चैतच्छायमानेन 11 / 12 विवर्जितं जातं खच्छन्नम् 5 / 38 अथ विंशोपकार्थ क्षेपकश्लोकः-"छन्नं नख 20 गुणं रुत्वा छायमानेन भाजितम् । छन्नम् 16 / 50 विंशति 20 गुणम् 336 / 40 छायेन 111 12 भक्तं लब्धं विंशोपका भवन्तीति व्यवहारः 30 / 3 परमविंशोपकाश्चत्वारिंशदासन्ना bhavanti ॥ 9 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ (62) करणकुतूहलम् । अथ स्थितिविमर्दे मिन्नजातेरुपजात्याहद्विघ्नाच्छराच्छन्नयुताहतात्पदं खाष्टेन्दुनिघ्नं विवरण गत्योः । भक्तं स्थितिः स्यादटिकादिरेवं खच्छन्नतो मर्दमपि प्रजायते ॥ 10 ॥ पूर्वानीतः शरो द्वाभ्यां गुणनीयश्छन्नेन युतः पुनस्तच्छनेन गुणितस्तस्मात्पदं मूलं ग्राह्यं तन्मूलं खाप्टेन्दुभिरशीत्युत्तरशतेन गुणितं चन्द्रसूर्यस्फुटभुक्त्यन्तरेण भक्तं लब्धं घटिकादिस्थितिर्भवति, छन्नवत्खच्छन्नेनैव विमर्दै भवति, यतो भूभा सूर्यगत्या पूर्वतो यात्यतो रविगतिर्ग्रहीता । यथा shrH2|57 द्विन्न 5 / 54 छन्नेन 16 / 52 युत 22 ॥ 44 छन्नेनैव गुणितः 382 / 40 मूलम् 19 / 34 खाष्टेन्दुभिः 180 गुणितम् 3522 / 0 चन्द्रसूर्ययोर्गत्यन्तरेण 768 / 14 भक्तं लब्धम् 4|35म्ध्य्स्थितिघ्त्तिकादिका, परमास्थितिःपञ्चघटिकासन्ना, एवं खच्छन्नतो मर्दः, द्विगुणशरः 5 / 54 खच्छनेन 5 / 38 युत्ः13|32 खच्छन्नेन गुणितः 64 / 58 पदम् 8 खाष्टेन्दुगुणम् 1440 भुक्त्यन्तरेण 768 / 14 भक्तं लब्धं मर्दघटिका । 55 परमविमर्दः । घ्त्तिकाइयास्न्न्ः॥ 10 ॥ अथ ग्रहणमोक्षयोः स्थितिविमर्दानयनं पश्चकालसाधनमिन्द्रवजात्रयेणाहविक्षेपतो नागयुगैर्विभक्ता नाड्यादिकं yatphalamatra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ gnnkkumudkaumudiittiikaasmetm| (63) labdham / द्विष्ठा स्थितिस्तेन युता विहीना स्यातां क्रमात्स्पार्शिकमोक्षकेते ॥ 11 ॥ ओजे पदे पातयुतो विधुश्चेद्युग्मेऽन्यवं स्थितिवद्विमः । सूर्योदयादस्तमयाच्च गम्यो मध्यो ग्रहः पर्वविरामकाले ॥ 12 ॥ स्थित्या विमर्दैन च वर्जितेऽस्मिन्स्तःस्पर्शसम्मीलनके क्रमेण । युक्तेऽथ तस्मिन्स्थितिमर्दकाभ्यां मुक्तिस्तथोन्मीलनकं निजाभ्याम् ॥ 13 ॥ विक्षेपत इति शरात्किंलक्षणान्नागयुगै48 विभक्ता नाड्यादिकं फलं लब्धं तेन फलेन द्विष्ठा स्थितिरेकत्र युतान्यत्र हीना सती क्रमेण स्पर्शमोक्षयोः स्थिती भवतः, अत्रैतस्मिन्नेव चन्द्रग्रहणे न तु सूर्यग्रहणे चेयदि पातयुतो विधुरोजपदे स्यात्तदैवम्, अथ यदि सपातचन्द्रो युग्मे पदे स्यात्तदा फलयुता मोक्षस्थितिः फलहीना स्पर्शस्थितिर्भवति एवं स्थितिवद्विमर्देऽपि साध्ये, अत्र भास्थे स्पर्शमोक्षशरादेतत्कर्म साधितम्, तद्वचनं च विक्षेपत इति मध्यविक्षेपान भवति, स्वस्वविक्षेपादिति ज्ञेयम्, मध्यविक्षेपादेतत्कर्म कर्तुं न युज्यते यतो मध्यस्थितयोः सममन्तरं न भवति । शरस्यान्यदिक्त्वात्, तस्मात्स्वमौक्षिके ते ॥ 11 ॥ स्वविक्षेपादिति सम्भवतीति मया तु वृद्धसम्प्रदायमनुसृत्योदाह्रियते । यथा madhya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ (64) करणकुतूहलम् । शरः 2 / 57 नागयुगै 48 भक्तः लब्धेन । 3 मध्यस्थितिः 4 / 35 द्विष्ठा 4 / 35 सपातचन्द्रो विषमे पदे तेन युता सती स्पर्शस्थितिः 4 / 38 हीना सती मोक्षस्थितिः 4 / 32 एवं लब्धफलेन * / 3 मध्यविमर्दः । 55 पुनः सन् 1 / 58 स्पर्शविमर्दः, हीनः सन् 1 / 52 मोक्स्स्म्र्द्ः। सूर्योदयादिति-सूर्यग्रहणे सूर्योदयाचन्द्रग्रहणे सूर्यास्तमयादावि,ऐष्ये पर्वावसानकाले दर्शपूर्णमास्यन्ते स्फुटमध्यपहा स्यात्, चन्द्रग्रहणे स मध्यग्रहः पूर्णमास्यन्तः सूर्यग्रहणे स एव लम्बनसंस्कृतः स्फुटदर्शान्तः, अथ स्पार्शिकस्थित्या स्पार्शिकविमर्दन च वर्जिते हीने पर्वान्ते तिथ्यन्ते यथाक्रमं स्पर्श सम्मीलनकं च स्यात्, अथ निजाभ्यां स्वीयाभ्यां मौक्षिकाभ्यां युक्तेऽस्मिन् पर्वान्तकाले क्रमेण मोक्षसमुन्मीलनकं च स्यात,उभयोश्छायच्छादकयोमण्डले सम्पर्कः स्म्मील्न्मिति,chaayaavRttaakhilgrsnNchaaybimbaadrshnmityrthH| मध्यग्रहमिति यावत्, शराडुलमानेन छादनच्छादनं छन्नमित्यर्थः । तन्मध्यग्रहणमेतस्मादधिकं न छाद्यते इत्युन्मीलनमिति, मध्यग्रहणान्मुच्यमाने छायबिम्बस्पर्शनमात्रं मोक्ष इत्युभयोर्बिम्बयोः पृथग्भावः छायबिम्बाधिको यावद्धासः, स्पर्शस्थित्या 4 / 38 पर्वान्तकालम् 11 / 38 हीनोजातः स्पर्शकालः 7 / 0 स्पर्शमर्दन 1 / 58 रहितो जातः सम्मीलनकालः 9 / 40 तिथ्यन्तः 11 / 38 मोक्ष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (65) स्थित्या 4 / 32 युक्तो जातो मोक्षकालः 16 / 10 स एव पर्वान्तकालः 11 / 38 मोक्षमर्दन 1 / 52 युक्तो जात उन्मीलनकालः 13 / 30 स्पर्शकालः 7 / 0 मोक्षकालः 16 / 10 अनयोर्द्वयोरन्तरम् 9 / 10 जातस्पर्शमोक्षयोरन्तरकालः घट्यादिः पुण्यकालग्रहस्थितिः ॥ 13 ॥ अथ वलनानयनमुपजातीन्द्रवज्रोपजात्याहखाङ्का 90 हतं स्वद्युदलेन भक्तं स्पर्शे विमुक्तौ च नतं लवाः स्युः । तज्ज्याहताश्वाक्षलवा विभक्तास्त्रिभज्यया प्रागपरे नते स्यात् ॥14॥ सौम्यान्तकाशा वलनं ग्रहस्य युक्तायनांशस्य तु कोटिजीवा बाणैर्विभक्तायनदिक्तथान्यद्भागाद्यमेकान्यदिशोस्तयोस्तु ॥ 15 ॥ योगान्तरज्याहतमानयोगखण्डं त्रिभज्याहृतमङ्गुलाद्यम् । स्फुटं भवेत्तैलनं वीन्द्रोः प्राग्ग्रासमोक्षे विपरीतदिके ॥ 16 ॥ स्पर्शविमुक्ते मोक्षे च यन्नतं तत्खाद्धैर्नवतिभिः 90 स्वदिनार्द्धेन चन्द्रग्रहणे रात्र्यर्द्धेन रविग्रहणे दिनार्द्धन भक्तं नतांशाः स्युः, तेषां नतांशानां ज्यया गुणिताः स्वदेशाक्षांशास्त्रिज्यया विंशत्युत्तरशतेन 120 भक्ता लब्धं स्पर्शमोक्षवलनमंशादिः स्यात्, पूर्वनते प्राक्कपाले सौम्यं वलनम्, अपरनते प्रत्यक्कपालेऽन्तकाशं याम्यं वलनम् । अयनांशयुक्तस्य तात्कालिकग्रहस्य वेश्चन्द्रस्य वा कोटिज्या बाणैः पञ्चभिर्भक्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ ( 66 ) करणकुतूहलम् । लब्धर्मशायमायनं वलनं स्यात्, तच्चायनदिक्, यदि सायनो ग्रहः सौम्येऽयने तदा सौम्यम्, यदि याम्येऽयने तदा याम्यम्, तयोरक्षवलनायनवलनयोरेकदिशि योगो भिन्नदिशि वियोगः कार्यः तस्य योगस्यान्तरस्य च या ज्या तया गुणितं छाद्यछादकमानैक्यार्द्ध विभज्यया भक्तं स्फुटं वलनं भवति, योगपक्षे सैव दिक, अन्तरपक्षेऽधिकवलनसम्बधिनी भवति । तच्च बलनं रवीन्द्वोः प्राग्यासमोक्षे विपरीतदिक्कम् इति प्राग्यासं स्पर्शवलनं रवेर्ग्रहणे विपरीतं देयं याम्यं चेत्सौम्यं ज्ञेयम्, सौम्यं चेद्याम्यमिति, इन्दोर्ग्रहणे मोक्षवलनं विपरीतं याम्यञ्चेत्तदा सौम्यम्, सौम्यं चेत्तदा याम्यम् । विशेषश्चात्र खमध्ये पाताले ऽचाक्षजवलनाभावः, वलनं चतुर्विंशत्यंशप्रमाणम्, कर्कादौ मकरादौ च बलनाभावः सदोह्यम्, परमं स्पष्टवलनमङ्गुलपश्चदशासन्नम् । यत्र पट्षष्टिपलांशास्तत्र परमं स्पष्टवलनं विंशत्यङ्गुलमुक्तप्रकारेण भवतीति ज्ञेयम् । इह सममण्डलं द्रष्टुः प्राची, सममण्डलादिष्टे नते काले विषुवन्मण्डलप्राची यावतायनश्चलति तावत्तद्दिकपालोद्भवं ज्ञेयम् । अथ विषुवन्मण्डलात्क्रान्तिमण्डलप्राचीं यावतायनश्चलति तदायनं तहिग्ज्ञेयम् । तयोर्योगवियोगात्स्फुटमिति । सममण्डलात्क्रांतिमण्डलं यावतायनश्चलति तत्स्फुटं वलनमिति । अथ ग्रस्तोदये यस्तास्ते स्पर्शमोक्षवलनानयनमुच्यते रात्रेः शेषे गते वा इत्यादिना जातकवचनान्नतमानीय खाङ्कहतं स्वदिनार्थेन भक्तं lambanana Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (67) तांशास्तेषां भुजं कृत्वा ज्या साध्या ततः प्राग्वदक्षवलनमानेयम् |उक्त्ण् च पर्वमालायाम्,--स्वरात्रौ शेषजा नाड्यो युदलं स्पर्शमोक्षयोः । नतं स्यात्स्वदिनं प्राग्वत्तन्नाड्यः षडुणा लवाः 3 तगुजज्या पलांशन्नी त्रिज्याभक्ता लवादिकम् । वलनं स्यादुदग्याम्यं ग्रहणं प्राक्परस्थिते 2 पुनरुक्तम्, रात्रेः शेषघटीयुक्तं दिनार्द्ध प्राङ्गतं खेः । रात्रेर्गतघटीयुक्तं दिनार्द्ध प्रत्यङ्गतं रवेः 1 दिनशेषघटीयुक्तं निशार्द्ध प्राङ्गतं भवेत् । सूर्योदयागुङ्गिशार्द्ध प्रत्यगिन्दोर्नतं मतम् 2 ततः खाङ्काहतमित्यादिकार्यम् । ब्रह्मतुल्यभाष्ये तु ग्रस्तोदये स्पार्शिकनतं यस्तास्ते मौक्षिकं नतम् । स्वदिनार्द्धाद्यावदधिकं भवति तस्य स्वदिना - वशादशान्प्रसाध्य नवते 90 र्विशोध्य तज्ज्यां कृत्वाऽक्षांशैः सङ्गण्य त्रिज्यया भाज्यं तदक्षजं वलनं स्यात् । ग्रस्तोदये सौम्यं ग्रस्तास्ते दक्षिणमिति । एतदुदाहरणं यथास्थानं दर्शयिष्यामः । अस्तात्स्पर्शघटी 7 चन्द्रदिनार्द्धम् 16 / 49 अनयोरन्तरं sprshntN9|49प्राक् खाङ्काहतं883 / 30 स्वदिनार्थेन 16 / 49भक्तं लब्धं नतांशाः 52।32।13एस्सां ज्या 95 / 2 अनयाक्षांशाः 24 / 35 / 9 गुणिताः 2336 / 28 / 58 त्रिज्यया 120 भक्ते लब्धमाक्षजवलनमंशादिः 19 / 28 / 14 प्राङ्गतत्वादुत्तरम्, अथायनांशाःस्पर्शकालः 7यात्येष्यनाडीत्यादिना स्पार्शिकश्चन्द्रः 1 / 29 / 11 / 38 सायनः 2 / 17/19/20 कोटि 0।12।4।40ज्या 26 / 1बाणैर्भक्ता लब्धमायनं valanam Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ ( 68 ) करणकुतूहलम् । 5 / 13 सौम्यायनत्वात्सौम्यम्, आसन्नाक्षयोरेकदिक्त्वा - योग: 24 / 40/40 अस्य ज्या 49 / 52 अनया चन्द्रभामानयोगखण्डम् 19 47 हतम् 986 / 31 / 44 त्रिज्यया 120 भक्तं लब्धं स्पष्टवलनमडुलादिः 8/13/9 मोक्षकालघटी 16 / 10 चन्द्रदिनार्द्धयोरन्तरं प्राङ्गतम् 0 / 39 khA90 गुणितम् 58 | 30 चन्द्रदिनार्द्धेन 16/49 भक्तं लब्धंनतांशाः 3 / 28 / 43 एषां jyA7 / 18अनयाक्षांशाः 24 / 35 / 9 गुणिताः 179 / 28 त्रिज्यया भक्ते लब्धम् 1 / 29 / 44 प्राङ्गतत्वादुत्तरम् । अथायनम्, मोक्षकालः 16 / 10 तात्कालिकश्चन्द्रः 2 / 1 / 18 / 44 सायनः 2 / 19 / 26 / 26 कोटिः 0।10।33।34ज्या21|47 बाणइ 5 भक्ते लब्धम् 4 / 21|24उत्त्राय्न्न्त्वादुत्त्र्म्। अक्षजायनयोरेकदिक्त्वाद्योगः 5/51|8अस्य्ज्या 12 / 17 अनया मानयोगखण्डम् 19 / 4 7गुणितम् 256 / 1 1 त्रिज्यया 120 भक्तेलब्धं स्फुटवलनम् 2।8।5सौम्य्म् ॥ 16 ॥ अथ स्पार्शिक मोक्षिकशराविन्द्रवज्रयाहमाध्यः शरस्त्वोजपदोद्भवश्चेत्स्थित्यग्नि3 भागोनयुतो युतोनः । युग्मे विधोर्वा प्रथमान्त्यबाणी चन्द्रग्रहे व्यस्तदिशः शराः स्युः ॥ 17 ॥ माध्य इति मध्यग्रहणकालिकः शरो यदि विषमपदस्थसपातचन्द्रादुत्पन्नस्तदा मध्यस्थितितृतीयभागेनोनो रहितः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (69) सन् स्पर्शकालिकः शरो भवति । स्थिते तृतीयभागेन युतो मध्यकालीनः शरोन्त्यकालीनो मोक्षकालीनः शरो भवति । युग्मपदोद्भवश्चेत्तदा स्थितितृतीयभागेन युतः सन्स्पार्शिकः, हीनः सन्मौक्षिकः शरः स्यात् । एवं विधोश्चन्द्रग्रहणे न तु सूर्यग्रहणे । वा अथवा विधोस्तात्कालिकात्सपातचन्द्रात्पथ. मान्त्यवाणौ साध्यौ, ते स्पर्शमध्यमोक्षशराश्चन्द्रग्रहणे परिलेखकर्मणि विपरीतदिशो ज्ञेया नान्य्त्र्|उक्त्ण् च, "नित्यशोऽकस्य विक्षेपा परिलेखे य्थाक्र्म्म्|विप्रीत्ण् शशाङ्कस्य" इति। यथा मध्यस्थितिः 4 / 35 तृतीयभागेन 1131ओजपदत्वान्माध्यः शरः 2 / 57 हीनो jaatHsprshshrH1|26mdhyshrH 2 // 57 स्थितितृतीयभागेन 1 / 31 युतो जातो मोक्षशरः 4|28इद्ण् कर्म माध्यशरस्यैव । अथ प्रकारान्तरेण स्पार्शिक श्चन्द्रः 1 / 29 / 11 / 38 तात्कालिकपातेन 4 / 1 / 35 / 53 युतः 6 / 047 / 31 भुजः 0 / 047 / 31 ज्या 1139 त्रिनी 4 / 57 कृताप्ता शरो जातो याम्य्ः1|14sprshkaaliinH मोक्षकालिकः पातः 4 / 1 / 36 / 21 च्न्द्रेन्न्2।1।18।44 युक्तः 6 / 2 / 55 / 5 भुजः 0 / 2 / 55 / 5 ज्या 6 / 7 विघ्नी 18 / 21 कृताप्ता मोक्षशरो दक्षिणः 4 ॥ 35 ॥ 0 प्रकारान्तरभेदादल्पान्तरम् ॥ 17 ॥ अथ परिलेखमिन्द्रवज्राद्वयेनाहग्राह्यार्द्धसूत्रेण विधायवृत्तं मानैक्यखण्डेन च साधिताशम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ ( 70 ) करणकु तूहलम् । बाह्येऽत्र वृत्ते वलनं यथाशं प्राक्स्पार्शिकं पश्चिमतश्च मोक्षम् ॥ 18 ॥ देयं खेः पश्चिमपूर्वतस्ते ज्यावच्च बाणौ वलनाग्रकाभ्याम् । उत्पाद्य मत्स्यं वलनायकाभ्यां माध्यः शरस्तन्मुखपुच्छमूत्रे ॥ 19 ॥ समे भूतले पदादौ वा ग्राह्यस्य चन्द्रग्रहणे चन्द्रस्य रविग्रहणे रवेः बिम्बमानाङ्गुलस्यार्थेनाभीष्टस्थानकल्पितबिन्दोर्मण्डलं कृत्वा ग्राह्यग्राहकमानयोगार्द्धप्रमाणेन कर्काटकेन सूत्रेण वान्यद्वृत्तं तस्मादेव बिन्दोः कृत्वा तस्माद्विन्दोरुपरि पूर्वापरं तथा दक्षिणोत्तरं रेखाद्वयं कर्तव्यम् । एवं साधितदिक्के बाह्ये:त्र वृत्ते वलनं देयं तच्च यथाशं दक्षिणस्यां याम्यं सौम्यमुत्तरस्याम्, प्राग्यासमोक्षे विपरीतदिक्त्वम् इति पूर्व सम्प्रसाय तत्रापि चन्द्रग्रहणे स्पार्शिकं वलनं प्राचीचिन्हात्, मौक्षिकं पश्चिमचिह्नान्नेयम्, रविग्रहणे तु स्पार्शिकं पश्चिमतो मौक्षिकं पूर्वतः, ततश्चन्द्रग्रहे व्यस्तदिशः शराः स्युरिति पूर्व सम्प्रसार्य स्पार्शिकमौक्षिकवलनाग्रचिह्नाभ्यां स्पार्शिकशराङ्गुलपारमिते शलाके क्रमेण स्वदिगभिमुखे ज्यारूपेण देयः । स्पर्शवलनाग्रात्स्पर्शशरो देयः । मौक्षिकवलनाग्रान्मौक्षिकशरो देयो ज्यावत् । एवं धनुराकारे बाह्यवृत्ते रेखाप्रदेशे शरद्वयायं चिन्हं विधाय मध्यरार्थमाह-उत्पाद्येधि - वलनद्विकान्तरमितादिक सूत्रस्यैकाग्रं स्पर्शवलनस्योपरि धृत्वा तेन विम्बार्द्धं कुर्यात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (71) अथ मौक्षिकवलनामात्तेनैव सूत्रेण बिम्बार्द्ध कार्य तयोबिम्बायोर्यत्र सङ्गमस्तत्र मुखपुच्छे प्र्क्ल्प्ये। अथ वलनायकायां समतुल्यप्रमाणेन काटकेन वृत्तद्वये कृते वृत्तयोः समासे मत्स्याकार उत्पद्यते तन्मध्यसूत्रे तन्मुखपुच्छसूत्रमिति, तस्य मुखात्केन्द्रव्यापिनी पुच्छपर्यन्तं रेखां कृत्वा ॥ 14 अथ स्पर्शादिस्थानमुपजात्याहकेन्द्राद्यथाशं स्वशरारकेभ्यो वृत्तैः कृताहरुखण्डकेन । स्युः स्पर्शमध्यग्रहमोक्षसंस्था माङ्कने न्मध्यशराग्रचिन्हात् ॥ 20 ॥ केन्द्रादिति-तस्मात्केन्द्रान्मध्यस्थितबिन्दोर्मध्यशरः स्वदिगभिमुखो देयः, एवं शरत्रयायं चिन्हयित्वा रविग्रहे ग्राहकस्य चन्द्रस्य खण्डकेन चन्द्रग्रहणे भूभायाःखण्डकेन माना न तत्केन्द्रादिति-कर्काटकेन स्पर्शशरचिन्हाद्वृत्तं कुर्यात् । तदश्यन्तरे ग्राह्यवृत्ते यत्र स्पृशति तत्र स्पर्शो ज्ञेयः; एवं मौक्षिकशरामकतवृत्तसम्पर्कान्मोक्षस्थानं ज्ञेयम्, मध्यशरायकतवशान्मध्यग्रहणसंस्थानं ज्ञेयम्, तत्र यदा मध्यग्रासो प्राह्यबिम्बमुल्लंघ्य यावदहिःपतति तावदाकाशं गृह्यते तत्र सर्वग्रहणं ज्ञेयम्, यदा तु ग्राह्यबिम्बैकदेशे गृह्णाति तदा तावदेव खण्डनहणम्, यदा याह्यं न स्पृशति तदा ग्रहणाभावः ॥ 20 ॥ अथ सर्वग्रहणोपयोगमिष्टपासं चेन्द्रवज्रात्रयणाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ (72) करणकुतूहलम् । आद्यन्त्यवाणाग्रगते च रेखे ज्ञेयाविमौ प्रग्रहमुक्तिमागौ । मानान्तरार्दैन विलिख्य वृत्तं केन्द्रेऽथ त न्मार्गयुतद्वयेऽपि ॥ 21 ॥ भूभाईसूत्रेण विधाय वृत्ते सम्मीलनोन्मीलनके च वेद्ये । मार्गप्रमाणे विगणय्य पूर्व मार्गाङ्गुलनं स्थितिभक्तमिष्टम् ॥ 22 ॥ इष्टाड्डलानि स्युरथ स्वमार्गे ddyaadmuunissttvshaattdye| वृत्ते कृते ग्राहकखण्डकेन स्यादिष्टकाले ग्रहणस्य स्ण्स्था॥23 ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे शशाङ्कपर्वसाधनम् ॥ 5 ॥ अथ मध्यशरामबिन्दोः स्पर्शाग्रपर्यन्तं रेखां लिखेत्स ग्राहकस्य ग्रहणमार्गः, यतो मध्यशराग्रचिह्नादेव मोक्षशरामपर्यन्तं रेखां कुर्यात्स मोक्षमार्गः, शरत्रयं स्पर्शिनी सा रेखा धनुराकारा भवति,मानान्तरार्द्धनेति-ग्राह्यग्राहकमानयोरन्तरस्य यदर्द्ध तत्पमितेन कर्काटकेन केन्द्रे वृत्तं कुर्यात, तस्य वृत्तस्य पूर्वविहितग्रहमार्गरेखायाश्च यत्र योगस्तत्र भूच्छायामानाईमिति कर्णाटकेन वृत्तं कुर्यात्, तद्बाह्यवृत्तं यत्र स्पृशति तत्र सम्मीलनमोक्षासनम्, सम्मीलनमिति वृत्तमोक्षमार्गयोर्यत्र योगस्तत्र भूच्छायामानार्द्धमिति कर्नाटकेन वृत्ते कते तेन ग्राह्यासंस्पर्शात् सम्मीलनं ज्ञेयम्, स्पर्शासन्नमुन्मीलनमिति विशेषा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 73 ) श्वात्र च्छादकार्द्धसूत्रेणेति नोक्तं भूभयैवोक्तं तस्मात्सूर्यग्रहणे सम्मीलनोन्मीलनयोरभावेओ ज्ञेयः । कदाचित्स्वल्पान्तरमुच्यते तथापि बिम्बयोग एव भवति तत्तु खच्छन्नम्, उभयोश्छाद्यच्छादकयोर्बिम्बसाम्यात् । अथेष्टयासमोक्षग्रासः ॥ मार्गेति । कश्वित्पृच्छति स्पर्शकालादनन्तरमभीष्टकालगते मोक्षकाला - त्पूर्व वाष्टकाले कियान्यासस्तदा ग्रासमार्गरेखा मोक्षमाऽगैरेखाङ्गुलैः परिमीय तैर्मार्गाङ्गुलैरिष्टकालं गुणयेत्, ततः क्रमेण स्पर्शस्थितिमोक्षस्थितिघटिकाभिर्गुणयेत् तन्मितानीष्टाङ्गुलानि तान्यङ्गुलानि यथेष्टं स्वमार्गे दद्यात् यथेष्टग्रास इष्टस्पर्शशरात्स्पर्शे मार्गे मोक्षशरान्मोक्षमार्गे इष्टाङ्गलैश्चिन्हं कृत्वा तदग्र इष्टाङ्गुलायचिन्हे ग्राहकमानार्डेन वृत्ते यावद्वाह्यमाच्छायते तावदिष्टकाले ग्रहणस्य संस्थानं ज्ञेयम् । यथा स्पर्शादिष्टघटी 1 स्पर्शमानाङ्गुलैः 19 गुणितैः 19 स्पर्शस्थित्या 4 | 38 भक्ताल्लब्धम् 4 / 6 इष्टाङ्गलानि । अथ परिलेखं विना स्पर्शमध्यमोक्षज्ञानमुच्यते -"सौम्यांशे यदि शायकोऽनलदिशि प्राच्यां शशाङ्कग्रहश्छन्नं पूर्वमथान्तकस्य दिशि तन्मुक्तिः क्रमाद्रक्षसाम् । याम्यश्चेद्विशिखस्तदेन्द्रककुभःस्पर्शः पुरारेर्दिशि च्छन्नं सौम्यदिशीदमुक्तमनला मुक्तीरिमाः स्युः क्रमात् " इति ॥ 1 ॥ यया ग्राह्यार्द्धम् 5/36 मानैक्यार्द्धम् 19 46 स्फुटं स्पर्शवलनं सौम्यम् 8 / 21 / 3 स्पष्टं मोक्षवलनं saumyam 2 / 8 pare Shree Sudharmaswami Gyanbhandar-Umara, Surat d www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ (74) करणकुतूहलम् । दक्षिणे sprshshrH॥16mdhyshrH2|27mokssshrH4|48प्र्ः उत्तराभूच्छायामानार्द्धम् 14|11मानार्द्ध्म्8|35एव्म्त्र् निपुणेन विचार्य परिलेखो विधेय्ः|अथ् ग्रस्तोदये चन्द्रस्पर्शनतायो दाहरणम् शके 1528 भाद्रपदपूर्णिमायांशनौ 26|33अब्दाः 423अधिमासाः157|अव्मानि2459 अहर्गणः1546 950औद्यिकोम्ध्योऽर्क्ः5।7।59च्न्द्र्ः1025॥3।34 उच्चम् 2।22।36।44पात्ः 6 / 26 / 3 / 54 औदयिकाःस्वदेशीयाः, चन्द्रस्य रामबीजम् 0 / 15 / 0 रवर्मन्दफलमृणम् 2 / 8 / 12 चन्द्रमन्दफलं धनम् 4 / 27 / 34 स्पष्टोऽर्कः 5 / 4 / 57 / 0 च्न्द्र्ः10।29।27।5aynaaNshaaH18|3|27 चरपलान्यृणानि 12 रविगतिः 58|35च्न्द्र्ग्तिः 819 / चरपलसंस्कृतदिनाईम् 15 ॥ 12 रात्र्यद्धम् 14148 एण्या तिथिः 26 / 22 दिने पूर्णिमायां यातत्वान्नतफलार्थम्, नतानयनम्, दिनशेषघटीयुक्तमिति दिनशेषः 4|22राव्य्र्द्म् 14 / 48 अनयोर्योगः 19 / नतं प्राक्, एतावता मध्यान्हांशुमतार्थ एव विवरेत्यादिप्रकारेण सूर्योन्नतमेव चन्द्रनतम् ततो नतविहीनहतैरित्यादिना नतफलं सूर्यस्य धनम् 0 / 2 / 55 चन्द्रनतफलमृणम् 0।6।46न्त्फ्ल्स्ण्स्कृतो मध्यग्रहणकालः समकलः सपातात्कालिकत्यादिना शराऽङ्गलादः 2 / 24 ऋणे चन्द्रबिम्बम् 1134 भूना 2810 छन्नम् 17 / 18 स्थितिः 4 / 37 ऋणम्, अथ स्पर्शनतार्थमुदयाद्गतघट्यादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (75) 22021 समये स्पर्शस्तेन दिनशेषः 8 / 30 चन्द्रस्य रात्रिशेष एवेत्यादिवत् 21 रात्रिशेषघट्यः 8 / 3 चन्द्रदिनाईम् 14 / 48 अनयोर्योगः 22 / 51 स्पर्शन प्राक् खाडैर्गुणितम् 2006 / 30 युदलेन 14 / 48 भक्तं नतांशाः 138 / 5719 raashyaadi4|18|57|9भुज्ः1।11।2।51 ज्या 78 / 34 अक्षांशाः 24 / 35 / 9 गुणिता 1931 / 10 / 37 त्रिज्यया 120 भक्तं लब्धमाक्षवलनमुत्तरम् 16 / 5 भाष्यप्रकारे तु नतात् 22151 दिनार्द्धम् 14 / 48 शुद्धम् 8 / 3 खाडैर्गुणितम् 724 / 30 अक्तं चन्द्रदिनार्द्धन लब्धं नतांशाः 48 / 57 नवतेः शुद्धाः 41130 पूर्व जांशसहशमतः प्राग्वद्वलनमिति, अन्यत्यागवत्कार्यमिति तद्विशेषत्वादलनबोधाय दर्शितम्, सुबुद्धीनामनवगतं किञ्चिन्नास्ति, एवं प्रस्तास्तेऽपि नतदिक् स्वयमूह्यम्, सूर्यग्रहणेऽपि यस्तोदये प्रस्तास्ते वक्तव्यं तदिक्साधनम् । इति श्रीकरणकुतूहलवृत्तौ cndrgrhnnaadhyaayshcturthH||4|| अथ सूर्यग्रहणाधिकारी व्याख्यायते तत्रादौ परिपाटी लिख्यते__ संवत् 1657 आषाढकृष्णे वर्षे शके 1522 प्रवर्तमाने लौकिकश्रावणवधामायां चन्द्रे 28|46अत्र् दिने सूर्यपर्वविलोकनार्थं गताब्दाः 417 अधिमासाः 154अवमानि 9423 औदयिकोऽहर्गणः 152436 रामबीजादिबीजदेशान्तरशुद्धा मध्यमाः, सूर्यः 3 / 0 / 36 / 32 चन्द्रः 2 / 29 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ ( 76 ) करणकुतूहलम् । ।40।23 उच्चम् 6 / 11/2/56 पातः 2 /26 | 20 चन्द्रे रामबीजं कलाद्यर्णम् 15 रविमन्दफलमृणम् 0 ।28।36 स्पष्टोऽर्कः 3 / 0 / 6 / 34 चन्द्रमंदफलं धनम् 4 / 41 / 50 स्पष्ट च्न्द्र्ः2।24।1।57पात्ः 2।26।55aynaaNshaaH 17/57 / 20 चरमलानि 103 ऋणमतस्तिथिघटी एष्या 28|46 दिनार्द्धम् 16 | 43 दिनम् 33 / 26 रात्र्यर्द्धम् 13/17 रात्रिः 26 / 34 दलगतघटीनामिति, दिनार्द्धम् 16 / 43 गतघटी 28 / 46 अनयोरन्तरं पश्चिमनतम् 12 / 3 चन्द्रस्य सहचरत्वं तुल्यमेव यदा रात्रावमावास्यान्तो भवति तदा रात्रिशेषघटीयुक्तमित्युक्तवन्नतं साध्यम् । अथ नतफलार्थं नतविहीनहतैरित्यादिना नतेन 12 / 3 खगुणा हीनाः 17 | 57 नतेनैव 12 / 3 गुणाः 216 एभिः खशरभानुभुवः 11 250 भक्ता लब्धम् 52/5 दश 10 रहितं जातो रविहर: 42/5 असौ 42 / 5 स्वदशांशेन 4 / 12 हीनो जातींशादिश्वन्द्रहरः 37/52 निजफलं निजहारहृतमिति सूर्यनतफलं कलादि 0 |40 चन्द्रनतफलं कलादि 7 / 22 रवौ पश्चिमन - तत्वाद्धनं नतफलसंस्कृतो रविः 3|0/7/14 चन्द्रस्य pshcimnttvaaccndre2|24|1|7ऋन्न्ण् नतफलसंस्कृतश्चन्द्रः 2 / 23 । 53।45।अथ् भुक्तेर्नतफलानयनमाह रविगतिफलम् 2 / 55 हारेण 42 / 5 हृतं फलं विकला 3 रविवद्धुक्तौ संस्कृते जाता रविगतिः 56 / 58 चन्द्रस्य गतिफलम् 29 / 15 धनं हारेण भक्तं लब्धं कलादि 0 / 46 अपरकपालत्वाद्भुतौ 819/50 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (77) मणं नतफलसंस्कृता चन्द्रस्य गतिः81814 अतः स्पष्टातिथिरमावास्या एष्या घटयः 29 / 24 एतत्कालिकाः यातैप्यनाडीगुणितायुभुक्तिरित्यादिना जातौ समकलौ, एवं सर्वत्र ज्ञेयं धीम्ता। अथ प्रस्तुतमारभ्यते नतोत्रतभागान् त्रिभोनलग्नस्येन्द्रवनयाहदर्शान्तकाले त्रिभहीनलग्नं कार्य चतत्क्रान्तिपलान्तरेक्यम् । भिन्नैकदिक्त्वे नतभागकाः स्युः खाङ्कच्युतास्ते punrunntaaNshaaH||1|| drshaanteti| तात्कालिकोऽर्क इत्यादिनामावास्यान्तकालीन लग्नं संसाध्य राशित्रयेण हीनं कार्य तेन वित्रिमलग्नेन समश्चेदर्शान्तकालिकः सूर्यो भवति तदा लम्बनाभावः, वित्रिनलमादूनेऽधिके वा खौ लम्बनं स्यादिति ज्ञेयम्, विशेषोऽत्र वित्रिभलमशब्देन दशमं भलमं ततश्चानीतं सम्यग्वलनं भवति, सूर्यसिद्धान्तादौ दशमादेव साधितं यतो मध्यान्हसमान्ते दर्शान्ते नताभावात्सूर्य एव दशमो भावस्तदा लम्बनस्याभावः, वित्रिभादानीतं कदाचिन्मध्यान्हासन्नकाले ग्रहणादिकं न मिलति तदा दशमादानीयते तदेव वास्तवं परं ग्रन्थकता कदाचिदपेक्षया . स्थूलपक्षोऽप्यङ्गीकृतः, यदालग्ने राशिवयं न शुध्यति तदा चक्र दत्वा विशोधयेत् । उक्तं च भत्रयं चेन्न शुध्येत चक्र दत्वा vizo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ ( 78 ) करणकुतूहलम् । I धयेत् । सूर्यानस्तदा वाच्यो वित्रिभस्त्वधिकोऽपि सन् 1 अथ वित्रिभलग्नस्य सायनांशस्य क्रान्तिः कार्याशादिस्तस्याः क्रान्तेः स्वदेशीयांशानां भिन्नदिक्त्वेऽन्तरमेकदिक्त्वे योगः कार्यस्तेषां दिगन्तरेऽधिकस्यैव दिक, योगे सैव विनतांशाः स्युस्ते नतांशाः खाद्धेभ्यो नवतिभ्य 90 श्रयुताः शेषमुन्नतांशाः स्युः । तथा तात्कालिको रविः 3 / 0 / 35 / 8 दर्शान्तघटी 29 / 24 अत्र सुखादुत्क्रमलग्नं सायनम् 8 / 25 / 14 / 58 वित्रिभम् 5 / 25 / 14 / 58 अस्मात्प्राग्वत्क्रान्तिरंशादिः 1 / 54 / 58 उत्तराः, सीरोह्यामक्षांशाः दक्षिणाः 24 / 35 / 9 भिन्नदिक्त्वादनयोरन्तरं जाता नतांशाः 22 / 40 / 32 अक्षांशशेषत्वादक्षिणाः, यतोऽक्षांशाः सदैव दक्षिणा भवन्ति नवति 90 भ्यः शुद्धा जाता उन्नतांशाः 67 / 19 / 28 ज्या 110 / 35 नतांशज्या 46 / 5 ॥ 1 ॥ अथ लम्बननत्योरानयनं वंशस्थद्वयेनाह - त्रिभोनलग्नार्कविशेषशिञ्जिनी खरामभक्ता घटिकादिलम्बनम् । तदुन्नतज्या निहतं नखेन्दुभिर्हतं स्फुटं स्यात्खमृणं तिथौ क्रमात् ॥ 2 ॥ त्रिभो - नलग्नाधिकहीनके खेस्ततोऽसकृल्लग्नविलम्बनादिकम् । नतांशजीवार्कलवान्विताष्टहृन्नतांशदिकू चांगुलपूर्वका नतिः ॥ 3 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (79) वित्रिभलग्नदर्शान्तकालीनसूर्ययोर्विवरस्य या ज्या सा खरामै 30 हृता भक्ता लम्बनं घट्यादि मध्यलम्बन स्यात्तदुन्नतांशज्यया गुणितं नखेन्दुभि 120 जेल्लब्धं स्फुटं लम्बनं भवति, तत्स्पष्टलम्बनं वित्रिओ रवेरधिके तिथौ दर्शान्ते धनम्, रवेहींने वित्रिनलग्ने तथर्णमेतावता पूर्वकपाले खावृणं पश्चिमकपाले धनमिति निर्णीतिज्ञेया, त्रिभोनलग्नेऽधिक इति लक्षणे कदाचित्पूर्वकपालेऽपि धनं पश्चिमकपालेऋणमिति सम्भवति तस्मायुक्तिसहायपक्षोऽसौ न भवति । मध्यलग्नसमे भानौ हरिजस्य न सम्भव इत्यादिपक्षो युक्तिमान दृश्यते । परन्तु यद्यत्पद्यैर्महद्भिरङ्गीकतं तदस्मदायेरप्येवं व्याख्येयमेवमसकत्ततो लम्बनसंस्कृततिथिर्लनं साध्यमेवं पुनरपि यावस्थिरं लम्बनं स्याद्यथा सायनं वित्रिभम् 5 / 25 / 14 / 58 सायनोऽर्कः 3 / 18 / 32 / 28 अनयोरन्तरम् 2 / 6 / 42 / 30 अस्य भुजज्या 110 ॥ 2 खरामभक्ता लब्धं घटिकादि 3 / 40 एतन्मध्यलम्बनं तदुन्नतज्यया 110 / 35 गुणितम् 405 / 28 नखेन्दुभिर्भक्तं लब्धं लम्बनम् 3 / 2 रवेः सकाशात्रिभोनलगमधिकं पश्चिमकपालत्वाच्च दर्शान्ते 29 / 24 धनं जातम् 32 / 46 एवमसकत् 32 / 46 यातैष्यनाडीत्यादिना रविफलम् 31 / 6 औदयिके सूर्य धनं कृतमथवा लम्बनेन संगुण्य षष्टया विभज्य लब्धं कलादि समकलसूर्यमध्ये लब्धं धनं कार्यमणे लम्बने हीनं कार्यमिति kate Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ (80) करणकुतूहलम् । तात्कालिकः सूर्यः 3 / * / 38 / 20 सायनः 3 / 18 ॥ 35 ॥ 40 दर्शान्तः 32 / 46 अस्माल्लनं कार्यम् 9 / 14 / 39 / 37 वित्रिभम् 6 / 14 / 39 / 37 अस्मात् कान्तिः 5 / 53148 याम्या नतांशाः 30 / 28 / 57 unntaaNshaaH59|31|3 एषां ज्या 103 / 25 सायनयोर्वित्रिभसूर्ययोरन्तरम् 2 / 26 / 3 / 57 अस्य ज्या 119 / 22 खराम 30 भक्ता घटिकादिलम्बनं मध्यमम् 3 / 59 प्राग्वस्पष्टम् 3 / 25 पश्चिमकपालत्वात्तिथौ 29 / 24 धनम् 32 / 49 उत्तरे तात्कालीनो रविः 3038 / 22 सायनः 3 ॥ 18 ॥ 35 ॥ 42 सायनलमम् 9 / 14 / 57 / 21 वित्रिभम् 6 / 14 / 57 / 21 कान्तिः6|056 दक्षिणा नतांशाः 3036 / 5 याम्या उन्नतांशाः 59 / 23 / 55 नतज्या 61 / 1 उन्नतज्या 103 / 16 वित्रिभसूर्ययोरन्तरम् 2 / 26 / 21 ॥ 39 अस्य ज्या 119 / 16 खराम 30 भक्ता घटिकादिलम्बनम् 3 / 58 स्पष्टलम्बनम् 3 / 25 जातं स्थिर लम्बनम् 3 / 25 दर्शान्ततिथौ 29 / 24 धनं जातः स्थिरो दर्शान्तः 32 / 49 मध्यग्रहणकालोयम् । अथ न्त्यान्य्न्म्। नतांशजीवेति नतांशानां ज्या स्वदशांशेनान्विताष्टभक्ता लब्धनतांशानां दिगेव दिग्यस्याः सा नतांशदिक्, यथा स्थिरलम्बनानयनमङ्गुलाया नतिः स्यात् नतांशदिक् नतांशाः 30 / 3 6 / 5 एषां ज्या 61 / 1 इयं स्वदशांशेन 5 / 5 युक्ता 666 अष्टभिर्भता लब्धम् 8 / 15 इयमडुलाया नतिः sadaiva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (81) दक्षिणा, उदयास्ते परमलम्बनं घटिकाचतुष्टयम् 4 परमनतिरडुलाया 16 ॥ 55 ॥ 2 ॥ 3 // अथ सकृत्प्रकारेण लम्बनानयनं वसन्ततिलकाद्वयेनाहसप्तादयः कुमनवोऽष्टधृती नवेन्दुदना शरत्रियमलाः खजिनाश्च पिण्डाः । षट्न्यश्विनो जिनयमा द्विशती त्रिभोनलग्नार्कयोर्विवरभागमितेर्भवाप्ताः ॥ 4 ॥ पिण्डोगतस्त्वगतयातवियोगनिनशेषेशभागरहितः सहितश्च भोग्ये। उनाधिके खरसहत्खलु लम्बनं वा प्राग्वत्स्फुटः सकृदतो नतिरन्यलग्नात् ॥ 5 ॥ सप्तेति । 77 / 141 / 188 / 219 / 235 / 240 / 23 6 / 224 / 200 इत्यादयो नव लम्बनपिण्डा एकादशैकादशान्तरितभागानामसरुत्साधितलम्बनस्य पानीय्प्लानीत्य्र्थ्ः। यदा त्रिभोनलमार्कयोरन्तरं षट्षष्टिभागा भवन्ति तदा परमं लम्बनमसकत्कर्मणा साधितं घटीचतुष्टयात्मकमुपचयात्मकमुत्पद्यते ततः परमोपचयात्मकमेकादशभिरंशैरष्टौ खण्डकानि भवन्ति तेन नवमः पिण्डो नवत्यंशा द्वितीयमुक्तम्, अथ गणितागतपर्वान्तकालीनत्रिभोनलमार्कयोर्विवरस्यान्तस्य भुजभागेयो भवरेकादशभक्तेश्यो यल्लब्धं सत्संख्यः पिण्डो गतः उक्तं च करणप्रकाशे वित्रिभलमार्कान्तरभुजभागोननरद वो भक्तामाष्टककुभिः सकता लम्बननाड्यः स्फुटाःप्राग्वत् ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ (82) करणकुतूहलम् । / अथ गतगम्यपिण्डान्तरेण गुणिताच्छेषादेकादशभिर्भक्तेन गतपिण्डोयु गम्ये पिण्डेऽधिक सति गम्ये पिण्डे हीने रहितः एवं संस्कृते गते पिण्डे खरसैर्भते लब्धं मध्यमलम्बनं प्राग्वत, तदुन्नतज्यानहतं नखेन्दुभिर्भक्तमित्यादिना कार्यमेवं सकदेवैक वारमपि भवति, अतो लम्बनसंस्कृततिथ्यन्तकालीनलमान्नतांशादिक्रमेण नतिः साध्या यथा दर्शान्तकालीनवित्रिभलमार्कयोरन्तरम् 26 / 42 / 30 भुजभागाः66 एकादशभक्ता लब्धं 6 षष्ठो गतः 240 गम्यः 236 पिण्डयोरन्तरेण 4 शेषांशादि 0 / 42 / 27 गुणितम् 2 / 50 एकादशभक्तं लब्धेन 0 / 15 / 27 गतपिण्डे गम्यपिण्डस्य हीनत्वादीनम् 239 / 44 / 33 षष्टिभक्ते लब्धं मध्यमलम्बनम् 3 / 59 वित्रिभन्मोत्पन्नोन्नतज्यया 110 / 35 गुन्नित्म्440|29 नखेन्दुभक्तं जातं घव्यादिलम्बनं सकस्थिरं रवेः सकाशादधिकं वित्रिमं तस्माद्धनम् ॥ 40 दर्शान्ततिथौ 29 / 24 युक्तं जातः स्थिरो ग्रहणस्य मध्यकालः 33 / 4 नतिरन्यलमादिति मध्यग्रहणसमयिकः 33 / 4 सूर्यः 3 / 0 ॥ 38 ॥ 37 लमम् 9 / 16 / 26 / 7 वित्रिभम् 6 / 16 / 26 / 7 कान्तिः 6 / 46 / 37 नतांशा याम्याः 31 / 9 / 40 ज्या 61 ॥ 58 स्वद्वादशांशेन 5 / 9 युक्ता 67 / 7 assttmktaa8|23iyN नतिः सकप्रकारेण लम्बने कत उपयोगिनी ज्ञेया ॥ 5 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ 3 गणककुमुदकौमुदीटीकासमेतम् । (83) अथ मध्यस्थित्यानयनमिन्द्रवज्राद्वयेनाहस्पष्टोऽत्र वाणो नतिसंस्कृतःस्याच्छन्नंततःप्राग्वदतः स्थितिश्च । स्थित्योनयुक्ताद्गणितागताच तिथ्यन्ततो लम्बनकं पृथक्स्थम् ॥ 6 ॥ स्वर्ण च तस्मिन्प्रविधाय साध्यस्तात्कालिकः स्पष्टशरः स्थितिश्च । तयोनयुक्ते गणितागते तत्स्वर्ण पृथक्स्थं मुहुरेवमेतौ ॥ 7 ॥ स्पष्ट इति स्थिरलम्बनसंस्कृततिथ्यन्तकालीनसपातचन्द्राज्जातः शरो नत्या संस्कृत एकदिक्त्वे युतिः भिन्नदिक्त्वेऽन्तरं स स्पष्टशरः स्यात्, स्पष्टशरेणैव प्राग्वच्छन्नं साध्यं स्थितिश्च साध्या यथा सकृत्प्रकारेण तिथ्यन्तः 32 / 49 ttsmyikshcndrH3|1|2|46| पातः 2 / 26 / 21 / 38 अनयोर्योगः 5 / 27 / 43 / 24 भुजः 0 / 2 / 16 / 36 ज्या 4 / 46 त्रिनी 14 / 18 कता 4 ता 334 शरोऽडुलादिरुत्तरः नतिर्याम्या 8 / 15 भिन्नदिक्त्वात्तयोरन्तरं जातः स्पष्टशरो याम्यः 4 / 41 अथ बिम्बानयनम् । बिम्बं विधोरिति चन्द्रगतिः 81914 युगाद्रि 74 भक्ता जातं चन्द्रबिम्बम् 1114 अडुलादिरविगतिः 56 / 58 द्विघ्नी 113 / 56 शिवा 11 ला रविबिम्बम् 10 / 21 सूर्यग्रहे छायः सूर्यः 10 / 22 छादकश्चन्द्रः 11 / 4 अनयोरैक्याईम् 10 / 42 शरेण 4 / 41 हीनम् 6 / 1 इदं स्थगित छन्नं विश्वाकरणार्थ छन्नं 6|nkh Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ (84) करणकुतूहलम् । 20 गुणम् 120 / 20 छायेन 10|21अक्त्ण् विश्वा11137 अथ स्थित्यानयनम् दिनाच्छरात् 9 / 22 छन्नेन 6 / 3 युता 15 / 23 हतात् 92 ॥ 33 मूलम् 9 / 37 खाष्टेन्दु 180 ॥ 1733 / 0 चन्द्रार्कयोर्गत्यन्तरेण 762 / 6 भक्तं घटिकादिकं स्थित्यर्द्धम् 2|16praayshH सूर्यग्रहणे विम्र्दानाव्ः॥7॥ अथ स्पर्शमोक्षमिन्द्रवज्रानोपजात्या चेन्द्रवजयोपदिश्योपजात्याहस्यातां स्फुटौ प्रग्रहमुक्तिकालौ सकृत्कृते लम्बनके सकृत्स्नः । तन्मध्यकालान्तरगे स्थिती स्फुटे शेषं शशाग्रहणोक्तमत्र हि ॥ 8 ॥ सकस्थित्येत्यादिना गणितेन तिथ्यानयनप्रकारेणागतस्तिथ्यन्तः स्पर्शकाले साध्ये स्पर्शस्थित्योनः कार्यः मोक्षे साध्ये मोक्षस्थित्या युक्तः कार्यस्तादृशात्तिथ्यन्तात्पूर्वोक्तप्रकारेण लम्बनं संसाध्यं द्विःस्थाप्यः एकस्मिन् स्थितिलम्बनं तस्मिन् तिथौ हीनयुक्ते तिथ्यन्ते स्वमृणं प्राग्वद्विधेयं तस्मात्तात्कालिकः स्पष्टः शरः स्थितिश्च कार्यातया स्थितया स्थित्या स्पर्शमोक्षयोरूनयुक्ते गणितागततिथ्यन्ते द्वितीयस्थानस्थितं लम्बनं स्वमृणं कार्य तस्मात्पुनर्लम्बनं स्फुटशरः स्थितिश्चेत्येवमसकयावदवशेषः स्यादेवं ग्रहमुक्तिकाले स्फुटौ स्तः, यदि सकृतिधिना लम्बनं तदा सकदेवायातौ प्रग्रहमुक्तिकालौ स्तः, तयोः sparzamuktikAlayoHmadhyagrahaNakAlayoXantare तद्गते स्पर्शमोक्ष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (85) स्थिती स्फुटौ स्तः, स्पर्शकालमध्यकालयोरन्तरं स्पर्शस्थितिः मोक्षकालमध्यकालयोरन्तरं मोक्षस्थितिरित्यर्थः । यथा मध्यस्थित्या 2 / 16 गणितागततिथ्यन्तः 29 / 24 स्पर्शत्वादूनः 27|8एत्त्कालीन्ः सूर्यः 3 / 0 / 32 / 19 इष्टकाले 27 / 8 सायनः 3 / 18 / 30 / 19 सुखादुत्क्रमलग्नं सायनम् 8 / 13 / 17 / 5 वित्रिभम् 5 / 13 / 17 / 5 कान्तिः6।40। 58 नतांशाः 27 / 54 / 11 उन्नतांशाः 72 / 5 / 49 ज्या 114 / 2 त्रिभोनलग्नार्कयोरन्तरम् 1 / 24 / 46 / 46 ज्या 9744 खरामभक्ता 3115 मध्यमलम्बनं स्पष्टलम्बनम् 3 / 5 धनं पृथगेवं लम्बनं स्थित्यूनं गणितागतेन 27 / 8 धनं जातम् 30 / 13 स्थित्यर्थ यथा 30 / 13 एतत्कालीनसूर्यः 3 / 0 ॥ 35 ॥ 55 नत्यर्थ वित्रिनं सायनम् 5 / 29 / 33 / 37 नतांशाः 24 ॥ 24 ॥ 33 दशमनतज्या 49 / 22 नतिर्याम्या 6141 एतत्कालीन 30|13shcndrH 3 / 0 / 46 / 14 पातः 2।26।21।31योग्ः5।27।7।45shrH4|31 सौम्यः नतिसंस्कृतः स्पष्टशरो याम्यः 2 / 10 मानयोगाईम् 10 ॥ 42 शरेण 2 / 10 हीनम् 8 / 32 छन्नम् । शरात् 2 / 10 द्विघ्नात् 4 / 20 छन्नेन 8 / 32 युत 12 / 52 हतात् 109 |47मूल्म् 10 / 29 स्थितिः 2028 अनया गणितागततिथ्यन्तः 29 / 24 स्पर्शत्वाद्धीनः 26 / 56 अस्मिन्पृथस्थापितम् 3 / 5 धनं जातं sthuulsprshkaalH30|12 evama Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ (86) करणकुतूहलम् । सकत्करणार्थ तात्कालीन्सूर्य्ः3।0।3544साय्न्ः3|18 / 33 / 40 सायनवित्रिभम् 5 / 28 / 30 / 16 कान्तिः । / 36 / 5 / सोम्या नतांशाः 23 / 59 / 4 उन्नतांश 66 / / 56 ज्या 109 / 24 वित्रिभार्कयोरन्तर 2 / 9 / 57 ज्या 112 / 57 लम्बनम् 3 / 45 इदं पृथक् मध्यमसायनस्थित्यूनस्तिथ्यन्तः 27 / 8 धनं जातम् 30 / 33 स्थित्यर्थम् 30 / 33 एतत्कालीनरविः 3 / 0 / 36 / 14 चन्द्रः 3 / 0 / 57 / 47 पातः 2 / 26 / 21 / 32 सायनसूर्यः 3 / 18 / 33 / 34 सायनवित्रिनम् 6 / 1 / 32 / 35 नतांशा याम्याः 25 / 12 / 23 उन्नतांशा 64 / 47 / 37 न्तिः6| 53 सपातचन्द्रः 5 / 27 / 12 / 19 शरः सौम्यः 4 / 24 नतिसंस्कृतस्पष्टशरः 2 / 29 छन्नम् 8 / 23 स्थितिः 2 / 28 अनयोनतिथ्यन्ते 26 / 56 पूर्वागतं लम्बनम् 3 / 25 धनम् 3 / 21 अथासककर्मणार्थम् 30 / 21 एतत्कालीनसूर्यः 3 / 0 / 26 / 2 वित्रिभम् 6 / 0 / 21 / 34 नताशा याम्याः 24 / 43 / 49 उन्नतांश 65 / 16 / 11 ज्या 108 / 44 वित्रिभार्कयोरन्तरम् 2 / 11 / 48 / 12 ज्या 113 / 54 लम्बनम् 3 / 47 स्पष्टं स्थिरलम्बनम् 3 / 25 पृथगिदं मध्यग्रहणस्थित्यूने दर्शान्ते 27 / 8 धनं जातम् 30 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (87) 33 स्थित्यर्थम् 30 / 33 एतत्कालीनवित्रिभम् 6 / 1 / 32 / 35 नतिः 6 / 5 सपातचन्द्रः 5 / 27 / 12 / 59 शरः 4 / 24 स्पष्टशरः 2 / 19 स्पार्शिको दक्षिणः स्थितिः 2 / 28 अनयोनतिथ्यन्ते 26 / 56 पृथक्स्थं लम्बनं धनं 2 / 25 जातः स्थिरस्पर्शकालः 30 / 21 स्थिरमध्यग्रहणकालः 32 / 49 अनयोरन्तरं स्पष्टा स्पर्शस्थितिः 2 / 28 अथ सकल्लम्बनेन स्पर्शकालः साध्यते यथा मध्या मध्यस्थितिः 2 / 16 गणितागततिथ्यन्तः 29 / 24 ऊनः 27 / 8 एतत्कालीनसायनसूर्यः 3 / 18 / 30 / 9 सायनवित्रिभम् 5 / 13 / 17 / 5 अनयोरन्तरम् 1 / 24 / 46 / 56 भागाः 54 / 46 / 56 भवाप्ता 4 गतपिण्डः 219 गतगम्यपिण्डयोरन्तरेण 16 शेषांशादिः 10 / 46 / 56 गुणितम् 172 / 28 / 16 गतपिण्डे 219 गम्यपिण्डस्याधिकत्वाद्युतः 234 / 40 षष्टिभक्ता 3 / 54 उन्नतज्यया 114 / 2 गुणितम् 444 / 43 नखेन्दुभक्तम् 3 / 42 स्पष्टं सकल्लम्बनम् 3 / 42 अनेन स्थित्यूनतिथ्यन्तः 27 / 8 धनम् 30 / 50 स्थिरः sprshkaalH। एतत्कालीनलग्नान्नति : साध्या, एतत्कालीनसपातचन्द्राच्छरः साध्यः । अथ मोक्षकाला नयनम्-मध्यस्थित्या 2 / 16 गणितागततिथ्यन्तो 29 / 24 युक्तः 31 / 40 एतत्कालीनोऽर्कः 3 / 0 / 37 / 18 सायनः 3 / 18 / 34 / 38 सायनवित्रिभम् 6 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ (88) करणकुतूहलम् । 88 / 8 / 4 कान्तिर्याम्या 3 / 16 / 42 नताशः 27 / 51 / 52 उन्नतांशाः 62 / 8 / 8 ज्या 105 / 55 वित्रिभार्कयोरन्तरम् 2 / 19 / 34 / 26 ज्या 117 ॥ 47 लम्बनम् 3 / 55 स्पष्टलम्बनम् 3 / 27 पृथक स्थितियुक्तगणितागततिथ्यन्ते 31 / 40 युतं जातम् 35 / 35 / 7 एतत्कालीनरविचन्द्रपाताः सूर्यः 3 / 0 / 4 / 34 चन्द्रः 3 / / 54 / 13 पातः 2 / 26 / 21 / 46 सायनोऽर्कः 3 / 18 / 37 / 54 रात्रिगतघटी 1 / 41 समयिकं लगम् 9 / 28 / 33 / 57 विविनम् 6।28।33।57कान्तिर्याम्या 11 / 8 / 48 ntaaNshaaH35|33|57 unntaaNshaaH54|| 16|3न्तिर्द्क्स्सिन्ना9|35 तिथिः24अथ शरार्थ सपातचन्द्रः 5 / 28 / 15 / 59 शरः सौम्यः 2054 नतिसंस्कृतस्पष्टशरो याम्यः 6 / 41 छन्नम् 4 / 10 शरात् 6 / 43 विनात 13|22छ्न्नायुथ्तान्मूल्म् 8 / 23 स्थितिः 1158 अनया गणितागततिथ्यन्तः 29 / 24 युतो जातः 31|22अस्मिन् पृथक् स्थापितं लम्बनम् 3 / 27 युतं जातम् 34|49स्थूलो मोक्षकालः, असत्कर्मणार्थमेतत् 34 / 49 कालीनः सूर्यः 3 / 18 / 37 / 37 रात्रिगतघटी 1 / 23 समयिकं सायनवित्रिभम् 6।26।47।27क्रान्तिर्याम्या 10।30।20।ntaaNshaa 35|5|11|unntaaNshaa 54 / 54 / 49 एषां ज्या 97453 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (89) वित्रिभार्कयोरन्तरम् 8 / 9 / 50 अब देशे रात्रौ मोक्षस्तेन परकीयो मोक्षदर्शनकालः साध्यः, अथ लम्बनार्थ वित्रिभलमार्कयोरन्तरस्य 3 / 8 / 19 / 50 ज्याकरणार्थ भुज्ः2।21॥ 50|10अत्रानुदितोऽपि यतो जीवा भुजकोटी विना न भवति उक्तं च ग्रन्थान्तरेऽपि यत्र जीवा विहिता तत्रानुक्तमपि भुजं विधायैव जीवा कार्या128|22ख्रामैर्भ्क्ता ल्म्ब्न्म्3|56 पूर्वलम्बनं स्पष्टम् 3 / 13 रवेः सकाशात्रिभोनमधिकं तेनेदं धनमिदं पृथक् मध्यस्थितियुक् तिथ्य्न्ते30|40 युते जातम् 34 / 53 अथ स्थित्यर्थम् 34 / 53 एतत्कालीनरविः 3 / 040 / 21 चन्द्रः 3 / 1 / 49 / 56 पातः 2 / 26 / 21 / 57 शरोडलादिः 2 / 50 नत्यर्थमेतत्कालीनसायनवित्रिभम् 6 / 27 / 11 / 7 कान्तिर्याम्या 10139 / 0 नतांशा याम्याः 35 / 14 / 9 उन्नतांशाः 54 / 45 / 51 नतज्या 68 / 54 नतिः 9 / 19 नतिसंस्कृतशरः 6 / 29 छ्न्न्म्॥ - 13 द्विघ्नाच्छरात् 12 / 58 छन्नयुताहतात् 538 / 22 स्थितिः 1 / 58 अनया गणितागततिथ्यन्तः 29 / 20 युतः 31 / 22 अस्मिन्पृथक्स्थितं लम्बनम् 3 / 12 धनं जातम् 34 / 35 असकत्साध्यमतः कालाद्वित्रिनं कृत्वा पूर्ववल्लम्बनं साध्यं पृथक् स्थाप्यमेकत्रस्थलम्बनं मध्यस्थितियुक्ते गणितागततिथ्यन्ते विधेयम्, अथाधिके धनं हीने हीनमेवं लम्बनसंस्कृतकालात्पूर्ववस्थितिमानीय तथा गणितागततिथ्यन्ते युक्तं कार्य तस्मिन्ननष्टलम्बनं पूर्ववद्विधेयं संस्थितो मोक्षकाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ (90) करणकुतूहलम् । स्थिरमध्यग्रहणकालयोरन्तरं स्प्स्स्त्त्मोक्स्स्स्थितिः|अथ् सकलकारार्थ म्ध्य्स्थितियुक्त्ग्न्निताग्त्तिथ्य्न्त्ः31|40एत्त्कालीन्वित्रिभ्सूर्यान्त्र्म् 2 / 19 / 34 / 26 अंशाः 79 अवाप्ता 7पिण्डः 236 शेषम् 2 / 34 / 26 लम्बनम् 3 / 53 उन्नतज्यया 105 / 55 गुणितं नखेन्दु 120 भक्तम् 325 स्पष्टं सकत्पूर्ववस्थितिः 31 / 40 युक्तम् 35 / 5 सकत्मकारेण स्थिरो मोक्षकालः, अस्मान्नतिः शरश्च साध्यः । अथ स्पर्शकालीनलम्बनं यथा दिनोदयाद्गतघटी 30 / 21 समये स्पर्शः, अत्र युदलगतघटीनामित्यादिना नतं यथा दिनदलम् 16643ग्त्घ्त्ती30|21अन्योर्न्त्र्ण् नतम् 13 ॥ 38 पश्चिमे खाडा 90 हतम् 1227 / दिनार्धन भक्ता 73 / 23 / 59 नतांशाः एषां ज्या 114 / 43 अनयाक्षांशाः 24 / 35 / 9 गुणिताः 2820 / 19 / 36 त्रिज्यया लब्धम् 23।30।9pshcimnttvaaddkssinne इदमाक्षजं वलनम् 23 ॥ 30 ॥ 9 ॥ अथायनवलनम् ॥ स्पर्शकालीनसूर्यः 3 / 0 / 26 / 2 सायनः 3 / 18 / 33 / 22 भुज्ः2।11।26।38कोत्तिः0| 18 / 33 / 22 ज्या 3816 बाणे 5 भक्ता लब्धम् 7 / 37 / 12 सायनसूर्यो दक्षिणायने तेन दक्षिणाक्षजम् 23 / 30 / 9 दक्षिणायनम् 7 / 37 / 12 अनयोरेकदिक्त्वाद्योगः 317 21 याम्योऽस्य ज्या 61 ॥ 54 अनया मानक्याईम् 10 ॥ 42 गुणितम् 662 / 19 त्रिज्यया 120 भक्तं लब्धं स्पष्टवलनं याम्यम् 5 / 32 प्राग्यासमोक्षे विपरीतदिक इति रवः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ gnnkkumudkaumudiittiikaasmetm| (91) parzavalanamuttare ग्रस्तान्मोक्षकालीननते तत्रादौ नतानयनम्रात्रिशेषगत इत्यादिना रात्रिगतघटी 19 दिनदलयोर्योगः 17 ॥ 52 पश्चिमनतं खाङ्काहतम् 1608 दिनार्धन 16 / 43 अक्तं लब्धा नतांशाः 96 / 5 / 30 भुजः 2 / 23 / 54 / 30 ज्या 119 / 41 अक्षांशैः 24 / 359 गुणिता 29 / 42 ॥ 30 त्रिज्यया 120 भक्ता लब्धम् 24 / 31 आक्षजं चलनं याम्यम् 24 / 31 उदयागतघटी 34 / 35 समयिकः सूर्यः 3 / 0145141 सायनः 3 / 18 / 37 / 24 भुज्ः2| 11 ॥ 22 ॥ 36 कोत्तिः0।18।37।24 ज्या 38 / 14 पञ्चभक्ता 739 जातमायनं वलनं याम्यं dakSiNAyanatvAdakSiNayorAyanAkSajayorekadiktvAdyogoM'zAH 32 // 10 ज्या 6 3141 मानक्यान 1 0142 गुणिता 681 / 24 त्रिज्यया 120 भक्तं लब्धमङ्गुलादिस्पष्टमोक्षवलनम् 5 / 40 याम्यम् ॥ 8 ॥ अथ ग्रहणे ग्रहस्यानादेशतां वर्णज्ञानं चेन्द्रवजयाहार्काशकोऽर्कस्य विधोर्नपांगो नादेशनीयः खल खण्डितोऽपि । अल्पार्द्धसर्वग्रहणे शशी स्याम्रो सितो बभ्रुरिनस्तु कृस्स्न्न्ः॥9॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे रविग्रहस्य साधनम् ॥ 5 ॥ अर्कबिम्बमानस्य द्वादशांशतुल्योऽर्कयासो नादेशनीयः, विधुबिम्बमानषोडशांशतुल्यो विधुग्रासो न वक्तव्यः । alpa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ (92) करणकुतूहलम् । ग्रहणे चन्द्रो धूम्रवर्णः स्यात्, अर्द्धग्रहणे कृष्णः, सर्वग्रहणे पिशङ्गः, सूर्यस्तु सर्वदा सर्वग्रहणे कृष्ण एव, सूर्यग्रहणं विंशतिविश्वाधिकं न भ्व्ति॥9॥क्र्न्न्कुतूह्ल्वृत्तावेत्स्यामिस्स्त्त्देव्ताकृप्या|ग्न्न्क्कुमुद्कौमुद्यां व्याख्येयं रविग्रहे निय्त्म्॥1॥ इतिकरणकुतूहलवृत्तौ सूर्यपर्वाधिकारः स्माप्त्ः॥ 5 ॥ अथोदयास्ताधिकारो व्याख्यायते, तत्रादौ जीवस्योदयास्तौ स्थूल तथा शार्दूलविक्रीडितद्वयेनाहैष्टोऽहां निचयोऽब्ददिग्लवयुतः पञ्चाभ्रभूवर्जितो भक्तो नन्दनवाग्निभिस्तिथिमितैः शेषैर्गुरोरुद्गमः । अस्तो वेदगजाग्निभिस्तदधिकैरू गतेष्यैर्दिनस्ताकालार्कघटीफलं च तिथिवत्सूर्याहतं shesskaiH॥3॥ राशिभ्यामुदये युतादिनकरादस्ते त्रिभिः संयुता चोक्तार्कघटीफलं च खगुणैः मूक्ष्मं धनर्ण त्था। संक्रान्तेरुदयात्खखाग्निरहितात्तिथ्याहतात्स्वोदयेनाप्तं तच्च गुरुदये धनणं चास्ते तु त्त्स्त्मात्॥2॥ इष्टोऽहर्गणः करणगताब्दानां दशमांशेन युतः पञ्चानभूवजितः पञ्चोत्तरशतेन 105 रहितः नन्दनवानिभि399भक्तो लब्धस्य प्रयोजनामावाल्लब्धं त्याज्यं शेषैस्तिथिमितैःपञ्चदश15 मितैः गुरोरुदयो ज्ञेयः, वेदगजामिभिश्च 384 अधिकैः शेषैर्गतावुदयास्तौ तदूनः शेषैरेष्यौ भाविनौ । अथ शेषस्पष्टीकरणं तात्कालार्क इति तस्मिन्काले यस्मिन राश्यंशेऽर्को भवति तस्य घटीफलं सूर्याहतं द्वादशगुणं षष्ट्या विभज्य दिना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (93) दि कृत्वा शेषैस्तिथिवद्धनमृणं वा कार्य संक्रान्तिषु पक्षयोरर्कघटीफलं यथा-कर्के मृगे त्रयः षटुं 3 / 6 सिंहे कुम्भे गजा dsh8।10।क्न्या मीने अवारुद्राः 11 / 11 तुला मेषे शिवा दश 11|10व्स्सेऽलौ च गजास्तःइ86धनग्मे trishuunykm3।0।र्विनाद्द्यो मृगादौ स्वकर्कादौ च ऋणं क्रमात् ॥इति। अर्कस्य पञ्चदशभागाः कार्या मन्दफलस्यांशानां नाड्यः एताः सिद्धा घटिताः अत्र घटिका द्विगुणा नवभक्ता भागा भवन्ति, एते मध्यमरविगतिविवरेण भक्तास्ते दिनाधिकेनाधिकास्तदत्र लाघवार्थ द्वादश 12गुणिता नाड्यः षष्टया यदाप्यते ते दिनानि भवन्ति, अत्र सुबुधेरनुकम्पया सुखार्थ शेषार्थमत्र वच्चोक्तार्कघटीफलमिति मुहुर्मुहुरुक्ताः कर्कमकरयोः प्रथमाई तिस्रो घटिकाः 3 षडुत्तरार्द्ध एवं सर्वत्र कर्कादावृणं मकरादौ ध्न्मित्य्र्थ्ः|ytH शेषस्फुटीकरणमुदये जाते राशियां राशिद्वयेन युतात्सूर्यादस्ते राशित्रयेण युताद्रवेर्बह्वाचार्योक्तकर्मघटीफलं ग्राह्यं तच्च खगुणै 30 र्गुणितं तथा धनर्ण शेषे ऋणं याम्ये सौम्ये ध्न्मित्य्र्थ्ः|पुन्ः स्पष्टीकरणम्-अथ संक्रान्तेरुदयात्सूर्याकान्तराश्युदयात्रिप्रश्नोत्तात्खखामि 300 भिस्त्रिशतैहीनातिथिभिः पञ्चदशभि 15 गुणितात्स्वादयेन संक्रांत्युदयेन भक्तायल्लब्धं तच्छेषे गुरोरुदये धनं कार्यम् । अथास्तसाधनम्-अस्ते तु संक्रान्तेः सप्तमराश्युदयात्खखाग्नि300रहितादिप्रकारेणानीतं फलमृणं शेषे कार्य ततःस्पष्टशे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ (94) करणकुतूहलम् । षस्योदये पञ्चदशभिः 15 सहान्तरमितैर्गम्योऽधिकरिष्टदिनाइतोदयः, अस्तो वेदगजामिभिः सहान्तरं ततः प्राग्वज्ज्ञेयं यथा शाके 1543 लौकिकाषाढकृष्णे 4 भौमे गताब्दाः 438 अधिमासाः 162 अहर्गणः 160074 अयं गताब्दानां 438दशांशेन 43 / 48 युतः 160117148पञ्चानाभि 105 हीनः 160012 / 48 नन्दनवाग्निभि 399 भक्ता लब्धस्य न प्रयोजनं शेषम् 13148 पञ्चदशायो हीनस्तेन ग्म्योद्य्ः। शेषस्पष्टीकरणम्-अथ वृषस्य द्वितीयपक्षे रविस्तेनार्कघटीपलं 6 द्वादशगुणम् 72 षष्टया लब्धं दिनादि 1 / 12 मकरादित्वाच्छेषम् 13 / 48 धनं जातम् 1510अथ रविः 1 / 29 उदयत्वाद्विराशि 2 युतं 3 / 29 तस्यार्कघटीफलं 6 त्रिंशद्गुणितम् 1800 षष्टया भक्तम् 3 / 00 लब्धं दिनादि कर्कादित्वाच्छेषे1510 ऋणं जातम् 12 / 010 पुनः सङ्क्रान्तेरुदयः 256 खखामिनि 300 हीनोऽत्र हीनो न भवति तेन शोध्यो न शुद्धयेद्यदा तदा कार्य व्यस्तविशोधनमिति तेनोदयः 256 खखाग्नि 300 शुद्धः 44 तिथिगुणः 660 वृषोदय 256 पलैक्तं लब्धं दिनादि 3 / 34 / 4 1 गुरूदयत्वाद्धनं शेषं परं व्यस्तं तदुक्तमिति शेषम् 1500 ऋणे कते शेषम् 9 / 25 / 19 स्पष्टं जातं पञ्चदशभिः 15 सहान्तरम् 5 / 34141 एभिर्दिनादिभिरिष्टदिना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (95) त्पञ्चदशयः शेषस्योनत्वाद्गम्य एवमस्तसाधने श्लोकोतवक्रिया ॥ 2 ॥ अथ शुक्रस्योदयास्तौ शार्दूलविक्रीडितद्वयेनाहपञ्चेशोनगणोऽन्दभूपलवयुग्वेदाष्टवाणैर्हतः पश्चाषट्कृतिभिर्नगाष्टयुगलैः शुक्रोदयास्तौ कमात् । शेषैः प्राग्नगगोयमैगंजयुगप्राणैस्तदानीं च यस्तिग्मांशेरुदयःखखाग्निरहितःपश्चात्तु त्त्स्प्त्म्ः॥3॥ क्षुण्णः पञ्चगुणैः शरैश्च विषयैरङ्गाग्निसंख्यैः क्रमाद्रक्तस्तेन च भोदयेन फलयुक्प्राक्छेषकैरुद्गमः । ज्ञेयश्चास्तमयः फलेन रहितैः शोध्यं न शुध्येयदा कार्य व्यस्तविशोधनं धनमृणं व्यस्तं तदुक्तं तदा ॥ 4 ॥ अहर्गणः पञ्चेशोनः पञ्चदशाधिकशतेन 115 हीनोब्दकरणगताब्दानां भूपलवेन षोडशांशेन 16युक्तो वेदाष्टबाणैश्चतुरशीत्यधिकपञ्चशतेन 584 भक्तो लब्धस्य प्रयोजनाभावः शेषैः षट्ठतिभिः 36 षत्रिंशतासमैः पश्चादुदयः, नगाष्टयुगलैः 287 पश्चादस्तमयः, नगगोयमैः 297 शेषैः प्रागुद्गमः, गजयुगप्राणैः 548 शेषैः प्रागस्तमय इति । अथ शेषस्पष्टीकरणे तदानीं यस्तिग्मांशोरुदयः यस्याः संक्रान्तौ रविर्भवति तस्य प्लानीत्य्र्थ्ः। खखाग्निभिः 300 हीनाः कार्याश्चेद्यदि पश्चादुदयास्तौ तदा तत्समुदयः खखामिभिः 300हीनः कार्यस्ततः क्रमात् pazcimodaye Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ (96) करणकुतूहलम् । साध्यमाने पञ्चगुणैः पञ्चविंशद्धिः 35 गुणनीयाः पश्चादस्ते शरैः 5 पञ्चभिः प्रागुदये विषयैः पञ्चभिः 5 प्रागस्तेङ्गाग्निसंख्यैः 36 षत्रिंशद्भिर्गुणनीयास्ततः स्वोदयेन भजेत् फलयुक् शेषकैरिति फलेन युक्ताश्च ये प्राक्शेषाः पूर्वागतशेषकैरुद्मो वाच्यः फलेन रहितैः प्राशेषैरस्तमयो वाच्य्ः। अथ विशेषमाह-शोध्यमकं खखाग्नि 300 लक्षणमुदये न शुध्येत्तदा व्यस्तशोधनं कार्य खखामियः 300 उदयः शोध्यस्तदुष्थं भाजकेन भक्तं यत्फलं लभ्यते तच्छेषे व्यस्तं धनमृणं कुर्याद्यत्र धनं तत्रर्ण यत्रर्ण तत्र धनं कुर्यादयं विधिरन्यत्रापि ज्ञेयो यथाहर्गणः 1600 74 पञ्चेशोनः 15 99 59 अब्दानां 438 भूपलवेन 27 / 22 युक्तः 15 9986 / 22 वेदाष्टबाणैः 584 भक्तः लब्धस्य 273 प्रयोजनाभावः शेषैः 554 / 22 गजयुगबाणेश्योऽधिकेन प्रागस्तो गतः । शेषस्पष्टीकरणमत्र प्रागस्तत्वादृषस्योदयः 255 खखामिभिः 300 रहितो न भवति तेनोदयः 255 खखामि 300 मध्ये शुद्धः 45 प्रागस्तत्वादङ्गामिनि 36 गुणितः 16 20 स्वेन स्वोदयेन 255 भक्तः लब्धेन 6 / 21 प्रागागतं शेषम् 554 / 22 अस्तत्वादूनं क्रियते परं व्यस्तं तदुत्थमिति युतम् 560 / 43 प्रोक्ताङ्कः 548 सहान्तरम् 12 / 43 प्रोक्तादधिकशेरेनिदिनैरिष्टाहर्गणाद्गतोऽस्त इति, एवमन्यदपि यथास्थानं कार्यम् ॥ 3 ॥ 4 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (97) अथ शीघ्रकेन्द्रशेभ्यो वक्रादिज्ञानमुपजात्याहद्राकेन्द्रभागैस्त्रिनृपैः शरेन्ड्रैस्तत्वेन्दुभिः सप्तनृपैस्त्रिरुद्वैः । स्याद्वक्रता भूमिसुतादिकानामवक्रता तद्रहितैश्च bhaaNshaiH॥5॥ असककर्मणा स्थैर्यागतं भौमकेन्द्रं तस्य भागा अंशा यदि त्रिनृपास्त्रिषष्टयुत्तरशतपरिमिता भवन्ति तदा भौमस्य पक्रत्वमाह । एवं स्थिरशीघ्रकेन्द्रमानैः शरेन्द्रैः 145 पञ्चचत्वारिंशदुत्तरशतभागमितैर्बुधस्य वक्रत्वमाह । गुरोस्तत्वेन्दुभिरंशमितैः 125 / शुक्रस्य सप्तनृपैरंशैः 167 शनेत्रिरुदैरंशैः 113 / अथोक्तांशैर्भाशयः 360 शोधितैस्तत्तद्वहस्यावक्रता ग्तिः। भौमस्य नगगोचन्द्ररंशः 197 / बुधस्य तिथिनेत्रैः 215 / गुरोः पञ्चाग्निदत्रैः 235 / शुक्रस्य त्रिनवेन्दुभिः 193 / शनेनगसिद्धैः 247 वक्रतात्यागो मार्गी स्यात् । द्राक्केन्द्रभागकैविशेषश्चात्र यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्ण यातो यातो यावद्भिः शीघ्रकेन्द्रांशैर्गतिः पूर्ण स्यात्तावन्तः केन्द्रांशाः पाठपठिताः यथा शनेत्रिरुद्रपरिमिते केन्द्रांशे 113 भुजज्या 110 / 18 कोटिज्या 46 / 42 शीघ्रफलम् । / 4 / 3 कर्णः 115 / 33 केन्द्रगतिः 57 / 8 गतिफलम् 59 / .8 शीघभुक्तिः 39 / 8 शोधितम् 0 / 6 स्पष्टागतिरेवम् एवं मुनिसिद्धमिते केन्द्रे 247'पि भुक्तेरेवं सर्वेषां ज्ञेयम् ॥ 5 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ (98) करणकुतूहलम् । अयोदयास्तसम्भवज्ञानं भौमगुरुशनीनामुपजात्याहप्राच्यामुदेति क्षितिजोऽष्टदौः शरैर्गुरुःसप्तकुभिश्च मन्दः । स्वस्वोदयांशोनितचक्रभागैस्त्रयो व्रजंत्यस्तमयं प्रतीच्याम् ॥ 6 ॥ प्राच्यामिति । भौमोष्टाविंशत्या 28 स्थितैः केन्द्रांशकैः पाच्यामुदेति तथा गुरुश्चतुर्दशभिः 14 शनिः सप्तदशभिः17 अथोदयांशैश्चक्रांशेश्यः 360 शोधितैस्तत्तद्गृहस्य प्रतीच्यामस्तमयो भवति तद्यथा भौमो द्विदेवैः 332 जीवोऽङ्गवेदामिभिः 346 शनिस्त्रिवेददहनैः 334 प्रतीच्यामस्तमेति । उक्तं च "रवेरूनाक्तिर्महः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्यथान्यः" ॥ 6 ॥ अथ बुधशुक्रयोरुदयास्तज्ञानं वसन्ततिलकेनाहखा: 50 जिनै 24 सितयोरुदयः प्रतीच्यामस्तश्च पञ्चतिथिभि 155 मुनिसप्तभूभिः 177 ॥ प्रागुद्गमः शरनखै 205 स्त्रिधृतिप्रमाणे 183 रस्तश्च तत्र दशवह्निभि 310 रङ्गदेवैः 336 ॥ 7 ॥ पञ्चाशद्भिः zIghrakendrAMzaiva'dhasya प्रतीच्यामुदयः; चतुर्विशद्धिः 14 शुक्रस्य, पञ्चपञ्चाशदुत्तरशतेन 155 बुधस्य प्रतीच्यामस्तः, सप्तसप्तत्युत्तरशतेन 177 शुक्रस्य पश्चिमायामस्तः । अथ बुधस्य पञ्चोत्तरद्विशत्या 205 प्राच्यामुदयः, शुक्रस्य व्यशीत्युत्तरशतेन 183 प्राच्यामुदयः, budhasya dazo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (99) तरत्रिशत्या 310 प्राच्यामस्तः शुक्रस्य षट्त्रिंशदधिकशतत्रयेण 336 प्राच्यामस्तः । ज्ञशुक्रावृजू प्रत्यगुद्गम्य क्रां गतिं प्राप्य तत्रैव यातः प्रतिष्ठाम् । ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्रैव चास्तं व्रजेतामिति विशेषः । यदि स्पष्टार्कस्य स्पष्टग्रहयोरन्तरं वक्ष्यमाणकालांशतुल्यं स्यात्तदोदयोस्तो वा भविष्यतीति ज्ञेयमिदन्तु मध्यमसूर्यस्फुटसूर्ययोरन्तरं कालं यदा भवति तदोदयास्तौ स्थूलत्वमेवाङ्गीकृतं तथाविधो ग्रहो यावति केन्द्रेण सता स्पष्टो भवति तावत्केन्द्रमुदयास्तसूचकमुक्तम्, अथवैभिरक्तशीघ्रकेन्द्रभागैः शीघ्रफलं yAvaMtoM'zA उत्पद्यन्ते tdNshsvkaalaaNshyoryogH| एतावदंशाः स्फुटास्ते सूर्यात्पूर्वतः परतश्च तावन्त एव, यथा सूर्यः 117 / 56 / 14 मन्दफलसंस्कृतो गुरुः 10 / 23 / 56 / 14 शीघ्रकेन्द्रम् 014 भुजज्या 29 कोटिज्या 116 कर्णः 42 / 21 शीघ्रफलम् 2 / 13 / 52 स्पष्टो गुरुः 10 ॥ 26 / 10 / 6 मध्यार्कः 117 / 56 / 14 अन्तरम् 0 / 11 / 46 रुद्रमितकालांशतुल्या भागा मध्याग्रहयोरन्तरस्थिता अतोऽत्रोदयसम्भवः स्थूलत्वादल्पान्तरमुपेक्षितम् ॥ 7 ॥ अथ वक्रादीनां दिनाद्यानयनमाहावक्रवक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः । द्राकेन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवकास्तमयोदयाः स्युः॥8॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ ( 100 ) करणकुतूहलम् । 7 17 / अवक्रादीनां मार्गादीनां ये प्रोक्ता भागास्तेभ्योऽधिकभागानां कलाः शीघ्रकेन्द्रगत्या भक्ता लब्धैर्दिनादिभिर्ग तैरवकादयो भवन्ति अथ यदा प्रोक्तभागेभ्यो द्राक्केन्द्रभागा ऊनास्तदा प्राग्वल्लब्धदिनादिभिर्गम्यैरवक्रादयः स्युः, अत्रासन्ने वक्री कोऽपि नास्ति तेन तदुदाहरणं न दर्शितम् । मार्गस्योदाहरणं यथा भौमशीघ्रकेन्द्रम् 6 / 22 / 33 / 47 ग्रन्थोक्तमार्ग केन्द्रगतिः 6 / अनयोरन्तरांशाः 5 / 33 / 45 विकलाः 20025 द्राक्वेन्द्रगत्या विकलारूपया भक्ता लब्धैदिनादिभिः 10 / 43 / 32 प्रोक्तेभ्योऽधिककेन्द्रांशत्वादिष्टसमयागतो मार्गी । एवं वैशाखकृष्णे 3 बुधे उदयानतघटी 16 / 28 समये मार्गी भौम एवं सर्वेषां कार्य बुधस्य पश्चिमोदयज्ञानाय शीघ्रकेन्द्रम् 2 । 3 ।8।43 प्रोक्तकेन्द्रम् 1।20। 0|0 अनयोरन्तरांशाः 13 / 8 / 43 विकलाः 47323 द्राक्वेन्द्रगत्या 180 / 24 भक्ता लब्धं दिनादि 4 / 22 / 19 स्वल्पत्वात्पलानि त्यक्तानि प्रोक्तेभ्योऽधिकत्वागत उदयः एवं वैशाखकष्णे 8भौम उदयाङ्गतघटी 37 / 41 समये बुधस्य पश्चिमोदयो जात एवमन्येऽपि ॥ 8 ॥ गतिः 31 1 010 अथ ग्रहाणां कालांशाः पातविक्षेपाः शार्दूलविक्रीडितेनाह सूर्याः 12 सप्तदश 17 त्रिभूपरिमिता 13 रुद्रा 11 नवाक्षेन्दवः 159 कालांशाः शशिनोऽनृजोः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (101) कुरहिताः पाताः kujaadaashyH। रुद्रे 11 शोङ्क 9 दश 10 द्विपा 8 अथ लवा अष्टौ 8 ग्रहाः9 कुअराः 8 शून्यं0 शैलभुवः 17 स्वचञ्चलफलैर्व्यस्तैरमी स्ण्स्कृताः॥9॥ शशिनश्चन्द्रादारभ्य सूर्यादयः कालांशाश्चन्द्रस्य द्वादशकालांशाः भौमस्य सप्तदश बुधस्य त्रयोदश गुरोरेकादश शुक्रस्य नव शनेः पञ्चदश 15 अनृजोर्वक्रिणो ग्रहस्य कुरहिता एकेन हीना अत एव कालांशाः यथा वक्रिणो भौमस्य षोडश 16 बुधस्य द्वादश 12 गुरोर्दश 10 अगोरष्ट 8 शनेश्चतुर्दश 14 अथ भौमादारस्य रुद्रादिराशयोऽष्टायंशाधिकाः पाताः स्युः यथा भौमस्य पातो राश्यादिः 118 एवं बुधस्य 1119 गुरोः 948 भूगोः 100 shneH8|17 अमी पाताः स्वस्वशीघ्रफलैर्व्यस्तैः संस्कृताः कार्याः धनेहीनाः हीनैर्युक्ताः स्पष्टाः स्युः बुधशुक्रयोः पाताः स्वमन्दाभ्यां फलाम्यां ग्रहवदेव युक्तहीनौ कार्यों तयोः पातौ स्पष्टौ स्तः केनचिदनयोर्मन्दफलं व्यस्तं कृतं तदसते सम्यग्वासनां न जानन्ति ॥ 9 ॥ अथ भौमादारभ्य कलात्मकषिक्षेपात्तथा साधनं च शार्दूलविक्रीडितेनाहमन्दाभ्यां बुधशुक्रयोरथकुजाद्विक्षेपकाः खेश्वरा 110 दीषुक्ष्माः 152 षडगाः 76 षडग्निश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ (102) करणकतूहलम् । शिनः 136 खत्रीन्दवो 130 लिप्तिकाः । खेटात्पातयुतात्तथा ज्ञसितयोः शीघ्रोच्चतो दोयंका क्षेपनी चलकर्णहत्रिविहृता स्यादडुलाद्यः shrH॥ 10 ॥ भौमस्य विक्षेपः शरः कलात्मकदशोत्तरशतम् 110 एवं बुधस्य 152 गुरोः 76 भृगोः 136 शनेः130 अथ शरसाधनम् । खेटादिति । स्फुटग्रहः स्वीयस्फुटपातेन युक्तः कार्यः बुधशुक्रयोस्तु स्वशीघोच्चं स्वीयस्फुटपातेन युतं कार्य ततः सपातस्य ग्रहस्य भुजज्या स्वस्वशरण गुण्या स्वस्वशीघ्रकर्णेन भक्ता लब्धं कलात्मकं त्रिभिर्भक्तमकुलात्मकं शरो भवति स च स्पात्ग्र्ह्दिक्। यथा स्पष्टो बुध्ः1।7।27। 6 गतिः 103 / 28 मन्दफलं धनम् 0 / 15 / 7 शीघोच्चम् 3 / 4 / 57116 shiighrkendrmu2|3|28143ग्तिः180|24 कर्णः 145/15 अथ पातः 11 / 9 / 00 मन्दफलेन धनरूपेण 0 / 15 / 7 युतो जातः स्पष्टः पातः 11 / 9 / 15 / 7 शीघ्रोच्चन 3 / 4 / 57 / 16 युतस्य 2 / 14 / 12 / 23 जज्या 115 / 6 शरेण 152 गुणिता 17485 / 12 कर्णेन 145 / 14 अक्ता लब्धं कलादिशरः 120027 सपातशीघोच्चमुत्तरगोले तेनोत्त्र्स्त्रिभ्क्तोद्दुलादिः40|9 शरः ॥ 10 ॥ अथायनाक्षजहकर्मद्वयमपि लाघवार्थमैक्यत्वेन शार्दूलविक्रीडितत्रयेणाहप्राक्पश्चात्रिभहीनयुक्तखचरक्रान्त्यक्षतोऽशा नताः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 103 ) शुद्धास्ते नवतेः स्युरुन्नतलवाः साध्ये पृथक्तज्जयके । क्षेपघ्नी नतशिञ्जिनी गुण 3 गुणा भक्तोनतांशज्यया स्वर्ण लब्धकला ग्रहे शरनतांशैकान्यदिक्त्वे क्रमात् ॥ 11 ॥ पश्चाद्व्यस्तमितीह दृष्टिखचरस्तत्सूर्ययोरल्पकः कल्प्योऽर्कस्त्वपरस्तनुश्च घटिकाः प्राग्वत्तयोरन्तरे । पश्चात्पयुतात्तु ता रसहताः कालांशकाः संति तैः प्रोक्तेभ्योऽभ्यधिकैर्गतः समुदयो न्यूनैस्तु गम्यस्ततः ॥ 12 ॥ व्यस्तश्चास्तमयस्तदन्तरकलाः खाभ्राग्निभिः सगुणा भानो राइयुदयेन चेदपरतस्तत्सप्तमेनोद्धृताः । ताः स्युः क्षेत्रकला जवान्तरहृता वक्रे जवैक्योद्धृता यातेष्योऽस्तमयोऽथवा समुदयो ज्ञेयोऽत्र लब्धैर्दि नैः ॥ 13 ॥ प्रागिति प्राच्यामुदेति क्षितिजोऽष्टद सैरित्यादि पूर्वसम्बन्धिकेन्द्रांशैर्यदि ग्रहस्योदयास्तावायाति तस्मिन्दिने तदासन्नग्रहं स्फुटं विधाय यदि प्राच्यामुदयास्तौ तदा राशित्रयेण हीनं कुर्याद्रहं प्रतीच्यां चेत्तदा त्रिराशियुतं कुर्यादेवंभूतस्य ग्रहस्य कान्तिं कुर्यात्परं सा कान्तिः शरेण संस्कृता न कार्या केवलैव ग्राह्या, उक्तं च भाष्येऽत्र केऽपीयं कान्तिः शरेण संस्काति क्रान्तिमुत्पादयन्ति सा वृथैव ज्ञेया कस्मात्रिभहीनयुक्तग्रहस्य विमण्डलाभावात्तस्मादेव केवलाः कान्त्यंशाः प्रसाध्याः इति ततः क्रान्त्यक्षयोन्निदिक्त्वेऽन्तरमेकदिक्त्वे yoga ityanena Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #108 -------------------------------------------------------------------------- ________________ (104) करणकुतूहलम् । नतांशाः साध्याः नतांशैईंना नवति90 रुन्नतांशाः स्युः|अथ् नतांशानामुन्नतांशानां च पृथक् 2 ज्यां साधयेत् । अथ नतांशज्यका स्वकीयेन खेदात्पातयुतादित्यादिनागतेन स्फुटशरेगांगुलादिना गुणिता पुनर्गुणैत्रिभिर्गुणितोन्नतांशज्यया भक्ता लब्धं कलादिकं फलं शरनतांशानामेकदिक्त्वे स्फुटग्रहे धनं कुर्यादिन्नदिक्त्वे हीनं कुर्यात्माच्यां दिश्यथ प्रतीच्यामुदयास्तौ तदा व्यस्तं शरणतांशयोरेकदिक्त्वे हीनं भिन्नदिक्त्वे. धनं कुर्यादेवं जातो दृष्टखचरो ग्रहः स्यात्तस्य दृकर्मयहस्य तात्कालीनस्फुटसूर्यस्य च मध्ये योऽल्पः स रविः प्रकल्प्यः, अथ यो ग्रहोऽधिकस्तत्तनुर्लग्नं प्रकल्पनीयं तयोः कल्पितयोरर्कलग्नयोरन्तरे घटिकाः, प्राग्वत्कार्याः, अर्कस्य भोग्यस्तनुभुक्तयुक्त इत्यादिना साध्याः। प्रतीच्यान्तु राशिषट्दयुक्तयो रविहग्ग्रहयोर्घटिकाः साध्यास्ता घटिका रसैर्हताः कालांशका इष्टा भवन्ति त इष्टकालांशाः प्रोक्तेश्यः पूर्वपाठपठितकालांशेयो यद्यधिकास्तदोदयो गतः न्यूनाश्वेत्तदा गम्यः । अस्तमयस्तु व्यस्तः यदीष्टकालांशा अधिकास्तदास्तो गम्यः न्यूनास्तदास्तो गतः अथ प्रोक्ता ये कालांशास्तेषामिष्टकालांशानां चान्तरकलाः खानानिभिः शतत्रयेण गुणिताः सायनसूर्याधिष्ठितराशिस्वोदयपलैर्भक्ताः प्रतीच्यां तु सूर्याधिष्ठितराशेः सप्तमराश्युदयपलैर्मक्ता लब्धकला ग्रहस्य रवेश्च अत्यन्तरेण भक्ताः यदि ग्रहो वक्री तदा भुक्तियोगेन भक्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (105) यल्लब्धं तत्संख्यागता उदयास्तयोर्दिवसाः भवन्ति यथा पश्चिमोदयत्वात्रिभयुक्तग्रहः 4 / 17 / 27 / 6 साय्न्ः5।5।4116 क्रान्तिः सौम्याः 9 / 32 / 56 अक्षांशा याम्या 24 ॥ 35 ॥ 9 भिन्नदिक्त्वादनयोरन्तरम् 15 / 2 / 3 नतांशा उन्नतांशाः 74 / 57 / 47 नतज्या 3114 उन्नतज्या 125 / 28 नतज्या 31 / 4 शरणाडुलायेन 40।9।गुन्निता 1247 / 19 गुण 3 गुणा 3741157 उन्नतज्यया भक्ते लब्धम् 32 ॥ 24 कलादिहक्फलं शरनतांशयोरन्यदिक्त्वाणं परं पश्चिमत्वाद्धनं ग्रहे 1 / 17 / 27 / 6 दृक्कर्मसंस्कृतो यहः 1 / 17 59 / 30 सूर्यः 1 / 3 / 6 / 12 उदयग्रहसूर्ययोरल्पः सूर्य एव ग्रहो लग्नं पश्चिमत्वात्सषनार्कस्य भोग्यः 98 लगभुक्तम् 71 अनयोर्योगो 169 घटी 2049 षडणा 16 / 54 इष्टकालांशाःप्रोक्तकालांशेयोऽधिकास्तेनोदयो गतः, उभयोरन्तरांशाः 3 / 54 कलाः 234 खानामिभिर्गुणिताः 70200 सूयोकान्तसप्तमवृश्चिकोदयन 343 अक्ता लब्धं क्षत्रकलाः 204 / 39 सवर्णिता 12289 बुधगतिः 103 / 38 सूर्य ग्तिः57|28 अनयोरन्तरेण 47 / 10 सवर्णितेन2770 लब्धं दिनगतम् 4 / 35 / 58 एवमिष्टदिनात्पूर्व वैशाखकृष्ण भौमे घट्यः 34 / 2 समये उदयो बुधः पश्चिमे एवं सर्वेषां कर्तव्यम् ॥ 13 ॥ अथ विशेषमिन्द्रवजयाहप्राग्ग्ग्रहश्चेदधिको खेः स्यादूनोऽथवा पश्चिमदृग्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #110 -------------------------------------------------------------------------- ________________ (106) करणकुतूहलम् । हश्च । प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यास्तदानी दिवसा ग्तैस्स्याः॥ 14 ॥ खेः सकाशात्माग्ग्ग्रहश्चेदधिकः प्रत्यग्दृग्ग्रह ऊनः स्यात्तदा प्रोक्तकालांशानामिष्टकालांशानां च योगः कार्यस्तस्य कलाभिर्गतगम्या दिवसाः साध्याः साध्यानन्तरकलाभिः किन्तु संयोगविषय इष्टकालांशानामधिकत्वे ये गता दिवसाः प्राप्तास्ते गम्या ज्ञेया न तु गताः गम्याश्चेद्ता इत्यर्थः । उक्तं च सिद्धान्तशिरोमणौ-"तथा यदीष्टकालांशाः प्रोक्तेयोजयधिकास्तदा । व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽहां सुधिया खलु" इति ॥ 14 ॥ अथ अगस्त्योदयास्तमुपजात्याहाक्षमाष्टहतियुक्तवर्जिताः अष्टगोमितलवा गजाद्रयः । तत्समे दिनमणौ च कुम्भभूर्याति दर्शनमदर्शनं क्रमात् ॥ 15 ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे ग्रहोदयास्तसाधनम् ॥ 6 ॥ स्वदेशाक्षभाया अष्टभि 8 र्या हतिर्गुणना तया युक्ता अष्टाधिकनवति 98 मितांशास्तत्तुल्ये सूर्येऽगस्त्यस्योदयो भवति । अष्टाहतिप्रभाहीनाष्टसप्तत्यंशमिते रखावूनेऽगस्त्यस्यास्तो भवति । यथा संरोह्यामक्षमा 5 / 30 अष्ट 8 गुणा 44 / 0 अनेनाष्टगोमितलवाः 98 युक्ताः 142 / 0 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (107) त्रिंशद्भक्ता राश्यादिः 4 / 22 एतत्समो यदा सूर्यो भवति तदागस्त्यस्योदयः । अथ पूर्वागतेन 44 / * गजाइयो भागाः 78 हीनाः 34 / 0 राश्यादिः 1 / 4 / / . एतत्सदृशे र्वाव्ग्स्त्य्स्यास्त्ः। यदागस्त्योदयकालोऽभीष्टदिनात्कियद्भिर्दि नैरिति ज्ञातुमिष्यते तदेष्टदिनार्कस्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्या लब्धदिनैरगस्त्योदय एष्यः यद्युदयसूर्यो महान्यदि न्यूनस्तदा गत एवमस्तसूर्यादस्तमयोऽपि । अथ चन्द्रस्योदयास्तसाधनम्-शके 1571 फाल्गुनशुक्ल 10 गुरौ चन्द्रोदयविलोकनार्थ गताब्दाः 412 अहर्गणः 150843 अस्तकालिकाः स्वदेशीयाः ग्रहास्तत्र सूर्यः 10 / 21 / 2 / 11 चन्द्रः 11 / 6 / 19 / 43 उच्चम् 1 / 3 / 42 / 36 पातः 0 / 2 / 55 / 38 अयनांशाः 17 / 52 / 55 स्पष्टोऽर्कः 10 ॥ 22 / 58 / 53 गतिः 60 / 8 चन्द्रः 11 / 19 / 26 / 17 गतिः 735 / 4 चरमृणम् 35 चरपलसंस्कृतसूर्यः 10 / 22 / 58 / 18 चन्द्रः 11 / 9 / 18 / 59 पात 0 / 2 / 55 / 33 अडुलायः शरो याम्यः 28 / 52 अथ पश्चिमोदयत्वात्रिभयुक्तश्चन्द्रः 2 / 9 / 18 / 59 कान्तिः सौम्या 23 / 50 / 17 अक्षांशा याम्याः 24 / 35 / 9. नतांशा याम्याः । 42 / 52 दृक्कर्मफलमृणम् 1 / 7 दृक्कर्मसंस्कृतश्चन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ (108) करणकुतूहलम् । 11 / 9 / 17 / '22 शरनतांशैकान्यादिकर्म इत्युक्तत्वादत्र फलं धनमागतं परं पश्चाद् व्यस्तमित्यत्रर्ण कार्यमिति । अथेष्टकालांशानयनम्-पश्चात्षड्युतादिति स्थापितो दृकर्मशुद्धः सायनः sssddraashiyutshcndrH5|27|10|47स्स्स्द्द्साय्न्र्विः5।10।51।13 अनयोरल्पोऽर्कः कल्प्योऽधिको लमं पश्चादन्तरं यद्येको लग्गरवीत्यादिनाप्नघटी 3 / 1 रस6 गुणा 186 एत इष्टकालांशाः प्रोक्तकालांशेयोऽधिकास्तेन गतोदय इष्टकालांशप्रोक्तकालांशयोरन्तरकलाः366 खानामिः300 गुणः109800 पश्चिमायामुदयस्तेन सायनसूर्याकान्तराशयः सायनसप्तमराश्युदयेन कन्यालममानेन 333 भक्ताः 329 / 43 सूर्यचन्द्रभुक्तयन्तरेण 675 / 32 भक्ते लब्धं दिनादि0।29।17 एभिर्दिनैश्चन्द्रस्योदयो गतः । अथ चन्द्रास्तसाधनम् । शके 1523 लौकिकज्येष्ठकृष्ण 30 गुरापत्रदिने पूर्वस्यां चन्द्रास्तसाधने गताब्दाः 418 अधिमासाः 155 अहर्गणः 152762 स्वदेशीया मध्यमाः प्रातःकालिकाः ग्रहास्तत्र सूर्य्ः1।20155|40च्न्द्र्ः 1 / 11 / 59, 18 उच्चम् 7 / 17 / 14 / 28 पात्ः3।13।33।32 अयनांशाः 17॥58।10स्प्स्स्त्तोऽर्क्ः1।21। 54 / 59 चन्द्रः 1 / 21 / 29 / 46 चरमृणम् 104 चरपलसंस्कृतोऽर्कः । / 21 / 53 / 17 चन्द्रः 1 / 21 / 4 / 58 पातः 3 / 13 / 33 / 27 शरोऽङ्गलादिरुत्तरः 51149प्राकस्थितत्वाद्वित्रिचन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ मणककुमुदकौमुदीटीकासमेतम् । ( 109 ) 10 / 21 / 4 / 58 क्रान्तिः 12 / 53 / 10 नतांशा याम्याः 12 / 33 / 16 उन्नतांशाः 77 / 26 / 44 नतज्या 26/6 उन्नतज्या 116 / 43 ऋणं दृक्कर्मकलाः 34 / 45 दृक्कर्मसंस्कृतश्चन्द्रः 1।10।30।13 प्राग्वदिष्टकालांशाः 11| 18 पूर्वत्वात्सषयोनः कार्यः प्रोक्तेभ्यः 12 ऊनोऽस्तत्वाध्यस्तश्वास्तमय इतिवचनाद्गतः प्रोक्तेष्टकालांशान्तरकलाः 42 खानाग्निभि 300 र्गुणाः 13600 सायनार्कराश्युदयमिथुनपलैः 305 भक्ताः क्षेत्रकलाः 41 / 18 गत्यन्तरेण 80 1/58 भक्ते दिनादयः 0।3।5 एवं गतास्तं चतुर्दश्यां शेषरात्रीष्टसमये 3 / 5 चन्द्रास्त: सूर्यासन्नवशेन चन्द्रस्यास्तः पूर्वस्यां कृष्ण चतुर्दश्यासन्ने कार्य सूर्यासन्नवशेन चन्द्रोदयः पश्चिमायां द्वितीयासन्ने । अथ ग्रहाणां प्रत्यहमुदयास्तज्ञानमुच्यते - तत्र प्रत्यहमुदयः पूर्वस्यां सर्वेषां ग्रहाणां साध्यः प्रत्यहमस्तः प्रतीच्यां साध्यः यः प्राघग्ग्रहः स ग्रहस्योदयलग्नं यः पश्विमदृग्ग्रहः स ग्रहस्यास्तलनं ज्ञेयमुक्तं च भास्कराचार्यै:प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः स इत्युदाहरणं शके 1517 माघकृष्ण 4शनौ चन्द्रोदयविलोकनार्थ गताब्दाः 412 अहर्गणः 150831 स्वदेशीया मध्यमा अस्तकालिकाः ग्रहाः सूर्यः 10 | 9/12/36 चन्द्रः 5 / 28 / 12 / 45 उच्चम् 1 / 2 / 22 / 15 पातः 0 / 1 / 27 | 26 अयनांशाः 17/52/52 चरपल 57 संस्कृतोऽर्कः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ (110) करणकुतूहलम् । 10 / 10 / 53156 ग्तिः60|28 च्न्द्र्ः5।26।5054 गतिः 855 / 35 पात्ः0।1।27।23 गतिः 3 / 11 अङ्गलायः शरः सौम्यः 2 / 55 प्रागुदयविलोकनाय वित्रिभ्च्न्द्र्ः2।26।5।54 कान्तिरुत्तरा 23 / 855 अक्षांशा याम्याः 24 / 35 / 9 नतांशा याम्याः 1 / 26 / 14 उक्तवहुक्फलमृणम् 8 / 13 दृकर्मसंस्कृतश्चन्द्रः 5 / 26 / 5 / 41 अयं प्राग्ग्ग्रहः इदं चन्द्रस्योदयलममीदृशे लग्ने क्षितिजस्थे चन्द्रस्योदयः । उक्तं च-"niz2अनिजोदयलमसमुद्रमे समुदयेऽपि भवेद्भननःसदाम् । भवति चास्तविलमसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहनमात्" इत्युदयाद्तनाडिकानयनम् । अथास्तकाल इष्टलग्नम् 4।10।53।56स्प्स्स्त्त्सूर्य्म्ध्ये राशिषट्टयुक्तेऽस्तकाल इष्टलनं भवतीत्युदयलग्नं च 5 / 26 / 50 / 41 अनयोरन्तरकाल ऊनस्य भोग्योऽधिकाक्तयुक्तो मध्योदयाव्यः समयो विलमादिति प्रकारेण सायनोदयलनेष्टलग्नयोरन्तरकालघटी 8|30स्म्येऽस्ताद्ग्ते पूर्वस्यां चन्द्रोदयो भविप्यतीत्युक्तं च-"प्राग्ग्ग्रहोऽल्पोऽत्र यदीष्टलमागतो गमिष्यत्युदयं बहुश्चेत् । ऊनाधिकःपश्चिमदृग्ग्रहश्चेदस्तो गतो यास्यति चेति वेद्यम् । तदन्तरोत्था घटिका गतेप्यास्तच्चालितः स्यात्स nijodayo'staH"ityevaM सर्वेषां प्रत्यहमुदयास्तौ साध्यौ॥15॥ इति करणकुतूहलवृत्तौ गणककुमुदकौमुद्यामुदयास्तविवेचनं विहितमित्युदयास्ताधिकारः ॥ 6 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (111) अथ शृङ्गोन्नत्यधिकारोव्याख्यायते तत्रादौ वलनसाधनमुपजात्या सार्द्धन्द्रवज्रयाह क्रान्तः कलाः सायकसंस्कृतेन्दोः सषड्सूर्यायमसंस्कृतास्ताः । व्यर्केन्दुदोआगुणितैः पलांशैः खाऊद्धतेरप्यथ संस्कृताश्च ॥ 1 ॥ व्यर्केन्दुदोराशिभिरिन्द्रियभक्ता भवेयुर्वलनाडुलानि ॥ अत्र चन्द्रार्कयोदक्षिणोत्तरमन्तरं भुजःपूर्वापरमन्तरं कोटिरनयोरन्तरं तिर्यक्करण एवं व्यस्रक्षेत्रं शृङ्गोन्नतिसाधनहेतुकं कृष्णपक्ष औदयिकस्य शुक्लपक्षेऽस्तकालीनस्य चन्द्रस्य, उक्तं च-"मासान्तपादे प्रथमेऽथवेन्दोः shRnggonntirydivse'vgmyaa| तदोदयेऽस्ते निशि वा प्रसाध्य" इति तस्य चन्द्रस्य कलादिका क्रान्तिः कलादिना शरेण संस्कृता भिन्नदिक्त्वे वियुक्तैकदिक्त्वे युक्ता तदौदयिकस्य तात्कालिकस्य वा राशिषट्कयुतस्य सूर्यस्य क्रान्त्या पूर्ववत्संस्कृता सषडः कस्माक्रियते तदुच्यते उभयोः क्रान्त्योरेकदिश्यन्तरमन्यदिशि योग एवं कृत उभयोदक्षिणोत्तरमन्तरमुत्पद्यतेऽत्रैकदिशि योगोऽन्यदिश्यन्तरमित्युक्तं तत्सार्थक्यकरणाय सषडः कृतः सष, कते दिगन्यत्वं भवतीत्यतः सषडः कृतः अथार्केण हीनस्य चन्द्रस्य (जज्ययाक्षांशा गुणिताः खाकै 120 भक्ता लब्धेन पूर्ववत्संस्कृताक्षांशवशेन दिक् । अथ रविहीनचन्द्रस्य भुजराशयः पञ्च 5 गुणास्तैः सर्वसंस्कारसंस्कृता चन्द्रक्रान्तिर्भाज्या लब्धमडुलायं वलनं भवति क्रान्तेर्या दिक् सा वलनस्यापि ज्ञेया । यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ (112) करणकुतूहलम् । शके 1517 फाल्गुनशुक्ल 1 गुरौ चन्द्रोदयस्तत्रापि शृङ्गोनतिर्विलोक्यते स्पष्टचन्द्रोऽस्तकालिकः 11/9/18/59 सायनः 11 / 27 / 11 / 54 भुजः 0 । 2।48 | 6 क्रान्तिकला याम्या 67 / 36 शरकलाभिर्दक्षिणाभिः 86 / 16 एकदिक्त्वाद्युता 153|52पुन्ः सपझसूर्यस्य क्रान्तिकलाः सौम्याः 456 / 15 भिन्नदिक्त्वादन्तरं सौम्यम् 302 / 23 षष्टिभक्तांशादि 5/2/23 | व्यर्केन्दुदोरिति सूर्योनचन्द्रः 0 16 । 20 |41 भुजज्यया 33 / 41 अक्षांशायाम्या 24 / 35/9 गुणिताः 828 / 7 / 58 खार्को 120 द्धृता लब्धम् 6/54|4 6 / 54 / 4 अक्षांशवशाद्याम्या अनेन 6 / 54 / 4 सौम्यायाः कान्ते 5/2/23 रन्तरं याम्यम् 1 / 51 / 41 इयं सर्वसंस्कारसंस्कृता क्रान्तिः व्यर्केन्दुभुजं राश्यादिकं पञ्चगुणं कृत्वा सर्व राश्यादिकं तदेवांशादिकं प्रकल्प्य सवर्णितं कृत्वा तेन सवर्णितेन सवर्णिता सर्वसंस्कारसंस्कृता कान्तिर्भाज्या लब्धमडुलादिवलनं सर्वसंस्कार - संस्कृतकान्तेर्या दिक् सा वलनस्य दिक् सर्वसंस्कारसंस्कृतकान्तेर्यदोत्तरा तदा बलनमत्युत्तरं यदा दक्षिणा तदा वलनमपि दक्षिणम् । अथ व्यर्केन्दुभुजः 0 । 16 । 20|41 पञ्च 5 गुणं राश्यादिजातम् 2 / 21 / 43 / 25 तदेव राश्यादिकमंशादिकं प्रकल्प्य 2 / 21 / 43 षष्टया सवर्णितम् 8503 सवर्णिता सर्वसंस्कारसंस्कृता क्रान्तिः 6701 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (113) अनेन 8503 भक्ता लब्धमलायं वलनम् 0 / 47 सर्वसंस्कारसंस्कता क्रान्तिर्याम्या तस्माद्वलनमपि याम्यम् ॥ 1 ॥ अथ सितासितप्रमाणमिन्द्रवजार्द्धनोपजात्यर्द्धन च व्याचष्टेव्यकएण्न्दुकोव्यंशशरेन्दु 15 भागो हारोऽमुना षट् कृतितो 36 य्दाप्त्म्॥2॥ द्विष्ठं च हारोनयुतं तदर्धे स्यातां क्रमादत्र विभास्व्भाख्ये॥ अर्कोनचन्द्रस्य कोटिः पञ्चदश 15 भक्ता यदातं तद्धारो भवत्यमुना हारेण षट्कृतिः षट्त्रिंशत् 36 भक्ता कार्या. यल्लब्धं तत्स्थानद्वयस्थितमेकत्र हारेणोनमपरत्र युतं तयोरः विभास्वभाख्ये स्यातां सितासिताख्ये भवतः हारोनार्द्ध विना हारयुताई स्वोत्यर्थः । यथा व्यर्केन्दुकोव्यंशादिः 73 / 39 / 19 शरेन्दु 15 भक्ते लब्धम् 4 / 54 अयं हारोऽनेन पत्रिंशद्भक्ताः लब्धम् 7 / 20 द्विष्ठः 7 / 20 एकत्र हारेणोना 2 / 26 अर्द्धम् 1 / 13 जाता विभा, अपरत्र हारण युता 12 / 14 अर्द्ध 6 / 7 जाता स्वभा ॥ 2 ॥ अथ परिलेखमुपजात्यर्द्धनेन्द्रवजया चाहविधाय सूत्रेण षडङ्गुलेन वृत्तं दिगत वलनं च वृत्ते ॥ 3 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ ( 114) करणकुतूहलम् । प्राक्शुक्लपक्षे परतश्च कृष्णे केन्द्राद्विभां तद्वलनाप्रसूत्रे । कृत्वा विभाग्रे स्वभया च वृत्तं ज्ञेयेन्दुखण्डाकृतिरेवमत्र ॥ 4 ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे शृङ्गोन्नतिप्रसाधनम् ॥ 7 ॥ समायां भूमौ कागदे पट्टे वा षडङ्गलेन सूत्रेण कर्नाटकेन वा चन्द्रबिम्बं कृत्वा तस्मिन्बिम्बे प्रागपरादिक्चिह्नं कृत्वा प्रागानीतं वलनं यथादिशं देयं तच्च शुक्लपक्षे प्राग्भागे देयं कृष्णपक्षे पश्चिमभागे ततो यत्र वलनायं ततः केन्द्राभिमुखं सूत्रं प्रसार्य्य तस्मिन्सूत्रे विज्ञासूत्रकं देयं तस्मिन्वलनायसूत्रे केन्द्राद्वलनायगा विभा देया, एवं कदाचिद्विम्बमुल्लिख्य दूरे:पि विभासूत्रं भवति तस्माद्विनाग्रस्थस्वभामिते कर्नाटकेन वृत्तं कर्तव्यमस्माद्वृत्ताहि तमिन्दुमण्डलमिन्दुखण्डाकृतिश्चेति ज्ञेयं यदिकं वलनं तदिक्स्थं शृङ्ग नीचं ज्ञेयमन्यदिक्स्थमुनतं विद्धि जानीहीत्यर्थः । अथ कश्चिद्विशेषः यदा षडङ्गलाधिका विभा भवति तदा केन्द्राद्वलनाग्ररेखाभिमुखं विभाप्रमाणेन भूमौ वा पट्टे विनाचिर्ने कार्य ततस्तस्य प्रभाप्रमाणेन वृत्तं कार्यमित्येतत् प्रायः शुक्लाष्टमीदिने न भवति । अमावास्यायां चन्द्रार्कयोरेकत्वाद्विभाया अभावः षडडला स्वभा भवति, अष्टम्यामष्टादशाङ्गला विना स्वभा च भवति यत्र तत्र कोटेरभावस्तदा हाराभावः प्रायस्तत्र याम्यं वलनं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीदीकासमेतम् । (115) ज्ञेयम् शिवपुर्या परमवलनमङ्गुलचतुष्टयासन्नं भवति ततो यथा यथाक्षांशा उपचीयन्ते तथा तथा वलनमुपचीयते तद्दक्षिणस्यामेव भवत्युत्तरवलनं त्वेकाइलमध्ये भवति । अन्यदुदाहरणं शके 1539 आश्विनशुक्ले 6 शुक्रेऽब्दाः 434 उदयेऽहर्गणः 158733 मध्यमाः सायंकालिकः सूर्यः 5 / 27 / 26 / 32 चन्द्रः 8 / 17 / 44 / 34 उच्चम् 5 / 22 / 20 / 28 पातः 2 / 0 / 6 / 46 अयनांशाः 18 / 14 / 31 रवर्मन्दफलमृणम् 2 / 8 / 5 चन्द्रमन्दफलमृणम् 5 / 0 / 9 चरफलं धनम् 26 विपरीतमृणं चरपलसंस्कृतो रविः 5 / 25 / 17 / 17 गतिः 59 / 21 चन्द्रः 8 / 12 / 3 / 0 गतिः 774 / 5 चन्द्रस्य क्रान्तिकला दक्षिणा 1437 / 11 योधपुरेऽक्षभा 5 / 5शरकला याम्या 197 / 57 शरसंस्कृता क्रान्तिर्याम्या 1635 / 8 अथ सषड्भसूर्यस्य 11 ॥ 25 / 17 / 17 कान्तिः 316 / 31 सौम्यानया पूर्वागता भिन्नदिक्त्वर्द्धिता 1308 / 37 अंशादिः 21 / 48 / 37 व्यकेन्दुः 2 / 17 / 16 / 43 अस्य भुजोऽयमेवास्य ज्या 116 / 21 योधपुरस्याक्षांशैः 25 / 58 / 43 गुन्निता3030।7। 23 खाकै 120भक्ता लब्धम्25 / 15 / 3 अक्षांशवशाइक्षिणानेन 25 / 15 / 3पूर्वागतांशादिः 12॥48॥37युता47।3।40अथ् व्यर्केन्दुभुजः2 / 17 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ ( 116 ) करणकुतूहलम् । 16 / 43पञ्चभि 5 गुणिता राश्यादयो जातमंशादिः 12 ॥ 26 / 23 विकलीकृतम् 44783 अनेन सवर्णिता पूर्वागतसर्वसंस्कारसंस्कृताः कान्तिविकलाः 169427 भक्ता लब्धमंगुलादिवलनम् 3 / 46 / 59 दक्षिणं व्यर्केन्दुः 2 / 17 / 16 / 43 अस्य कोटिः 0 / 12 / 43 / 17 अस्य शरेन्दुभागस्तेन चेत्कोटौ राशिर्भवति तदा राशेरंशाः कार्याः अधोंडशाः ज्ञेयास्तत्र पञ्चदशभिर्भाज्या अत्र rAzerabhAvoM'zAyam 12 / 43 / 17 पञ्चदशशक्तं लब्धम् 0 / 50 / 53 अयं hAroM'zAdihareNa सवर्णितेन 3053 विकलीकृताः षट्त्रिंशदंशाः 129600 भक्ता लब्धमंशादि 42 / 27 इदं लब्धं द्विष्टम् 42 | 27 एकत्रांशादिहरेण 0 / 50 / 53 क्रमादूनम् 41 / 36 / 7 एकत्र युतम् 43 / 17 / 53 अनयोरर्चे क्रमाद्विभास्वभाख्ये विभाङ्गुलादिः 20 / 48 / 33 स्वभा 21 / 36 / 53 / अथ मासान्तपादस्योदाहरणम् शके 1539 लौकिककार्तिककृष्ण 13 शुक्रे उदये शृङ्गोन्नत्यर्थमहर्गणः 158754 औदयिका मध्यमाः सूर्यः 6।18।3।33 चन्द्रः 5 / 17 / 44|53 उच्चम् 5 24 / 37 / 25 पातः 2 / 1 / 12 / 0 अयनांशाः 18/14/34 चरपलानि 66 चरपलसंस्कृताः सूर्यः 6/17/20/36 गतिः 61 / 28 चन्द्रः 5 / 18 / 34 / 30 गतिः 722/20 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 117 ) पातः 2 / 1 / 12 / 0 गतिः 3 / 11 चन्द्रस्य कलादिका क्रान्तिः - 64 / 34 दक्षिणा शरो दक्षिणः 24/50 एकदिकत्वादुभयोर्योगः 369 / 24 सषयसूर्यसायनस्य क्रान्तिः 8 14 / 21 उत्तरानया भिन्नदिकत्वादन्तरम् 444 / 57 उत्तरा व्य्र्केन्दुदोर्ज्या57|39plaaNshaiH 24 / 35 / 9 गुणिता 1417 / 22 / 23 खार्के 120 का लब्धेन 11 / 48 / 41 दक्षिणेन भिन्नदिक्त्वात्पूर्वागतांशादि 7/24|57 उभयोरन्तरम् 4 / 23 / 44 याम्यं व्यर्केन्दुकोट्यंशाः 0 । 1|13/54 भुजः 0 / 28 / 46 / 6 राशिभिरिन्द्रियगुणितैः 4 / 23 / 50 सवर्णितैः 15830 पूर्वागतमन्तरम् 4 / 23 / 44 सवर्णितम् 15824 भक्तमडुलादिवलनं याम्यम् 0 / 59 / हारः 3 / 50 विभा 2 / 45स्वभा 6 / 36 करणकुतूहलवृत्तौ विहितं शृङ्गोन्नतेर्नयनम् ॥ 4 ॥ इति ब्रह्मतुल्यवृत्तौ शृङ्गोन्नत्यधिकारः सप्तमः समाप्तः ॥ 7 ॥ अथ ग्रहयुत्यधिकारी व्याख्यायते तत्रादौ भौमादीनां योजनमयानि विम्बानि लिख्यन्तेभौमस्य 1885 साधिकं बुधस्य 279 गुरोः 16649 शुक्रस्य 1110 शनेः 2955 भूमेः सकाशायो दूरस्थस्तस्य बिम्बं सूक्ष्मं दृश्यते यस्तु भूमेरासन्नः स स्थूल इति उक्तं च उच्चस्थितो व्योमचरःसुदुरे नीचः स्थितः स्यान्निकटे धरित्र्याः । अतोऽणु बिम्बं पृथुलं च भाति भानोस्तथासन्न सुदूरवृत्तेः 1 iti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ (118) करणकुतूहलम् । अथ भौमादिकानां कलामयानि बिम्बानि तत्स्पटत्वं चेन्द्रवजोपजात्य.नाहपञ्चाङ्गसप्ताङ्कशराः pRthksthaastrijyaashukrnnaantrsmRnnaastaaH|| त्रिप्रैः पराख्यैर्विहृताःफलोनयुक्ताः पृथ्क्स्थास्त्रिभ्मौर्विकायाः॥1॥ कर्णेऽधिकोने त्रिता भवन्ति विम्बाडुलानीति कुजादिकानाम् ॥ पञ्चकलापरिमितं 5 भौमस्य मध्यबिम्बं बुधस्य षट्कलाः 6 सप्त गुरोः 7 नव शुक्रस्य 9 पञ्च शनेः 5ताः पंच कलाः पृथक्स्थाप्यास्त्रिज्याशीघ्रकर्णयोरन्तरेण गुणिताः स्वकीयैस्त्रिगुणैः पराख्यैर्भता यल्लब्धं तेन पृथक्स्था ऊनयुक्ताः कार्याः यदि त्रिज्यातः 120अधिकः कर्णस्तदा पृथक्स्था हीनाः कार्याः यद्यल्पस्तदा युक्ताः कार्याः ताः स्फुटा ग्रहाणां बिम्बकलाः स्युनिभिर्भता लब्धं भौमादिकानां बिम्बाङ्गलानि भवन्ति । अथ गुरोर्मध्यबिम्बकलाः 7 त्रिज्याशीघकर्णयोरन्तरेण 15 / 9 गुणिताः 106 / 3 गुरोः पराख्यै 23 सिगुणैः 69 भक्ता लब्धम् 1 / 31 अनेन त्रिज्यातः कर्णस्याधिकत्वात्पृथक्स्था गुरोर्मध्यबिम्बकलाः 7 ऊना जाता गुरोर्बिम्बकलाः स्पष्टाः 5 / 29 त्रिविभक्ता जातानि स्पष्टानि गुरोपिम्बाडुलानि 1 / 49 / अथ शुक्रस्य मध्या बिम्बकलाः 9 पृथक्स्थाः 9 त्रिज्या 120 शीघ्रकर्णयो 89 / 23 रन्तरेण 30 / 37 गुणिताः 275 / 33 पराख्येण 87 त्रिगुणेन 261 भक्ता लब्धम् 1 / 3त्रिज्यातः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #123 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (119) 120 कर्णस्योनत्वात्पृथक्स्थाः 9 युताः 10 / 3 त्रिभिविभक्ता जातं शुक्रस्य बिम्बं स्फुटमङ्गलात्मकम् 3 / 21 एवं सर्वेषां विम्बाडुलानि कार्याणि ॥ 1 ॥ अथ युतिकालज्ञानं सार्थोपजात्याहदिवौकसोरन्तरलिप्तिकौघाइत्योर्वियोगेन हृताद्यदैकः ॥ 2 ॥ वक्री जवैक्येन दिनैरवाप्तैर्याता तयोः संयुतिरल्पभुक्तौ ॥ वक्रेऽथवा न्यूनतरेऽन्यथैष्या द्वयोरनृज्योर्विपरीतमस्मात् ॥ 3 ॥ ययोग्रहयोर्युतिर्जिज्ञासिता ताविष्टदिने स्पष्टौ कृत्वा तयोरन्तरस्य कलाः भाष्येऽत्रायनहकर्म कृत्वा ततो युतिः साध्येत्युक्तं तदपि समीचीनं यत उक्तम्-दृक्कर्म कृत्वायनमेव भूयः साध्येति तात्कालिकयोर्युतिर्यदिति । परमिह ग्रन्थकता कर्मद्वयं सहैवोक्तं तेन केवलयोरेव साध्या चेदिन्नं भवेत्तर्हि आयनं कर्म कृत्वैव युतिः साधयितुं योग्या तत्रोक्तं च दृक्कर्मणायनभवेन न संस्कृतौ चेत्सूत्रे तदा त्वपमवृत्तजयाम्यसौम्ये । यद्यकते दृक्कर्मणि युतिः साध्यते सापि भवति तदा सुस्थिरं तयोरन्तरकलाः भुक्त्यन्तरेण हृता लब्धं दिनादि, अथ यदि तयोर्मध्य एको वक्री तदा तद्गत्योरैक्येन भाज्या लब्धं दिनादि स्यात् तत्र योऽल्पभुक्तिर्ग्रहः सोऽधिक क्तियहादूनः, अथ यो वक्री स न्यूनः स्यात्तदा लब्धदिनर्याता गता युतिया, अतोऽन्यथाल्पभुक्तौ ग्रहे वा वक्रिणि grahe'dhika Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #124 -------------------------------------------------------------------------- ________________ ( 120 ) करणकुतूहलम् । गम्या ज्ञेया, अथ यदि द्वावपि वणिऔ स्तस्तदा विपरीतमिति तदन्तरकला गत्योरन्तरेण भाज्या लब्धदिनैरल्पभुक्तौ ग्रहे न्यूने गम्या, अल्पभुक्तावधिके गतेत्यर्थः । यथा शके 1541 चान्द्रवैशाख कृष्ण 14 रवाबुदयेऽहर्गणः 15 9288 गुरोः शीघ्रकेन्द्रम् 1 / 3 / 9 / 5 शीघ्रफलम् 7 / 42 / 31 स्पष्टो गुरुः 11 / 16 / 39 / 7 गतिः 11 / 31 शुक्रस्य मन्दफलम् 1 / 31 / 9धनं शीघ्रोच्चम् 8 / 20 / 49 / 52 शीघ्रकर्णः 89 / 23 स्पष्टशुक्रः 11 / 16 / 51 / 26 गतिः 60 / 57 स्पष्टोऽर्कः 1 | 3 / 6 / 12 अयनांशाः 18 / 16 / 10 चरपलम् 86 स्थापितो गुरुः 11 / 16 / 39 / 7 शुक्रः 11 / 16 / 51 / 26 अनयोरन्तरम् 0 / 0 / 12 / 19 अस्य सवर्णिता विकलाः 739 गत्योरन्तरेण 49 / 26 सवर्णितेन 2966 भक्ता लब्धं दिनादि 0 / 14 / 56 अत्राल्पभुक्तिर्महो गुरुरधिकभुक्तेः शुक्रादूनस्तेनाप्तदिनादिभिर्युतिर्गता ज्ञेया ॥ 3 ॥ अथ युतिसाधनोपयुक्तकर्तव्यता मन्दाक्रान्ताभयेणाह एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्तः काय वाणाविह शशिशरः संस्कृतोऽसौ स्वनत्या ॥ एकान्याशौ यदि खगशरावन्तरैक्यं तयोर्यद्याम्योद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #125 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (121) क्स्थं खचरविवरं सिद्धभक्तं कराः स्युः॥4॥ ज्ञेयौ खेटौ निजशरदिशावेकदिक्त्वेऽल्पवाणो व्यस्ताशः स्यादितरखचराद तरं स्यात्स्फुटेषुः । मानक्या द्दयुचरविवरेऽल्पे भवेद्भेदयोगः कार्य सूर्यग्रहवदखिलं कर्म यल्लम्बनायम् ॥ 5 ॥ . मन्दाक्रान्तोऽनृजुरपि रविः शीघ्र इन्दुर्विकल्प्यो नृज्योर्व्यस्तं भवति च युतोऽर्काद्विधुः सा shraashaa। लनादल्पे निशि दिविचरे भाईयुक्तादनल्पे दृश्यो योगो निजदिनगते लग्नमर्कान खेटात् ॥ 6 ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुदिवल्लभे ग्रहोत्थयोगसाधनम् ॥ 8 ॥ एवं prAgavAtaiZhayutidinAdibhizcAlitau यातैष्यनाडीत्यादिना गतायां युतौ हीनौ युतौ वक्रिणि ग्रहे व्यस्तमुभयोर्वक्रिणोरपि व्यस्तं गतायां युतौ युतं गम्यायां हीनं कार्यमिति रुते समौ राश्यादिसदृशौ स्तस्ततस्तयोः प्राग्वद्वाणौ शरौ कार्यों तयोर्मध्ये वक्ष्यमाणकल्पनया चन्द्रस्य वक्ष्यमाणप्रकारेणानीतया नत्या चन्द्रशरः भिन्नैकदिक्त्व ऊनयुतः कार्य इति संस्कार्य तौ तयोर्यहयोः शरौ यद्येकदिक्कौ स्तस्तदा तयोरन्तरं कार्य भिन्नदिक्कौ चेत्तदा तयोः शरयोर्योगः कार्यस्तदेव याम्योदक्स्थं दक्षिणोत्तरं खचरविवरं ग्रहान्तरं ज्ञेयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #126 -------------------------------------------------------------------------- ________________ (122) करणकुतूहलम् । तदेवान्तरं चतुर्विंशतिभि 24 भक्तं हस्ता भवन्ति यथा पूर्वागतदिनादिभिः 0 / 14 / 56 चालितौ जातौ समौ गुरुः 11 / 16 / 36 / 15 शुक्रः 11 / 36 / 36 / 15 जातावेतत्कालीनौ पुनः स्पष्टौ कृत्वा शरौ साध्यावत्र स्वल्पत्वात् पुराकतशीघ्रफलं मंदफलं ताभ्यां शरौ साध्येते स्वचञ्चलफलैरित्यादिना शरः साध्यते गुरुपातः 9 / 8 / * / * शीघ्रफलेन 7 / 42 / 31 व्यस्तः संस्कृतः धनत्वात्पाते हीनः जातो गुरोः स्पष्टपातः 9 / 0 / 17 / 32 स्पष्टगुरुणा 11 / 16 / 36 / 15 युतोजातः सपातः 8 / 16 / 53 / 44 अस्य सुजज्या 116 / 26 क्षेपेण 76 गुणा 8848 / 56 कर्णेन 135 भक्ता 65 / 26 विक्ताङलायः शरः 21 / 48 सपातो दक्षिणगोले तेन दक्षिणशरः शुक्रस्य पातः10 / / 010 मन्दफलेन 1 / 31 / 11 युतः 10 / 1 / 31 / 11 शीघोच्चन 8 / 20 / 49 / 52 युतः 6 / 22 / 21 ॥ 3 शुजज्या 45 / 28 क्षेपेण 136 गुणिता 6183 / 28 कर्णेन 89 / 23 भक्ता 69 / 10 त्रिता 23 / 23 अडुलादिशरो याम्यः । अथ लक्षणान्तरं ज्ञेयमिति यस्य ग्रहस्य दक्षिणशरः स दक्षिणस्थो ज्ञेयः यस्य सौम्यः स उदरस्थो ज्ञेयः शरयोक्सिआम्ये यस्याल्पशरः स इतरग्रहाहच्छरग्रहादन्यदिक्स्थो ज्ञेयः । atha Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #127 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (123) याम्योत्तरस्थयोरन्तरे स्पष्टेषुः स्पष्टो बाणो ज्ञेयः स स्फुटशरो इयोदृश्या युतिर्भवति तस्माल्लम्बनादि साध्यम् |उक्त्ण् च खेटौ तौ दृष्टियोग्यौ यदि युतिसमये कार्यमेवं तदेव" इति तल्लक्षणमग्रे वक्ष्यति । अथ लम्बनार्थ चन्द्रसूर्यकल्पना द्वयोर्मार्गग्रहयोर्मध्ये यो मन्दाकान्तो मन्दगतिको ग्रहः स रविः कल्प्यः यदि वा यो वक्री स शीघो वा मन्दो वा रवेरन्यश्चन्द्रः कल्प्य उभयोर्वक्रिणोर्व्यस्तमिति यस्तु शीघ्रःस रविरन्यश्चन्द्रः प्रकल्प्य एवं कल्पयित्वा कल्पितात्किल्पितो विधुर्यत्र यस्यां दिश्युत्तरतो दक्षिणतो वा व्यवस्थितः सा दिक् शरस्य ज्ञेया यस्तु सूर्यः स छायश्चंद्रश्छादक इति । अथ लम्बनसाधनोपायः यो युतिसमयः समागतस्ता एव दर्शान्तघटिकाः कल्प्यास्तास्य इष्टघटीभ्यः सषड्सूर्याल्लग्नं माध्यं सषड्रसूर्यः कथं कृतो यतः सूर्यस्य रात्रावेव युतिईश्या भवत्यतः सषड्नः कृतः कदाचित्सूर्यस्य रात्रावपि अचक्रवशादहस्यास्तत्वायतिर्न दृश्यते ग्रहस्य सूर्यदिने स्ववश्यं न दृश्यते तल्लक्षणं वक्ष्यति ततस्तल्लग्नं सायनं वित्रिओं कार्य ततः समकला पूर्वविधिना सूर्य प्रकल्प्य तत्रिभोनलमकल्पितसूर्यान्तरभागेश्यः सप्ताद्रय इति सकृत्प्रकारेण मध्यमलम्बनं स्पष्टलम्बनं कृत्वा युतिसमयघटिकासु कल्पितरविग्रहस्य प्राग्भाग ऋणं त्रिभोनलग्नेऽहीने सत्युभयथापि तुल्यं भवति पश्चिमत्रिभोनलग्नेऽधिके सति वा धनं कार्य कल्पितरवेः सकाशादयेतनाः षड्राशयोऽधिकास्तत्पृष्ठ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #128 -------------------------------------------------------------------------- ________________ (124) करणकुतूहलम् । भागस्थाः षड्राशयो न्यूना इति अधिकोनताज्ञेया नत्वकानां संख्यायाः प्राङ्नतेत्रिभोनं न्यूनमेव भवति पश्चिमनतेवित्रिमधिकमेव भवत्येतत्सर्व सूर्यग्रहणे व्याख्यातं पायो यो यत्र राशौ भवति तस्मादयेतनाः षडधिका राशयस्तत्पृष्ठषड्राशय ऊना एवेति भावः । एवं लम्बनसंस्कृतः स्फुटो भवति स एव सायनः लम्बनसंस्कृतकालान्यूनं वित्रि लग्नं कृत्वा नतांशाः कर्तव्यास्तन्नतांशान शीघ्रग्रहस्य मध्यगतिपञ्चदशांशेन सङ्कण्य त्रिज्यया विभजेत्सा कलादिका नतिः सा पुनः साईद्वयेन भक्ता सत्यङ्गुलादिनतिभवति तया चन्द्रशरः स्ण्स्कार्य्ः। उक्तं च "दृक्क्षेप इन्दोनिजमध्यभुक्तिस्तिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ|न्ती रवी न्टोरिति" / यथा युतिसमये रविरात्रिशेषघटी 14|56प्र्मान्न्ः ल्म्ब्नार्थ्मेत्त्कालीन्सूर्य्ः1।2।51।54इस्स्त्त्काल् :14 / 56 अयनलग्नं तच्छुद्धसूर्यात्साध्य नतु कल्पितकान्तिस्तच्छुद्धसूर्यात्सुखार्थमुत्क्रमलग्नं सायनम् 9 / 26 / 2 / 39 अस्य क्रान्तिः10 / 20 / 16 दक्षिणा नतांशाः 34 / 55 / 25 उन्नतांशाः 55 / 4 / 35. उन्नतज्या 98 / 5 मन्दो गुरुस्तेन सूर्यः कल्पितः शीघ्रः शुक्रः सचन्द्रः सायनो युतिसमयिको गुरुः । 4 / 52 / 25 वित्रिभम् 6 / 26 / 21 / 39 अनयोरन्तरम् 5 / 8 / 30 / 46 भुजः * / 21 / 29 / 14 सप्ताइय ityanena madhyamalambanama Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #129 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीदीकासमेतम् । (125) 2 / 10 स्पष्टलम्बनम् 1 / 52 इदं ग्रहस्य शेषराशित्वात् प्राङ्नतं प्राग्लक्षणेन वित्रिनमपि न्यूनं तेनर्ण युतिसमये गता युतिः शनिवार उदयाद्तघट्यः 45 / 4 मध्ये ऋणम् 43 / 12 स्पष्टो युतिसमयो नत्यर्थमेतत्कालीनः सूर्यः 1 / 3 / 43 / 12 सायनार्कः 1 / 21 / 16 / 17 वित्रिभम् 7 / 11 / 17 / 39 पूर्ववन्नतांशाः 40 / 22 कल्पितचन्द्रमध्यगतिः 59 / 8 तिथ्यंशेन 3 / 0 गुणिताः 158 / 8 त्रिज्यया भक्तं लब्धं फलम् 1 / 19 नतिः सार्द्धद्वयेन 2 / 30 भक्ता अङ्गुलाद्या नतिर्याम्या छ । 31 अनया चन्द्रशरो याम्यः 23 / 3 संस्कृतः 23 / 34 विशरयोः 23 / 48 एकदिक्त्वादन्तरं याम्यम् 1 / 46 इदं याम्योत्तरं स्पष्टबाणश्चैकदिक्त्वादल्पशरो गुरुरुत्तरे शुकात् मानैक्यात् 2 / 35 ऊनः स्पष्टबाणस्तेन भेदयोगःपरं भचक्रवशाद्गुरोर्यहस्य रात्रिस्तेनैतत्समये युतिर्न दृश्यते, निशीति सूर्यरात्रौ ग्रहयुतिकालीनलमागृहेऽल्पे सति भाईयुक्तात्सपैलमादनल्पे बहुतरे ग्रहे सति तत्रापि निजनिजगते ग्रहस्य दिने नतु ग्रहस्य रात्रौ योगो युतिश्या ज्ञेयान्यथा नेति भाव्ः। अत्र ग्रहः 0 / 4 / 55 / 25 इष्टलमात् 9 / 26 / 21 / 39 अधिकः सषडात् 3 / 26 / 21 / 39 न्यूनस्तेन युतिर्न दृश्यातोऽन्यत्कर्म न कृतं पुनरुदाहरणान्तरं शाके 1541 फाल्गुनशुद्धे 13 सोम उदये गताब्दाः 436 अहर्गणः159625मध्यमाः गुरुशीघ्रफलम्4 / 39 ॥ 31 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #130 -------------------------------------------------------------------------- ________________ (126) करणकुतूहलम् । ऋणं रविः 11 / 16 / 6 / 28 गुरुः8 / 0 / 59 / 58 शुक्रः 1 / 6 / 23 / 40 शुक्रमन्दफलम् 1 ॥ 29 ॥ 45 ॥ 40 कर्णः 181 / 0 अयनांशाः 18 / 16 / 57 चरपलम् 64 दिनमानम् 29 / 48 रात्रिमानम् 30 / 12 चरपलसंस्कृतः सूर्य्ः11।8।14।19ग्तिः 59 ॥ 41गुरुः 0।1।19।13ग्तिः13|27shukrH0 ।1।57|57ग्तिः7 3|4उन्योः पूर्ववद्युतिदिनादि 038 / 14 / गतं तेन फाल्गुन शुद्धे 12रवावुदयावटी 21 / 46 समये युतिरत्र समयिका मध्यमाः स्पष्टाः कार्याः अत्र स्वल्पत्वागत्या चालिता पलादि तदेव गृहीतं युतिसमयिकःसूर्यः13 / 7 ॥ 36 / 18 गुरुः । / 1 / 10 / 58 शुक्रः 0 / 1 / 10 / 55 पूर्ववच्छरौ गुरुशरोऽङ्गुलादिः . 20 / 56 शुक्रशरोकुलादिः 11 / 34 गुरोबिम्बम् 1 / 38 शुक्रबिम्बम् 2 / 18 लम्बनार्थ युतिसमयिक सायनांशवित्रिभम् । / 12 / 56 / 41 पूर्ववदस्योन्नतांशाः 81 / 26 / 52 ज्या 118 / 17 कल्पितसायनरविः 0 / 19 / 27 / 48 वित्रिभयोरन्तरम् । 23 / 28 खण्डकैर्मध्यमलम्बनम् 2 / 28 स्पष्टम् पश्चिमनतत्वाद्वित्रिनाधिक्यायुतौ 21 / 46 धनम् 23 / 48 स्पष्टो युतिसमय एतत्कालीनार्कः 5 / 25 / 56 दिनशेषम् 0 / 6 लग्गवित्रिभम् 2 / 23 / 36 / 55 नतांशाः 5 / 37 137 चन्द्रमध्यमगतिस्तिथ्यंशेन 3 / 57 गुणा 22 / 13 त्रिज्या 12. labdham Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #131 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 127 ) 0 / 12 सार्द्धद्वयेन 2 / 30 भक्तं लब्धम् 0 / 4 याम्पं चन्द्रशरः 11 / 34 याम्यः संस्कृतः 11 / 38 याम्योचरमन्तरम् 9 / 18 स्पष्टवाणः सिद्ध 24 के हस्तादि 0 / 9 / 18 शुक्र उत्तरे मानैक्यार्द्धम् 1 / 58 शरादधिकं तेन भेदयोगो नास्ति परं नतादि उदाहरणार्थं कल्पितशरोऽङ्गुलादि 1 / 0 सूर्यग्रहणवत्साधनं मानैक्यार्द्धम् 1 / 58 शरेणोनः 0 / 58 छन्नं द्विन्नाच्छ्रादित्यादिना स्थितिघटिकाः 5 / 56 अनया स्पष्टयुतिसमयः 23 / 48 उभयोर्युतिः स्पर्शमोक्षकालौ, उदयाङ्गतघट्यः 18 / 42 स्पर्शः, उदयापरमये 28 / 44 मोक्षकालः । अथ स्पष्टार्थ सूर्यगुरू स्पर्शकालीनौ सूर्य: 5 / 25 / 50 / 12 गुरुः 0 / 0 19 / 20 वित्रिभलग्नम् 0 । 23 । 13 | 33 उन्नतांशाः 74 / 33 / 51 ज्या 115 / 16 गुरुरविकल्पितवित्रिभलग्नान्तराखण्डकैः स्पष्टलम्बनम् । 24 पश्चिमनतत्वाद्धनं ग्रहस्य मध्याह्नासन्नत्वात्स्वल्पं स्पष्टः स्पर्शः 19 / 6 एतत्कालीन लग्नम् 3 / 28 / 56 / 40 / अथ ग्रहस्य दिनमानार्थमुदयलग्नं वित्रिभो ग्रहः सायनः 9 / 19 / 27 / 4 कान्तिः 22 / 19 / 51 याम्या नतांशाः 46 / 55| ओ 0 0 उन्नतांशाः 43 / 5 / 0 नतज्या 87 / 22 उन्नतज्या 81 / 37 क्षेपनी नतशिञ्जिनीत्यादिना फलम् 67 / 13 कलाधनं दृक्कर्मसंस्कृतः 0 / 2 / 28 / 40 udylgnm| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #132 -------------------------------------------------------------------------- ________________ ( 128 ) करणकुतूहलम् । अथास्तलग्नार्थे सत्रिभसायनो ग्रहः 3 / 19 / 27 / 48 क्रान्तिरुत्तरा 22 / 19 / 51 पूर्ववद् दृक्कर्मफलमृणम् 2 / 29 दृक्कर्मसंस्कृतः 0 । 1।8।22 अस्तलग्नात्सषडूः 6 / 1 / 8 / 22 इदमस्तलग्नं सायनोदयलग्नम् 0 । 20|35 / 1 अस्य भोग्यमस्तलग्नस्य भुक्तम् 2|25म्ध्योद्याः 1577 एषां योगो गुरोर्ग्रह स्य दिनमानम् 31 / 2 षष्टेः शुद्धम् 28 / 58 रात्रिमान - मथवा सायनग्रहं सूर्य प्रकल्प्य चरखण्डकैः दशगजदशेत्यादिनोत्पन्नैश्वरखण्डकैः पलानि प्रसाध्य चरपलयुतोनेत्यादिना दिनमानं साध्यं यथा सायनो ग्रहः 0 / 19 / 47 / 48 चरखण्डकैः 55 / 44 / 18 चरपलैरुत्तरैः 35दिनमानम् 31 / 10 अथ स्पर्शनतार्थं दिनगतघटिकानयनं स्पर्शकालीनेष्टलग्नम् 3 / 28 / 56 / 40 उदयलग्नम् । 20 / 25 अनयोरन्तरकाल ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्य इत्यादिना भोग्यमुदयलग्नस्य भुक्तम् 3 / 29 मध्योदयानां 560 योगावटी 16 / 0 गुरोर्दिनगतघटिका खुदलगतघटीनामित्यादिना दिनगतम् 16 / 0 दिनार्द्धम् 15 / 31 अनयोरन्तरं नतम् 0 | 29 पश्चिमनतं खाडाहतमित्यादिना खुदलं ग्रहदिनार्द्धम् 15 / 31 ग्राह्यं जातं मोक्षवलनं दक्षिणम् 1 / 12 मध्याह्नासन्नत्वादल्पं स्पर्शकालीनग्रहः 0 / 19 / 27 / 13 कोटिज्या 113 / 6 आयनं सौम्यम् 22 / 39 मानैक्यार्द्धम् 1 / 58 स्पष्टवलनमुत्तरम् 0 / 43 atha O । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #133 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (129) मोक्षकालीनाः 28 / 54 सूर्यः 5 / 26 / 0 / 20 गुरुः * / 19 / 29 / 22 वितिभालनम् 2 ॥ 21 / 8 / 27 अस्य क्रान्तिः 23 / 19 / 17 पूर्ववदुन्नतज्या 119 / 46 पूर्ववत्स्पष्टं वलनं धनम् 3 / 57 ग्रहस्य साध्यत्वात्परमं स्पष्टो मोक्षकालः 32 ॥ 51 उदयादतघटी ज्ञेया एतत्का. लीनोर्कः 5 / 26 / 4 / 15 गुरुः । 19 / 30 / 14 रात्रिगतघटी 30 / 3 क्रमलगम् 6 / 12 / 36 / 45 उदयलने 0 / 3 / 35 / 16 / 12 136 / 45 पूर्ववदन्तरकालः 29 / 46 ग्रहस्य दिनगतघव्यः प्राग्वन्नतम् 14 / 45 पश्चिमं खाडाहतमित्यादिना गुदलेन ग्रहस्य 15 / 31 मोक्षवलनं याम्य्म्24|19स्ण्ध्य्त्वात्प्र्म्ण् मोक्षकालीनग्रहः 0 / 19 / 30 / 14 कोटिज्या 113 / 14 आयनं सौम्यम् 22॥38स्प्स्स्त्त्ण् मोक्षवलनं याम्यम् ॥30एव्ण् भेदयोगे कर्तव्यताप्रकारो ज्ञ्येय्ः। अथ यो ग्रहश्चन्द्रः कल्पितः स चेदल्पभुक्तिर्वक्रो भवति तदा प्राच्यां दिशि स्पर्शः प्रतीच्यां मोक्षः, अधिकाक्तिस्तथा मार्गी चेत्तदा प्रतीच्यां स्पर्शः प्राच्यां मोक्षः । करणकुतूहलकुमुदकौमुद्यां समाप्तियुतिसाधनं स्पष्टम् । इति श्रीकरणकुतूहलवृत्तौ युत्यधिकारोऽष्टमः ॥ 8 ॥ अथ पाताधिकारो व्याख्यायते-तत्रादौ पीठिका 'lakhyate Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #134 -------------------------------------------------------------------------- ________________ ( 130 ) करणकुतूहलम् । शाके 1539 लौकिक कार्तिक कृष्णे 10 भौमे गताब्दाः 434 अहर्गणः 158751 उदयकाले मध्यमा योधपुरे स्पष्टास्तत्र रविः 6 / 12 / 45 / 32 चन्द्रः 4 / 12 / 2 / 47 अयनांशाः 18 / 14 / 34 पातः 2 / 1 / 2 / 31 सायनार्क H 7।1।0।6 चन्द्रः 5 / 0 / 17 / 21 // अथ प्रस्तुतमारभ्यते पातसम्भवं गतगम्यज्ञानं च वंशस्थेनेन्द्रवज्रयार्द्धनाहविना सपातैन्दुमिहायनांश कैर्युतो रविः शीतरुचिश्व गृह्यते । समानत्वे व्यतिपात वैधृताह्वयस्त दैक्ये रसभेऽर्कभे क्रमात् ॥ 1 ॥ पातस्तदूनाधिकलिप्तिकाभ्यो भुक्त्यैक्यलब्धैष्यगतैरहोभिः । इह पातसाधने सपातेन्दुं विना रविचन्द्रश्चायनांशैर्युत एव गृह्यते यत्र सपातचन्द्र इति नोक्तं तत्रायनांशयुक्तो रविश्वन्द्रश्व ग्राह्यस्तदैक्ये तयोः सायनांशयो रविचन्द्रयोर्योगे रसभे षड्राशितल्येऽर्कने द्वादशराशितुल्ये व्यतिपातवैधतायौ क्रमात्स्यातां यत्र षड्राशितुल्यो योगस्तत्र व्यतिपातनामा पातः यत्र द्वादशराशितुल्यो योगस्तत्र वैधृतनामा पातः स्यात्, क्व सति समायनत्वे सति यदा सूर्यचन्द्रयोः समक्रान्ती भवतस्तदेत्यर्थः । समकान्तित्वे पातसम्भवो ज्ञेय इत्यर्थः । तदूनेति तयोर्यो गे par3A शिभ्यस्तथा द्वादशराशिभ्यश्वोना अधिका वा लिप्ताः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #135 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (131) कलास्ता रविचन्द्रयो क्तियोगेन भाज्या लब्धं दिनादिकं ग्राह्यम् ऊनासु कलासु भोग्यं दिनादिकं ज्ञेयमधिकासु गतं दिनादिकं ज्ञेयम् ॥ 1 ॥ अथ सपातस्य गतैष्यज्ञानं सार्द्धन्द्रवज्रयाहतात्कालिकौ तौ च तमश्च कृत्वा प्राग्वत्प्रसाध्यो विशिखः क्लादिः॥2॥ ओजे पदे युग्मपदे विधुश्चेदेकान्यगोलश्च सपातचन्द्रात् । ज्ञेयस्तदानीं खलु यातपातो गम्योऽन्यथात्वेन ततोऽपि कालात् ॥ 3 ॥ तात्कालिकाविति । तैः पूर्वागतैरेष्यगतदिनादिभिस्तौ चन्द्राकौं तमश्च पा च यातैष्यनाडीगुणितेत्यादिना तात्कालिकान् कृत्वा प्राग्वत् खण्डकेन्यः कलादिविशिखः शरः साध्यः । अथ गतगम्यलक्षणं चेयद्योजपदे सायनो विधुः स्थित्वा सपातचन्द्रादेकगोले भवति तथा युग्मपदे स्थित्वा सपातचन्द्रादन्यगोले भवति तदा प्रागागतात्कालायस्मिन् काले द्वादश षदाराशयो जातास्तस्मादित्यर्थः वक्ष्यमाणकालेन गतपातो ज्ञेयः; अन्यथा तु चन्द्रो विषमपदे स्थित्वा सपातचन्द्रादन्यगोले तथा युग्मपदे स्थित्वैकगोले तदा पूर्वागतकालादेवैष्यः पातो ज्ञ्येय्ः। सायनांशो रवि :7 / 1 / / 6 सपातचन्द्रः 5 / 0 / 17 / 21 अनयोर्योगः 12 / 1 / 17 / 27 अथ द्वादशराशितोऽधिकस्तेनाधिकमंशादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #136 -------------------------------------------------------------------------- ________________ (132) करणकुतूहलम् । 1 / 17 / 27 कला 77 / 27 चन्द्रार्कक्तियोगेन 801 / 58 भक्ते लम्धं दिनादि 0 / 5 / 47 द्वादशभ्योऽधिकत्वाल्लब्धदिनादिभिः । 5 / 47 गतः पातः । अथ तात्कालिककरणम् । नवम्यां शेषरात्रिघटी 5147 यातैष्यनाडीत्यादिना तात्कालिकोऽर्कः 6 / 12 / 39 / 45 चन्द्रः 4 / 10 / 51 / 17 पातः 2 / 1 / 2 / 12 सपातचन्द्रात्खाश्वाः शराङ्गानि खण्डकेन्यः सायनोऽर्कः 7 / 0 / 54 / 9 चन्द्रः 4 / 29 / 5 / 51 योगः * / / / * कलादिशरो याम्यः 57 / 29 सपातचन्द्रः 6 / 11 / 53 / 30 याम्यगोले सायनचन्द्रोऽत्र 4 / 29 / 5 / 21 समपदे द्वितीयपद उत्तरगोले तेन समपदत्वात्सपातचन्द्रभिन्नगोलत्वागतः पातः पूर्वागतादपि 0 / 5 / 47 वक्ष्यमाणैः स्पष्टादिभिरिति ॥ 3 ॥ .अथ पातस्य गतैष्यकालसाधनाथ संज्ञामिन्द्रवजा?नाहक्रान्तीपुखण्डानि धनं क्रमेण व्यस्तानि तानि स्वमृणं प्र्क्ल्प्य्म्। क्रान्तिखण्डानि चेषुखण्डानि तानि क्रमात् पक्रान्तिखण्डानि धनसंज्ञानि तान्येव षडुत्क्रमाणि ऋणसंज्ञानि, पुनरपि षट्कमाद्धनसंज्ञानि तान्युत्क्रमाणि पुनः षडृणसंज्ञानि कल्प्यानि, एवं चतुर्वपि पदेषु गणनाधोऽधः संस्थाप्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #137 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 133 ) कार्या, एवं शरखण्डकानामपि स्थापना धनर्णसंज्ञा चतुर्ष्वपिपदेषु कार्या ॥ अथ साधनमिन्द्रवज्रार्द्धनाहचन्द्रस्य पातेन्दुयुतस्य भागास्तिथयुद्धृताः स्युर्ग - तखण्डकानि ॥ 5 ॥ सायनचन्द्रस्य तथा च सपातचन्द्रस्य सर्वस्य च ये भागास्ते पृथक् पञ्चदशभिर्भाज्या लब्धमुभयत्र स्वस्वगतखण्डकानि ज्ञेयानि तेषां पूर्वोक्तधनर्णसंज्ञितस्थापितखण्डकेभ्यः गणनात् क्रमादुत्क्रमात्क्रमादुत्क्रमाच्च कार्या शरस्य खण्डार्थ सपातचन्द्रः 6 । 11 । 53 | 30 भागाः 191 53 / 30 पञ्चदश 15 भक्ता लब्धम् 12 शेषम् 11 / 53 / 31 यथा सायनचन्द्रस्य 4 / 29 / 5 / 21 भागाः 149/5 / 21 तिथिभक्ता लब्धम् 9 गतखण्डकानि शेषम् 14/5 21 क्रान्तिखण्डतो गणना कृता दशमं खण्डं भोग्यं द्वितीयपदस्य चतुर्थखण्डम् 299 ऋणसंज्ञकं शरखण्डकेषु तु त्रयोदशं शरखण्डकं तेषु शरखण्डकेषु गणना कृता तृतीयपदस्य प्रथमखण्डं 70 धनसंज्ञकमथ भक्तशेषमुभयत्र क्रान्तिशेषम् 14 / 5 / 21 शरशेषम् 11 53 / 30 ॥ 5 // अथ साधनमुपजातीन्द्रवज्जाद्वयेन चोपजातीन्द्रवज्रयाचष्टे क्रमोत्कमात्तद्गुणना च कार्या चापादयाः शेषल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #138 -------------------------------------------------------------------------- ________________ (134) करणकुतूहलम् । वा व्यतीते । पातेऽथ गम्ये तिथितश्च्युतास्ते द्विधा द्विधा भोग्यदलादिकानि ॥ 5 ॥ द्वित्रीणि विन्यस्य पृथग्दलानि गम्यानि गम्येऽथ गते ग्तानि। एकस्थमेवास्य तु भोग्यखण्डं यस्याल्पकाश्चायलवा भवन्ति ॥ 6 ॥ विश्वांशकेनापमभोग्यकस्य भोग्यादितः क्रान्तिदलानि तानि । संस्कृत्य पूर्व शरखण्डकैश्च स्युः संस्कृतानि क्रमशः स्फुटानि ॥ 7 ॥ गते पाते उभयत्र ये शेषभागास्ते चापायाश्चापांशका ज्ञेयाः । अथ गम्ये पाते पूर्वागताः शेषांशाः पञ्चदशायः 15 शुद्धाः शेषं चापांशसंज्ञका उभयत्र ज्ञेयम् । एवं कान्तेः शरस्य च चापांशान् विधायैकान्ते स्थापयेद्यथात्र गतपातत्वाच्छेषांशका एव चापांशा एवं चापांशाः कान्तेः 14 / 5 / 21 शरस्य च 13 / 53 / 30 ततः कान्तेः शरस्य च भोग्यखण्डमादीकत्य वित्रीणि खण्डानि द्विधा पृथग्विन्यसेत्, यदि पातं गतलक्षणं भवति तदा गतखण्डानि एष्यलक्षणे पाते एष्यलक्षणानि खण्डानि विन्यसेत्, शरक्रान्त्योर्मध्ये यस्य चापांशाः स्वल्पास्तस्य भोग्यखण्डमेकस्थमेव स्थाप्यमन्यानि द्विधा 2 यथागतानि तेषां स्थापितखण्डानां धनर्णसंज्ञा पूर्व कतैव स्वल्पशरे खण्डकं द्वयं महच्छरे त्रय एव मध्यमा भवन्ति । अनया रीत्या संस्थाप्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #139 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (135) स्फुटानि कार्याणि । अत्र गतपातत्वाभोग्यखण्डमादीकत्य गतखण्डकानि द्विधा स्थाप्य तानि शरस्य स्वल्पचापांशत्वाच्छरस्य भोग्यखण्डमेकत्र स्थापितं शेषाणि गतखण्डकानि द्विधा स्थापितानि धनर्णसंज्ञा पूर्व कतैव यन्त्रतो ज्ञेया । अथ स्प्स्स्त्त्क्रिया। विश्वांशकेनेति । अपक्रमस्य कार्नोग्यखण्डस्य विश्वांशकेन 13 त्रयोदशांशकेन भोग्यादीनि क्रान्तिखण्डानि पूर्व संस्कृत्यैकजात्योर्द्धनरूपयोःऋणरूपयोन्तिरमन्यजात्योर्धनर्णरूपयोर्योग एवमेकगोले वैपरीत्यमेकजात्योओंगो भिन्नजात्योर्वियोगो अन्थेऽनुक्तं भाष्य उक्तत्वात्कार्यम्, एवं संस्कतानि क्रान्तिखण्डानि स्फुटानि स्युः पुनः शरखण्डकैः संस्कतानि स्फुटतराणि भवन्ति, संस्कारास्त्वेकजात्योर्योग एवमन्यगोले त्वेकजात्योर्योगोऽन्यजात्योरन्तरमिदमेव सिद्धं भाष्य उक्तत्वात् । यथा कान्तिभोग्यखण्डस्य विश्वांशकेन 13 शरांशकेनर्णरूपेणान्यान्यृणरूपाण्यन्यगोलत्वाद्युक्तानि, यथा विश्वांशकेन युक्ता शरखण्डकइभिन्नगोलत्वादेकजात्योरन्तरं भिन्नजात्योर्योगः ॥ 7 ॥ अथ पातमध्यानयनमुपजातीन्द्रवज्राद्वयनाहआयेऽल्पचापांशमितो गुणः स्याच्चापान्तरांशाः स्म्ख्न्न्द्द्केस्सु। तिथिच्युतास्ते विषमेषु जह्यात्स्वांशनखण्डानि तिथिनवाणात् ॥ 8 ॥ शेषं त्वशुदेन हृतं लवाद्यं संशुद्धखण्डांशयुतं vibhaktam । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #140 -------------------------------------------------------------------------- ________________ ( 136) करणकुतूहलम् । गत्याविधोः षष्टिगुणं गतष्यलब्धैर्दिनैः स्यात्खलु पातमध्यम् ॥ 9 ॥ आयेऽल्पचापांशमितो गुणः स्यादुभयोश्चापांशान्तरेण विचतुर्थे सति सम्भवे षष्ठं खण्डं गुणयेत्ते चापांशसमखण्डगुणरूपाः पञ्चदशायः संशोध्य शेषेण तृतीयपञ्चमखण्डं गुणयेदेवं सर्वाणि सगुण्य स्फुटानि च स्वांशघ्नसंज्ञकानि भवन्ति । एवं गुणकल्पनायां कृतायां किं कार्यमित्यत आह-जह्यादिति- तानि स्वांशनखण्डानि पञ्चदशन्नबाणात् पञ्चदशगुणितचन्द्रशरकलामध्ये यावन्ति शुद्धयन्ति तावन्ति शोधयेत्, शेषमशुद्धेन स्फुटखण्डकेन भजेन्नतु स्वांशघ्नेन फलं लवायं पाह्यं तद्विशुद्धखण्डांशयुते यावन्ति खण्डानि शुद्धानि तेषां ये गुणाश्चापांशोद्भवास्तेषां योगं कृत्वा तैरंशैर्युतं कुर्यात्ततः षट्या सडण्य चन्द्रगत्या भजेदिनादिकं ग्राह्यं पूर्व चेत्पातस्य लक्षणं गतमागतं तदा यस्मिन् काले द्वादशराशयो जातास्तस्मात्कालादधुनागतैर्दिनादिभिर्गतैः पातमध्यं स्यादित्यर्थः । अथ चेदेष्यलक्षणं तदा पूर्वोक्तकालादेतावद्भिर्दिनैर्गम्यैः पातमध्यं स्यादित्यर्थः । अथ तिथिप्नबाणस्य 832 / 15 स्वल्पत्वात्खण्डानि न शुद्धयन्ति तेन खण्डकानां गुणकान् कृत्वानेन शेषम् 832 / 15 अशुद्धस्फुटखण्डकेन392 अक्तं लब्धं लवादि0 / 27 / 23 गुणकाभावाच्छुद्धखण्डांशानामिति ताः षष्टिगुणाः चन्द्रगत्या 741 / 50 भक्तं लब्धं दिनादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #141 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (137 ) 0 / 10 / 18 एभिः पूर्वकलादपि 5 / 47 गतपातत्वात् पातमध्यं गतमेवं कार्तिककृष्णे नवम्यां शेषरात्रि घटी 16|5स्म्ये पातमध्यं ज्ञेयं पातमध्यसमयिकादविचन्द्रपातान् तात्कालिकान् कृत्वा रखेः क्रान्तिः साध्योभयोःक्रान्तिसाम्यं तदा पातमध्यं शुद्धं नान्यथा यथा रविः6 / 12 / 26 / 42 चन्द्रः 4 / 8 / 10 / 10 पातः 2 / 1 / 1 / 32 सूर्यक्रान्तिः 12 / 54 / 31 सूर्यक्रान्तिः 12 / 54 / 32 उच्चं शरः 48 / 48 कलादि दक्षिणं शरसंस्कृता क्रान्तिः 12 / 11 / 43 सूर्यक्रान्तिः 11 / 56 / 42 उभयोः साम्यं स्वल्पत्वान्न दोषाय ॥ 9 ॥ अथ विशेषमाह प्रमाणिकयाअपक्रमस्य भोग्यकं यदेषु ख्न्न्द्द्त्च्युत्म्|ग्ते ष्यताविपर्ययात्तदात्र पातसाधने ॥ 10 ॥ - चन्द्रकान्तेर्यद्रोग्यखण्डं तद्यदा शरखण्डादोग्याच्छुड्यति तदा गतैष्यस्य व्यत्ययत्वं स्यादतः पात एष्यो ज्ञेय एष्यो गतो ज्ञेयः ॥ 10 ॥ * . अथ स्थितिसाधनं prmaannikyaahashuddhkhnnddbhaajitaastrikhaashcidsrnaaddikaaH| स्थितिश्च मध्यपूर्वतोऽग्रतोऽपि तत्प्रमाणिका ॥ 11 ॥ त्रिखाश्चि 203 हताः नाडिकाः पूर्वागतेनाशुद्धखण्डेन भाज्या लब्धं घट्यादि मध्यकालात्पूर्व स्थितिस्तत्पमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #142 -------------------------------------------------------------------------- ________________ (138) करणकुतूहलम् । णिका तावदेव मध्यकालादग्रतोऽपि स्थितिर्भवति यथा 2203 अशुद्धखण्डेन 329 भक्ता लब्धम् 5 / 37 स्थितिः गतपातत्वान्मध्यकालमध्ये 16 / 5 हीने पातान्तः 10 / 28 युते पातादिः 12 / 42 उदयाद्गतघटी 38 / 19 / समये स्पर्शः, उदयाद्तघटी 43 / 55 समये पातमध्य उदयाइतघटी 42 ॥ 32 समये पातमोक्षः ॥ 11 ॥ अथ प्रमाणिकाद्वयेन सकलशुद्धखण्डविवक्षामाहयदाखिलेषु खण्डकेष्विहाद्यखण्डनातिषु । च्युतेध्वीह शेषकं खनागसागराधिकम् ॥ 12 ॥ तदा न पातसम्भवो यदास्तिसम्भवस्तदा । विशुद्ध खण्डभागतो गतैष्यकालसाधनम् ॥ 13 ॥ यदा पञ्चदशगुणितानां मध्ये स्वगुणकगुणितेष्वखिलेष्विह च्युतेषु शुद्धेषु सत्सु कथम्भूतेषु खण्डेष्वायखण्डजातिवाद्यमिति क्रमेण धनरूपेषु षट्सु च्युतेषु खण्डेष्वथवा क्रमेण रूपेषु षट्सु च्युतेषु बाणशेष खनागसागरेश्यो 480 यद्यधिक भवति तदा पातसम्भवो नास्ति यदा सर्वेषु खण्डेष्यशुद्धेषु बाणशेषकं खनागसागरेश्यो 480'ल्पं भवति तदा सम्भवोऽस्तिआअथैवं विधिपातसम्भवे गतगम्यकालसाधनमाह-विशुद्धखण्डभागतः शरमध्ये यानि गुणकगुणितानि खण्डकानि शुद्धानि तेषां गुणकभागादि प्रतिखण्डानामेकीकृत्य संशुद्ध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #143 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 139) खण्डं शरयुतं विभक्तं गत्या विधोः षष्टिगुणमित्यनेन प्रकारण गतैष्यसाधनं कार्य गतैष्यतालक्षणं प्राग्वत् ॥ 13 ॥ अथ सर्वस्खण्डकेषु शुद्धेषुपातसम्भवे स्थितिसाधनमाई तथा शरावशेषकं खनागवेदतश्च्युतम् । नवनमन्त्यखण्डहृद्दलीकृतं स्थितिस्तदा ॥ 14 ॥ येन शरेण पातसम्भवस्तच्छेषं खनागवेदतः 480 च्युतं संशोध्य यच्छेषं तन्नवघ्नं नव 9 गुणं कार्यमन्त्यखण्डकेन भाज्यमातस्य फलस्य घटयादिकस्याई स्थितिः स्याद्यथा मध्याह्नात्पूर्वतः परतश्च भवति पातमध्यात्पूर्व स्पर्शः पातमध्यात्पश्चान्मोक्षः ॥ 14 ॥ अथ प्रकारान्तरेण क्रान्तिसाम्ये स्थितिलक्षणमुष्णिहा छन्दसाह तल्लक्षणमलंकारचूडामणिविषयिके तथा वृंदचूडामणी उष्णिहा छन्दःसंमृतौ स्याद्रजो गुरुरिति विवेकाद्वाच्यम् । मानयोगखण्डतो यावदल्पमन्तरम् । क्रान्तिसाम्यमेव तत्तावदेव हि स्थितिः॥15॥ इतीह भास्करोदिते ग्रहागमे कुतूह्ले। विदग्धबुद्धिवल्लभे सकृच्च पातसाधनम् ॥ 9 ॥ चन्द्रसूर्ययोर्मानयोगाद्विम्बैक्याआयावत् कान्त्यन्तरं स्वल्पं भवति तावत् क्रान्तिसाम्यमेव ज्ञेयम् । तावदेव तस्य पातस्य स्थितिरस्तीति ज्ञेया, अडुलायविवेकाई Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #144 -------------------------------------------------------------------------- ________________ ( 140 ) करणकुतूहलम् । त्रिगुणं सत्कलादिकं भवति क्रान्त्यन्तरस्य कलादिकत्वात् । अथ पातस्य फलं सिद्धान्ते - " पातस्थितिकालान्तरमङ्गलकृत्यं न शस्यते तज्ज्ञैः । स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम्" ॥ 15 ॥ सते भास्करोदित इति तु स्पष्टार्थमेव । अथ पुनरुदाहरणं शाके 1543 श्रावणशुक्ला 9 भौमे घटयः 16 / 33 विशाखा 12 / 54 शुक्लः 15 / 26 घटयः 38 / 42 गतान्दाः 438 अहर्गणः 161230 मध्यमः सूर्यः 3 । 16 । 56 | 16 चन्द्रः 6 । 26 | 18 / 30 पातः 4 / 13 / 45 / 34 उदये स्वदेशीया अयनांशाः 18 / 18 / 21 चरपलमृणम् 92 चरपलसंस्कृतः सूर्यः 3 / 15 / 51 / 57 गतिः 57 / 2 चन्द्रः 7 / 0 / 20 / 4 गतिः 829 / 35 पातः 4 / 13 / 45 / 30 सायनार्कः 4 / 4 / 11 / 23 चन्द्रः 7 / 18 / 54 / 15 योगः 11 / 23 / 5 / 38 द्वादशराशिभ्यः 12 शुद्धों शादिः 6 / 54 / 22 अस्य कलाः 414 / 22 गत्योरैक्येन 886 / 37 भक्ता लब्धं दिनादि 0 / 27 / 2 द्वादशभ्यः क्रमो योगस्तेन गम्यं ज्ञेयम् 0 / 27 / 2 एतत्कालीनः सायनः सूर्यः 4 / 4 / 38 / 2 चन्द्रः 7 । 25 | 21 / 51 पातो निरयणः 4 / 13 / 46 / 59 सपात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #145 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (141 ) चन्द्रः 11 1 20 / 58 / 29 बाणः कलादिः 42 / 44 याम्यः अथ पातस्य गतैष्यज्ञानं सायनचन्द्रो विषमे पदे सपातचन्द्रादेकगोले तेन गतपातो ज्ञेयः । अथसाधनं सायनचन्द्रस्य सर्वभागाः 235/21 / 51 तिथिभक्ता लब्धं कान्तेर्गतखण्डकानि 15 भोग्यखण्डम् 236 शेषम् 10 / 21 / 51 अस्य सपातचन्द्रस्य भागाः 350 / 58 / 29 तिथि 15 भक्ते लब्धम् 23 शरस्य गतखण्डकानि भोग्यखण्डकमृणम् 70 शेषम् 5 / 58 / 29 गणना पूर्वस्थापितखण्डकेभ्यो धनर्णसंज्ञा च कार्या गतपातत्वादुभयत्र ये शेषांशास्त एव चापांशा ज्ञेयाः शरस्याल्पचापांशत्वाद्धोग्यखण्डं शरस्यैकस्थं गतपातत्वात्क्रान्तिशरखण्डकानि गतानि द्विस्थापितानि द्वित्रीणीत्युक्तत्वात्खण्डद्वयं द्विधा स्थापितमल्पशरत्वात्पूर्वमुदाहरणं भाष्याद्यपेक्षया कृतमिदानीं सर्वसम्मतमुच्यते शरसंस्कारविषये विश्वांशकेनापमभोग्यस्यैतस्यापि संस्कारेऽपि गोलस्यापेक्षया कर्तव्या कित्येक जात्योर्योगो भिन्नजात्योरन्तरमित्यर्थः । उभयोर्धनरूपयोस्तथार्णरूपयोर्योग एव कार्यः भेदेऽन्तरं कार्यमित्यर्थ iti srvsmmitsNskaarH| atha कान्तिभोग्यखण्डस्य 236 विश्वांशकेन धनरूपेण धनसमरूपाणि कान्तिखण्डानि पूर्वस्थापितान्येकजातित्वाद्युतानि तान्येव शरखण्डकैः पूर्वस्थापितैरृणरूपैर्भिन्न जातित्वाद्रहितानि गोलापेक्षया न कृता । atha zaram Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #146 -------------------------------------------------------------------------- ________________ ( 142 ) करणकुतूहलम् । 42 / 44 पञ्चदशगुणितस्याल्पत्वा 64 / 10 दाये चापांशमिति प्रकारो न कृतस्तेन शरशेषम् 641 / 0 अशुस्पष्टखण्डेन 184 / 9 भक्तं लब्धं लवायम् 3 / 28 / 25 षष्टिगुणम् 208 / 51 चन्द्रगत्या 829 / 35 भक्ते लब्धं दिनादि 0 / 1 / 15 एभिर्गतः पातः पूर्वकालायस्मिन्कालयोगे द्वादशजातास्तस्मादिति तेन श्रावणशुद्धे 9 भौम उदयानतघटी 22 समये रवियोगे द्वादशजाता अत्र कालात् 0 / 15 / 13 एभिर्गतः पातोऽत्र दिन उदयागतघट्यः 12 / 49 समये पातमध्यं प्रतीत्यर्थमेतत्कालीनाः सायनौ रविचन्द्रौ पातथ्व सूर्यः 4 / 4 / 22 / 34 चन्द्रः 7 / 21 / 51 / 28 पातः 4 / 13 / 46 / 11 रवेः क्रान्तिः 19 / 18 / 53 / 30 अंशादि चन्द्रस्य 18 / 29 / 53 / 30 अंशादिचन्द्रस्य 18 / 29 / 53 याम्या याम्यशरेण 59 / 18 संस्कृता 19 / 29 / 13 उभयोः कान्त्योरन्तरं विकला 0 / 18 अन्तरस्य स्वल्पत्वान्न दोष उभयोः क्रान्तिसाम्यं जातं तेन शुद्धमिदं साधनं जातम् । अथ स्थितिसाधनम् - त्रिखाश्विदत्रनाडिकाः 2203 अशुद्धखण्डेन 184 / 9 भक्ता लब्धं घट्यः 11 / 57 मध्यकालः 12 / 49 अनयोरन्तरमुदयाद्गतनाड्यः 52 समये पातस्पर्शकालः युते मोक्षकालः 24 / 46 समये मोक्षः ravibimbam 11 / 12 candrabimbam 10 / Shree Sudharmaswami Gyanbhandar-Umara, Surat 10 www.umaragyanbhandar.com Page #147 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (143) 19 योगः 21 / 31 अस्यार्द्धमङ्गुलादि 10 / 46 त्रिगुणम् 32 / 18 सर्शकालीनः सूर्यः 4 / 4 / 12 / 12 च्न्द्र्ः7।19।6।15 पातः 4 / 13 / 45 / 38 / रविक्रान्तिः 19 / 31 / 51 सौम्या चन्द्रकान्तर्याम्या 17146 / 34 याम्यशरः कलादि 67145 स्पष्टा क्रान्तिः 18154 / 19 कान्त्योरन्तरम् 0 / 22 / 32 मानक्यम् 32 / 21 अतः क्रान्तेः साम्यं स्यादिति । अथ स्पर्शकालघटी 2 द्वयसमयिकाः सूर्यः 4 / 4 / 14 / 6 चन्द्रः 7 / 19 / 33 / 54 पातः 4 / 13 / 45 / 38 रविक्रान्तिः 28 / 58 / 19 याम्या चन्द्रक्रान्तिः 17 / 53 / 49 शरकला दक्षिणा 69 / 39 स्पष्टाकान्तिः 19 / 3 / 28 क्रान्त्योरन्तरं 519 मानक्यात् 32 / 18 ऊनमतः क्रान्तिसाम्यं स्पर्शकालः मोक्षकालीनः सूर्यः 4 / 4 / 34 / 55 चन्द्रः 7 / 24 / 36 / 41 पातः 4 / 13 / 46 / 49 रविक्रान्तिः 19 / 25 / 54 उत्तरा चन्द्रक्रान्तिदक्षिणा 19 / 13 / 13 शरकला दक्षिणा 46 / 51 स्पष्टा कान्तिः 20014 रविक्रान्तिचन्द्रकात्योरन्तरम् 0 / 34 / 7 मानैक्यादधिकं तेन पातनिर्गमः अथ पुनरुदाहरणं शाके 1290 कालीनसंवसरे कार्तिकशुक्ला 7 गुरौ तत्रोदयेऽहर्गणः 67823 मध्यमः सूर्यः 7 / 5 / 42 / 58 चन्द्रः 3 / 29 / 4 / 17 पातः 9 / 12 016 स्पष्टौ रविचन्द्रौ सूर्यः 7 / 4 / 18 / 53 गतिः . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #148 -------------------------------------------------------------------------- ________________ (144) करणकुतूहलम् । 60 / 40 चन्द्रः 3 / 20145 / 17 गतिः 725 / 35 चरपलम् 58 अयनांशाः 14 / 5 / 40 सायनार्कोऽयम 7 / 18 / 23 / 53 सायनचन्द्रः 4 / 4 / 54 / 17 अनयोरैक्यम् 11 / 23 / 18110 द्वादशल्यः शुद्धेऽशादि 6 / 41 / 50 गतेक्येन 786 / 15 भक्ते लब्धं दिनादि 0 / 30 / 40 एवं कार्तिकशुद्धे 7 गुरावुदयागतघटी 3040 समये पातो भविष्यतीति पातसम्भवघटी 30 / 40 समयिकः सूर्यः 74 / 49 / 57 चन्द्रः 3 / 27 / 08 पातः 9 / 12 / 11 / 15 सपातचन्द्रात् कलादिर्बाणः 169 / 21 उमरः सायनचन्द्रः 4 / 12 / 5 / 58 सपातचन्द्रा 119 / 12 / 1 देकगोले वर्तते तस्मादेष्यः पातो ज्ञेयः यस्मिन्काले योगो द्वादश जातास्तस्मात्कालात् कान्तीपुखण्डानां धनर्णसंज्ञास्थापना च प्राग्वत् सायनचन्द्रस्य भागाः 1305 / 58 तिथि 15 भक्ता लब्धम् 8 शेष भागादि 11 / 5 / 8 अष्टौ कान्तिखण्डानि गतानि क्रमोक्रमागणनयापक्रमस्य तृतीयं भोग्यखण्डमृणसंज्ञम् 236 सपातचन्द्रस्य भागाः 39 / 12 / 1 तिथि 15 भक्ता लब्धम् 2 शरस्य क्रमेण भुक्तखण्डद्वयं तृतीयं भोग्यम् 56 धनसंज्ञे शेषे 9 / 21 / 1 गम्यपातत्वादुभयोः शेषांशास्तिथितश्युताः उअयोश्चापांशाः क्रान्तिचापांशाः 3 / 5052 शरचापांशाः 5 / 4 / 47 भोग्यखण्डमादीकृत्य गम्यपातत्वा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #149 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (145) दोग्यखण्डं कृतमुझयोबिधा स्थापितानि स्वल्पक्रान्तेश्चापांशादिकस्थं भोग्यस्थं यथा वित्रीणीति वचनात्खण्डकद्वयं द्विधा स्थापितं क्रान्तिभाग्यखण्डस्य 236विश्वांशभागेनर्णरूपेणर्णरूपाणि क्रान्तिखण्डानि युक्तानि 13 यथा शरखण्डकैर्धनरूपाणि क्रान्तिखण्डानि योज्यान्यृणरूपैरणरूपाणि योज्यानि एकत्रर्णरूपमन्यद्धनरूपं तदा जिन्नजातित्वादन्तरं कार्यमत्र भिन्नजातित्वादन्तरं जातं शरसंस्कृतानि स्फुटखण्डानि प्रथमखण्डम् 197 स्वल्पचापांशैः 54 12 गुणितम्775 / 3 पञ्चदशगुणात्पूर्वागतबाणात 25 / 40 / 15 शोधितं शेषम् 1765 / 12 द्वितीयखण्डं 61 चापांशाः 3 / 54 / 12चापांशाः 5 / 47 ॥ 57 अनयोरन्तरांशः 1 / 53 / 45गुन्नित्म्492।3। 27 पूर्वशरशेषात् 1765 / 12 शुद्धम् 1273 / 9 शेष विषमं तृतीयखण्डम् 274 अन्तरांशैः 1 / 53 / 7 तिथितः 15 शुद्धैः 13 / 6 / 53 गुणितम् 3593 एतच्छेषात् 1273 / 9 न शुद्धयति तेन शरशेषम् 1273 / 9 अशुद्धेनास्फुटखण्डेन 274 लब्धं लवायम् 4 / 38 / 48 संशुद्धं खण्डांशम् 3 / 4 / 52 उभाभ्यां युतम् 10 / 26 / 47 षष्टिगुणम् 627 / 47 चन्द्रगत्या 725 / 35 भक्तं दिनादि 0 / 51 / 50 एभिर्दिनादिभिः पूर्वकालाइम्यं पातमध्यं पूर्वकालघव्यः 30 / 40 madhye yuktam Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #150 -------------------------------------------------------------------------- ________________ (146) करणकुतूहलम् । 1 / 22 / 30 एवं कार्तिकवदि 8 भृगावुदयावट्यः 22 / 30 पातमध्यमेतत्कालीनः सूर्यः 7 / 5 / 41 / 50 च्न्द्र्ः4।7। 26 / 57 पातः 9 / 12 / 14 / 38 रविक्रान्तिः 871|44cndrshrH205| 57स्पष्टक्रान्तिः 777 / 44 उभयोः कान्तिसाम्यत्वाच्छुद्धं साधनमेता घटिकाः 22 / 3 अशुद्धेन 274 भक्ता घट्यः 8 / 2 स्थितिरियं पातमध्यात 22 / 30 शुद्धाः 14 / 28 उदयातघटीषु पातस्पर्शः पातमध्ये युता 30 / 32 एवमुदयाद्रतघटीषु पातनिर्गमः मानं सूर्यस्य 11 / 3 च्न्द्र्स्य्9|48 अनयोरैक्याईम् 10 / 25अडलादि त्रिगुणितं कलात्मकम् 31 / 15 एवं स्पर्शकालीनमोक्षकालीनकान्त्यन्तरं प्रसाध्यं मानयोगखण्डतो यावदल्पिका स्थितिः प्रतीतः पश्चायः करणपातमध्ययोर्हि निर्णीतः ॥ इति श्रीब्रह्मतुल्यवृत्तौ पाताध्यायो नवमः ॥ 9 ॥ अथ चन्द्रसूर्ययोहसम्भवाध्यायो व्याख्यायते तत्रादौ शरसाधनमाहद्विघ्नो मासगणस्त्रिहविभयुतो वर्षाभ्रदतांशयुग्वञ्चोक्तार्कघटीफलं शरहृतं स्वर्ण तु त्स्मेणिल्ल्वाः। युक्ता मासमितै हैरथ वे राश्यर्द्धयुक्ताश्च ते तबाहू च लवा निजाईसहिताः स्यादंगुलाद्यः shrH॥1॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #151 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (147) इतश्चत्वारः श्लोकाः शार्दूलविक्रीडितेनाह-शकः पञ्चदिक्चन्द्रहीन इत्यादिनाधिमासैगर्ध्व इत्यन्तेन साधितो मासगणो द्वाश्यां गुणनीयस्त्रिभिर्भाज्यो लब्धाङ्को भागादिईइसप्तत्युत्तरद्विशत्या 272 युतः कार्यः ततो वर्षाणां करणगताब्दानामभदस्रांशेन 20 विंशतितमांशेन युक्तः कार्य एवंभूते तस्मिनंशाये बह्वाचार्योक्तार्कघटीफलं पञ्चभि 5 क्तिं तद्यथासम्भवं धनमृणं कार्यमेवं तस्मिन्नंशाये मासगणतुल्यै राशिभी शशिस्थाने युतं कार्यमथ वेम्रहणसम्भवे राश्यर्द्धन पञ्चदशभिरशैः पूर्वागतं राश्यादियुतं कार्य ततस्तस्य भुजः कार्यस्तस्यांशाः स्वीयेनार्द्धन सहिताः शरोऽङ्गुलादिः स्यात्सूर्यग्रहणे राश्यर्द्धयुक्तो यस्मिन् गोले तद्दिक ज्ञ्येया। यथा शके 1542 मार्गशीर्षपूर्णिमा बुधे गताब्दाः 437 मासगणः 5414 द्विगुणः 10828 विभक्तो लवादि 3609 / 20 द्विभ 272 युतः 3881 / 20 गताब्दाः 447 एषामन्नदत्रांशेन 21 / 51 युक्तः 3903 / 11 धनुषः पूर्वपक्षाघटीफलम् 3 पञ्चभि 5 तिं लब्धमंशायम् । 36 पूर्वस्मिन् 3903 / 11 कर्कादित्वाहणम् 3902 / 35 अयमंशादी राश्यादिकृतस्त्रिंशद्भक्ते लब्धं राश्यादयः 130 / 2 / 35 / * राशिस्थाने मासगणः 5414 युतः 5544 / 2 35 / * राशिस्थाने द्वादशभिर्भक्ते labdham 462 labdhasya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #152 -------------------------------------------------------------------------- ________________ ( 148 ) करणकुतूहलम् । प्रयोजनाभावात्यक्तं शेषं राश्यादि 0 / 2 / 35 / 0 अस्य भुजोऽयमेवांशाः 2 / 35 / 0 / स्वीयेनार्द्धेन 1 / 17 युतात् 3 / 52 अयमङ्गुलादिशरः अथ सूर्यग्रहणसम्भवार्थे शाके 1522 लौकिकश्रावणवदि 30 तिथौ सोमे गताब्दाः 4 17 मासगणः 5161 सूर्यः 3 / 0 / 35 दिनार्द्धम् 16 / 3 पूर्वघटी 28 / 56 मासगणः 5161 द्विनः 10322 tribhaktoM'zAdi3440 / 4 / द्विभयुतः 3712 / 40/0 वर्षाणां 417 विंशांशेन 20 / 51 युतः 3733 / 31 / 0 कर्कपूर्वपक्षघटी 3 फलं शरभक्तेन 0 / 36 हीनः 3732 / 55 / त्रिंशद्भक्तं राश्यादि 124 / 12 / 55 / 0 राशिस्थानं मासगणैः 5161 युतम् 5285 / 12/5510 द्वादशभक्तं शेषं राश्यादि 5 / 12 / 52 / 0 सूर्यग्रहणत्वाब्राश्यर्द्धेन 0 । 15 | 0 / 0 युतं जातं राश्यादि 5 / 27 / 55 / अस्य भुजः 0 / 2 / 5 / 0 अस्यांशाः 1 / 5 / 0 निजार्द्धेन 1 / 2 युतः 3 / 7 शरोऽङ्गुलादिरुत्तरः राश्यर्द्धयुक्तस्य राश्यादिसौम्यगोले स्थितत्वात् ॥ 1 ॥ ओ अथ नतसाधनमाह दर्शान्ते नतनाडिकान्धिरहितो युक्तो गृहाद्यो रविः प्राक्पश्चादयनांशकैश्च सहितस्तद्दोगृहोनाहताः । शैलास्ते द्विगुणा lavAdirayamastAtsvAkSatoM'zA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #153 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (149) नतास्तद्वेदांशमिता नतिश्च विशिखस्तत्संस्कृतोऽकंग्रहे ॥ 2 ॥ दर्शान्तकालीनं नतं कृत्वा तस्यांनिश्चतुर्थाश इति नतघटिकानां चतुर्मि 4 आगे लब्धराशयः शेषं त्रिंशद्भिः सडण्य पुनश्चतुर्भिर्भागे हृते लब्धा भागाः शेषं षष्टया सङ्कण्य चतुर्भक्ते लब्धं कला एवं राश्यादिफलं ग्राह्यं तेन दर्शान्तकालिको गृहायो रविः प्राक्कपाले रहितः पश्चिमकपाले युक्त इति कत्वा स एवायनांशैर्युक्तस्तस्य भुजं कत्वा तेन भुजेनोना हताश्व शैलाः 7 सप्त कार्याः स लवादिक्रान्तिर्भवति ततः शरः स्वाक्षवशेन प्राग्वन्नतांशाः साध्यास्तेषां चतुर्थाशो नतिः स्यात्तया प्रागानीतः शरः संस्कृतः सन् स्फुटो भवति यथा दर्शान्तः 28 / 56 दिनार्द्धम् 16 / 43 अनयोरन्तरं घट्यादिनतम् 12 / 43 पश्चिमं चतुर्भक्ते लब्धं राशयः 3 शेषम् * / 13 त्रिंशद्गुणम् 6 / 30 चतुर्भक्तं लब्धमंशाः 1 शेषम् 2 / 30 षष्टिगुणम् 150 चतुर्भक्ते लब्धं कलाः 37 शेषम् 2 षष्टिगुणम् 120 चतुर्भक्तं लब्धं विकलाः 30 एवं राश्यादिना 3 / 1 / 37 / 30 अमावास्यान्तकालीनः स्पष्टो वा गतेष्टनाडीत्यादिना स्थूलोऽपि रविः 3 / / / 35 / 34 पश्चिमनतत्वाद्युतः 6 / 2 / 13 / 4 अयनांशैः 17 / 57 युतः 6 / 20 / 10 / 24 asya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #154 -------------------------------------------------------------------------- ________________ (150) करणकुतूहलम् । भुजः । 20 / 10 / 24 अनेन सप्त 7 राशय ऊनाः 6 / 9 / 49 / 36 पुन जेनैव * / 20 / 10 / 24 गुणिता गोमूत्रिकया 2 / 40 / 20 द्विगुणाः 5 / 20 / 40 जातांशादिः क्रान्तिः संस्काररहिता सायनोऽर्को याम्यगोलेऽस्माद्याम्या याम्याक्षांशैः 24 / 35 / 9 संस्कृता जाता नताशा याम्याः 29 / 55 / 49 चतुर्भक्ता 7 / 27 जाता नतिर्याम्यानया पूर्वानीतसौम्यशरः3 / 7 संस्कृतो भिन्नदिक्त्वादन्तरम् 4 / 20 जातः स्पष्टशरः सौम्यः ॥ 2 ॥ अथ ग्रहणसम्भवासम्भवमाहगोचन्द्रा हिमगोर्भवाश्च तरणेनिक्यखण्डं शरे तन्यूने ग्रहणं भवेदिति बुधैश्चिन्त्यः पुरा स्म्भ्व्ः। चक्रायः खलु मध्यमार्कतमसोर्योगो द्विनिनो द्वियुपर्वेशो मुनिभक्तशेषकमितो ज्ञेयो विर्ण्च्यादिक्ः॥3॥ गोचन्द्राइति-गोचन्द्रा एकोनविंशतिश्चन्द्रस्य मानैक्याई शरं चन्द्रशरं मानक्या दूने सति ग्रहणं भवेदिति विद्वद्भिः पूर्व सम्भवो ज्ञेयः यथा चन्द्रशरः 3 / 52 mAnakyA.t 19 ऊनस्तेन चन्द्रग्रहणसम्भवोऽस्ति ततश्चन्द्रग्रहणवत्सूर्यग्रहणसाधनं कर्तव्यं सूर्यस्पष्टशरः 4 / 20 सूर्यस्य मानैक्याआत् 11 ऊनस्तेन सूर्यस्य ग्रहणसम्भवोऽस्ति तस्य साधनं पूर्ववचन्द्रग्रहणस्य साधनं चन्द्रग्रहणोक्तकसूर्यग्रहणस्य साधनं सूर्यग्रहणोक्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #155 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( 151 ) वत् । अथ चक्राय इति क्षेपकरहितयोर्मध्यमार्कतमसोर्मध्यसूर्यरहितयोर्मध्यमार्कतमसोर्मध्यसूर्यपातयोर्भगणायो योगो द्विघ्नः द्विगुणीकृतः द्वियुक्तः कार्यः सप्तभिर्भाज्यः शेषं तेन गता वर्तमानस्य राश्याद्यं भुक्तं ब्रह्मादिकः पर्वेशः ब्रह्मशशीन्द्रकुबेरवरुणाभियमाश्च पर्वेशा इति यथा चन्द्रग्रहणे क्षेपरहितो भगणाद्यो रविः 437 / 6 / 0 / 59 / 38 पातः 23 / 6 14 / 38 / 25 अनयोर्योगः 461 / 0 । 15 ।38|3 द्विगुणः 922 / 0 / 31 / 16 / 6 द्वियुक् 924 सप्त 7 भक्तं शेषम् * ब्रह्मतो गणनया सप्त गताः ब्रह्मा पर्वेशः सूर्यग्रहणे भगणादिरविः 417 / 4 / 1 / 21 / 13 पातः 22 5 / 9 / 24 / 18 अनयोर्योगः 439 / 9 / 10 / 45 / 31 द्विगुणः 879/6 / 21 / 31 / 2 द्वियुक् 881 / 0 / 43 / 2 / 4 सप्त 7 भक्ते शेषम् 6 पर्वेशो यमो ज्ञेयः ॥ 3 ॥ अथ ग्रन्थकृत्स्वनाम पूर्वकवर्णनमाहआसीत्सज्जनधानि गेहविवरे शाण्डिल्यगोत्रो द्विजःश्रौतस्मार्तविचारसारचतुरः सौजन्यरत्नाकरः ज्योतिर्वित्तिलको महेश्वर इति ख्यातः क्षितौ स्वैर्गुगैस्तत्सूनुःकरणं कुतूहलमिदं चक्रे क्विर्भास्क्र्ः॥4॥ इतीह. भास्करोदिते ग्रहागमे कुतूहले । विदग्ध - बुद्धिवल्लभे रवीन्दुपर्वसम्भवः ॥ 10 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #156 -------------------------------------------------------------------------- ________________ (152) करणकुतूहलम् । आसीदिति|स्प्स्स्त्तार्थो ज्ञ्येय्ः॥4॥ इति श्रीकरणकुतूहले पर्वसम्भवासम्भवमाध्यायानः दशमः समाप्तिमगमत् ॥ 10 ॥ अथ ग्रहणोपयोगी नीरदाध्यायो व्याख्यायतेसमलिप्तीकृते भानौ राश्येकं शोधयेद्बुधः । अंशका मनवश्चैव शेषं चक्राच्च पातयेत् ॥ 1 ॥ कलितं वर्गितं द्विघ्नं चक्रलिप्ताभिरुद्धरेत् । लब्धाव्य इतरे सङ्गे तरोविश्वांशकैर्युतः ॥ 2 ॥ समलिप्तार्कसंयुक्ताच्छोधयेदुदयभास्करात् । य च्छेषमाद्यसंयुक्तं नीर्दाको हि स्ण्स्फुत्त्ः॥ 3 ॥ समकलसूर्यमध्य एकोराशिश्चतुर्दशांशाः 1 / 14 / 00 शोध्याः शेषं द्वादशराशियः 12 शोधयेत् तस्य कलाः कार्यास्तासां वर्गो विधेयः सद्विगुणः कार्यस्तं चक्रकलाभिः 21600 भजेत् लब्धस्य पृथक् स्थापितस्य आन्य इति संज्ञा कतव्या य इति संज्ञः स त्रयोदशभि 13 रंशयुतः समकलसूर्ये योज्यस्तत औदयिकः सूर्यः शोध्यो यच्छेषं तत् पूर्वकताव्यसंज्ञेन युतं सन्नीरदार्कः स्फुटो भवति । यथा चन्द्रग्रहणे समकलसूर्य 810 / 16 / 10 एकोराशिरंशाश्चतुर्दश 1114100 शुद्धाः शेषम् 6 / 16 / 16 / 10 चकात् 12शुद्धः 5 / 13 / 43 / 50 अस्य कलाः 98. 23 / 50 आसां वर्गः 96507701 / 21 द्वितः Ti0-1 अयं मीरदाण्यायः केनचित् प्रक्षिप्त iti prtibhaati। - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #157 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (153) 193015402|42च्क्र्क्लाभिः 21600 भक्ते लब्धं कला di8935|53स्स्स्स्त्तिभ्क्त्ण् lbdhmNshaadi148|55|53 त्रिंशद्भक्तं जातं राश्यादिः 4 / 28 / 55 / 53 एतस्य राश्यादिकस्यात्य इतरसंज्ञकस्त्रयोदशभिरंशः 13 युतः 5 / 11 / 55 / 53 समकलसूर्ये 8 / 0 / 16 / 10 युत्ः1।12।12। 3 औदयिकसूर्यात् 7 / 29 / 35 / 20 शुद्धः शेषम् 6 / 17 / 23 / 17 आब्येन 4 / 28 / 55 / 53 युक्तम् 11 / 16 / 19 10 अयं नीरदार्कोऽत्र स्पष्टो ज्ञेयः ॥ 3 ॥ अस्य प्रयोजनमाहरविभौमांशकं दृष्ट्वा निरभ्रं ग्रहमादिशेत् । शनिसौम्यनवांशे चेत्सलिलं क्षुद्रवर्षणम् ॥ 4 ॥ शशिशुक्रनवांशे च प्रावृट्काले महज्जलम् । गुरोरंशकमासाद्य दृश्यते सबलाहकः ॥ 5 ॥ ग्रहणे वा विलग्ने वा मेघच्छायां विजानतः । तस्याहं पादयुगलं कुसुमाञ्जलिनार्चये ॥ 6 ॥ इति श्रीभास्कराचार्यविरचिते करणकुतूहले नीरदार्कविचाराध्यायःसमाप्तः ॥ 11 ॥ ___ यदि नीरदार्को रविभौमनवांशके भवति तदा मेघो नास्ति शनिबुधनवांशके क्षुद्रवर्षणं स्वल्पवर्षणं चन्द्रशुक्रनवांशके प्रत तप-र्जन्यो मेघः गुरुनवांशे यदा तदा सवातं क्षुद्रवर्षणम् ॥ 5 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #158 -------------------------------------------------------------------------- ________________ (154) krnnkuthlm| bhatha स्वप्राशस्त्यमाह-- यथामति मया प्रोक्तं सम्प्रदायादथापि वा । उचिताऽनुचितं यन्मे तद्वाक्यं क्षम्यतां विदः ॥ 1 ॥ विन्ध्यादि निकषा पुरी सुविदिता सर्वर्द्धिवृद्धान्विता तन्नेतास्ति भटः स्ववंशतिलकश्चौलुक्यवंशोद्भवः । सुश्रीवीरमुदे सुनीतिनिपुणो हेमाद्रिरेखापुरो योद्यानभूपती स्थिरतरान्पोन्मूल्य राज्ञ्य्के॥2॥ वैशाख्ये खलु मन्त्रिणि प्रियवृषे दानप्रसूक्तौ सति मङ्गल्यादिकलामिते गतवति श्रीविक्रमात्संवति । मासे पौष्ठपदे विनायकतिथौ दैत्येज्यवारे वरे चक्रे श्रीगुरुभावतः सुमतियुग्घर्षेण चैषा मुदा ॥ 3 ॥ ग्रन्थाग्रन्थशतान्यस्य साष्टिआदशसंख्यया 1850 / ज्ञेयं चेदङबाहुल्यान्यूनाधिक्यं न दोषकत् ॥ 4 ॥ करणवृतावेतस्यां सुमतिहर्षरचितायाम् । गणककुमुदकौमुद्यांनिर्णीतः पर्वसम्भवः ॥ 5 ॥ इति श्रीसुमतिहर्षविरचितायां ब्रह्मतुल्यवृत्तौ गणककुमुदकौमुद्यां ग्रहणसम्भवाधिकारोऽत्र सनीरदार्कम् विचाराध्यायः समाप्तः ॥ 10 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #159 -------------------------------------------------------------------------- ________________ विक्रय्यपुस्तकें - ज्योतिषग्रन्थाः । नाम. लीलावती सान्वय भाषाटीका अत्त्युत्तम बृहज्जातक सटीक भट्टोत्पलीटीकासमेत जिल्द बृहज्जातकमहीधरकृतभाषाटीका अत्युत्तम वर्षदीपकपत्रीमार्ग ( वर्षजन्मपत्र बनानेका ) मुहूर्तचिंतामणि प्रमिताक्षरा रफ रु. 1 ग्लेज मुहूर्तचिंतामणि पीयूषधारा टीका ताजिकनीलकंठीसटीकतंत्रत्रयात्मक 49J6 चंडेश्वर भाषाटीका ... 2960 ... ... ... ताजिकनीलकण्ठी तंत्रत्रयात्मक अत्युत्तम टेपकी छपी ज्योतिषसार भाषाटीका सहित मुहूर्तचिंतामणिभाषाटीका महीधरकृत मानसागरीपद्धति ( जन्मपत्रबनाने में परमोपयोगी ) ... बाळबोधज्योतिष ... ग्रहलाघव सान्वय सोदाहरण भाषाटीका समेत जातकसंग्रह ( फलादेश परमोपयोगी ) . चमत्कार चिंतामणि भाषाटीका जातकालंकारभाषाटीका ... ... ... ... ... पंचपक्षी सटीक पंचपक्षी सपरिहार भाषाटीका समेत * लघुपाराशरी भाषाटीका अन्वय सहित ... 8000 ... ... ... Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् ... ... ... ... ... ... ... ... ... ... ... ... ... ... 1000 ... ... महीधरकृत भाषाटीका ... 8000 ... ... ... ... बृहत्पाराशरहोराशास्त्रम्--पूर्वखण्ड सारांश मूल व उत्तर खण्ड संस्कृतटीका तथा भाषाटीका सहित.... जातकालंकार सटीक जातकाभरण ... ... ... ... ... ... ... ... ... ... ... .... ... ... की. रु. A. 1-8 1-12 ... ... ... .... 6040 .... 0000 ... ... ... ... ... ... ... ... 06 1--8 0-4 1--8 2--8 1-00 1-8 0-2 1-0 0-12 0-4 0-6 5-0 0-6 0-12 0-12 0-4 0 0-3 www.umaragyanbhandar.com Page #160 -------------------------------------------------------------------------- ________________ (156) जाहिरात । नाम.. . की. रु. मा. मुहूर्तगणपति ... ... ... ... ... ... 0-12 मुहूर्त्तमार्तण्ड संस्कृत टीका व भाषाटीका सहित... शीघ्रबोधभाषाटीका ... ... ... ... ... ..-6 षट्पंचाशिका भाषाटीका... ... ... ... ... --3 भुवनदीपक सटीक 4 A0, तथा भाषाटीका जैमिनिसूत्रसटीक चार अध्यायका ... ... ... रमलनवरत्न मूल ... .... ... ... ... केशवीजातक सौदाहरण भाषाटीका चक्रों समेत उपयोगी ) ... ... ... ... सर्वार्थचिंतामाण- ... लघुजातकसटीक लघुजातक भाषाटीका ... सामुद्रिकभाषाटीका ... .... सामुद्रिकशास्त्र bar3A सान्वय भाषाटीका ... वृद्धयवनजातक भाषाटीकासह ... ... ... ... यवनजातक ... ... ... ... ... ... ..-2 संपूर्ण पुस्तकोंका "बडासूचीपत्र" अलग है, आध आनेका टिकट भेजकर ma~gAlIjiye. :: : : :: :: :: : LITEIT VTT TILI पुस्तकोंके मिलनेका पता खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" छापाखाना, खेतवार्3I-चंबई. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com