________________
गणककुमुदकौमुदीटीकासमेतम् । (७९) वित्रिभलग्नदर्शान्तकालीनसूर्ययोर्विवरस्य या ज्या सा खरामै ३० हृता भक्ता लम्बनं घट्यादि मध्यलम्बन स्यात्तदुन्नतांशज्यया गुणितं नखेन्दुभि १२० जेल्लब्धं स्फुटं लम्बनं भवति, तत्स्पष्टलम्बनं वित्रिो रवेरधिके तिथौ दर्शान्ते धनम्, रवेहींने वित्रिनलग्ने तथर्णमेतावता पूर्वकपाले खावृणं पश्चिमकपाले धनमिति निर्णीतिज्ञेया, त्रिभोनलग्नेऽधिक इति लक्षणे कदाचित्पूर्वकपालेऽपि धनं पश्चिमकपालेऋणमिति सम्भवति तस्मायुक्तिसहायपक्षोऽसौ न भवति । मध्यलग्नसमे भानौ हरिजस्य न सम्भव इत्यादिपक्षो युक्तिमान दृश्यते । परन्तु यद्यत्पद्यैर्महद्भिरङ्गीकतं तदस्मदायेरप्येवं व्याख्येयमेवमसकत्ततो लम्बनसंस्कृततिथिर्लनं साध्यमेवं पुनरपि यावस्थिरं लम्बनं स्याद्यथा सायनं वित्रिभम् ५। २५। १४ । ५८ सायनोऽर्कः ३। १८ । ३२ । २८ अनयोरन्तरम् २।६। ४२ । ३० अस्य भुजज्या ११०॥ २ खरामभक्ता लब्धं घटिकादि ३ । ४० एतन्मध्यलम्बनं तदुन्नतज्यया ११० । ३५ गुणितम् ४०५ । २८ नखेन्दुभिर्भक्तं लब्धं लम्बनम् ३ । २ रवेः सकाशात्रिभोनलगमधिकं पश्चिमकपालत्वाच्च दर्शान्ते २९ । २४ धनं जातम् ३२ । ४६ एवमसकत् ३२ । ४६ यातैष्यनाडीत्यादिना रविफलम् ३१ । ६ औदयिके सूर्य धनं कृतमथवा लम्बनेन संगुण्य षष्टया विभज्य लब्धं कलादि समकलसूर्यमध्ये लब्धं धनं कार्यमणे लम्बने हीनं कार्यमिति कते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com