________________
(१५४)
करणकुतहलम्।
भथ स्वप्राशस्त्यमाह-- यथामति मया प्रोक्तं सम्प्रदायादथापि वा । उचिताऽनुचितं यन्मे तद्वाक्यं क्षम्यतां विदः ॥१॥ विन्ध्यादि निकषा पुरी सुविदिता सर्वर्द्धिवृद्धान्विता तन्नेतास्ति भटः स्ववंशतिलकश्चौलुक्यवंशोद्भवः । सुश्रीवीरमुदे सुनीतिनिपुणो हेमाद्रिरेखापुरो योद्यानभूपती स्थिरतरान्पोन्मूल्य राजन्यके॥२॥ वैशाख्ये खलु मन्त्रिणि प्रियवृषे दानप्रसूक्तौ सति मङ्गल्यादिकलामिते गतवति श्रीविक्रमात्संवति । मासे पौष्ठपदे विनायकतिथौ दैत्येज्यवारे वरे चक्रे श्रीगुरुभावतः सुमतियुग्घर्षेण चैषा मुदा ॥३॥ ग्रन्थाग्रन्थशतान्यस्य साष्टिादशसंख्यया १८५० । ज्ञेयं चेदङबाहुल्यान्यूनाधिक्यं न दोषकत् ॥ ४ ॥ करणवृतावेतस्यां सुमतिहर्षरचितायाम् । गणककुमुदकौमुद्यांनिर्णीतः पर्वसम्भवः ॥ ५ ॥ इति श्रीसुमतिहर्षविरचितायां ब्रह्मतुल्यवृत्तौ गणककुमुदकौमुद्यां ग्रहणसम्भवाधिकारोऽत्र सनीरदार्कम्
विचाराध्यायः समाप्तः ॥ १० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com