________________
गणककुमुदकौमुदीटीकासमेतम् । ( १३३ )
कार्या, एवं शरखण्डकानामपि स्थापना धनर्णसंज्ञा चतुर्ष्वपिपदेषु कार्या ॥
अथ साधनमिन्द्रवज्रार्द्धनाहचन्द्रस्य पातेन्दुयुतस्य भागास्तिथयुद्धृताः स्युर्ग - तखण्डकानि ॥ ५ ॥
सायनचन्द्रस्य तथा च सपातचन्द्रस्य सर्वस्य च ये भागास्ते पृथक् पञ्चदशभिर्भाज्या लब्धमुभयत्र स्वस्वगतखण्डकानि ज्ञेयानि तेषां पूर्वोक्तधनर्णसंज्ञितस्थापितखण्डकेभ्यः गणनात् क्रमादुत्क्रमात्क्रमादुत्क्रमाच्च कार्या शरस्य खण्डार्थ सपातचन्द्रः ६ | ११ | ५३ | ३० भागाः १९१ ५३।३० पञ्चदश १५ भक्ता लब्धम् १२ शेषम् ११ । ५३ । ३१ यथा सायनचन्द्रस्य ४।२९।५।२१ भागाः १४९/५। २१ तिथिभक्ता लब्धम् ९ गतखण्डकानि शेषम् १४/५ २१ क्रान्तिखण्डतो गणना कृता दशमं खण्डं भोग्यं द्वितीयपदस्य चतुर्थखण्डम् २९९ ऋणसंज्ञकं शरखण्डकेषु तु त्रयोदशं शरखण्डकं तेषु शरखण्डकेषु गणना कृता तृतीयपदस्य प्रथमखण्डं ७० धनसंज्ञकमथ भक्तशेषमुभयत्र क्रान्तिशेषम् १४ / ५ / २१ शरशेषम् ११
५३।३० ॥ ५ ॥
अथ साधनमुपजातीन्द्रवज्जाद्वयेन चोपजातीन्द्रवज्रयाचष्टे
क्रमोत्कमात्तद्गुणना च कार्या चापादयाः शेषल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com