________________ गणककुमुदकौमुदीटीकासमेतम् / (81) दक्षिणा, उदयास्ते परमलम्बनं घटिकाचतुष्टयम् 4 परमनतिरडुलाया 16 // 55 // 2 // 3 // अथ सकृत्प्रकारेण लम्बनानयनं वसन्ततिलकाद्वयेनाहसप्तादयः कुमनवोऽष्टधृती नवेन्दुदना शरत्रियमलाः खजिनाश्च पिण्डाः / षट्न्यश्विनो जिनयमा द्विशती त्रिभोनलग्नार्कयोर्विवरभागमितेर्भवाप्ताः // 4 // पिण्डोगतस्त्वगतयातवियोगनिनशेषेशभागरहितः सहितश्च भोग्ये। उनाधिके खरसहत्खलु लम्बनं वा प्राग्वत्स्फुटः सकृदतो नतिरन्यलग्नात् // 5 // सप्तेति / 77 / 141 / 188 / 219 / 235 / 240 / 23 6 / 224 / 200 इत्यादयो नव लम्बनपिण्डा एकादशैकादशान्तरितभागानामसरुत्साधितलम्बनस्य पानीयपलानीत्यर्थः। यदा त्रिभोनलमार्कयोरन्तरं षट्षष्टिभागा भवन्ति तदा परमं लम्बनमसकत्कर्मणा साधितं घटीचतुष्टयात्मकमुपचयात्मकमुत्पद्यते ततः परमोपचयात्मकमेकादशभिरंशैरष्टौ खण्डकानि भवन्ति तेन नवमः पिण्डो नवत्यंशा द्वितीयमुक्तम्, अथ गणितागतपर्वान्तकालीनत्रिभोनलमार्कयोर्विवरस्यान्तस्य भुजभागेयो भवरेकादशभक्तेश्यो यल्लब्धं सत्संख्यः पिण्डो गतः उक्तं च करणप्रकाशे वित्रिभलमार्कान्तरभुजभागोननरद वो भक्तामाष्टककुभिः सकता लम्बननाड्यः स्फुटाःप्राग्वत् // 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com