________________ (80) करणकुतूहलम् / तात्कालिकः सूर्यः 3 / * / 38 / 20 सायनः 3 / 18 // 35 // 40 दर्शान्तः 32 / 46 अस्माल्लनं कार्यम् 9 / 14 / 39 / 37 वित्रिभम् 6 / 14 / 39 / 37 अस्मात् कान्तिः 5 / 53148 याम्या नतांशाः 30 / 28 / 57 उन्नतांशाः५९।३१।३ एषां ज्या 103 / 25 सायनयोर्वित्रिभसूर्ययोरन्तरम् 2 / 26 / 3 / 57 अस्य ज्या 119 / 22 खराम 30 भक्ता घटिकादिलम्बनं मध्यमम् 3 / 59 प्राग्वस्पष्टम् 3 / 25 पश्चिमकपालत्वात्तिथौ 29 / 24 धनम् 32 / 49 उत्तरे तात्कालीनो रविः 3038 / 22 सायनः 3 // 18 // 35 // 42 सायनलमम् 9 / 14 / 57 / 21 वित्रिभम् 6 / 14 / 57 / 21 कान्तिः६।०५६ दक्षिणा नतांशाः 3036 / 5 याम्या उन्नतांशाः 59 / 23 / 55 नतज्या 61 / 1 उन्नतज्या 103 / 16 वित्रिभसूर्ययोरन्तरम् 2 / 26 / 21 // 39 अस्य ज्या 119 / 16 खराम 30 भक्ता घटिकादिलम्बनम् 3 / 58 स्पष्टलम्बनम् 3 / 25 जातं स्थिर लम्बनम् 3 / 25 दर्शान्ततिथौ 29 / 24 धनं जातः स्थिरो दर्शान्तः 32 / 49 मध्यग्रहणकालोयम् / अथ नत्यानयनम्। नतांशजीवेति नतांशानां ज्या स्वदशांशेनान्विताष्टभक्ता लब्धनतांशानां दिगेव दिग्यस्याः सा नतांशदिक्, यथा स्थिरलम्बनानयनमङ्गुलाया नतिः स्यात् नतांशदिक् नतांशाः 30 / 3 6 / 5 एषां ज्या 61 / 1 इयं स्वदशांशेन 5 / 5 युक्ता 666 अष्टभिर्भता लब्धम् 8 / 15 इयमडुलाया नतिः सदैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com