________________
(१३२) करणकुतूहलम् । १।१७। २७ कला ७७ । २७ चन्द्रार्कक्तियोगेन ८०१ । ५८ भक्ते लम्धं दिनादि ०।५। ४७ द्वादशभ्योऽधिकत्वाल्लब्धदिनादिभिः । ५। ४७ गतः पातः । अथ तात्कालिककरणम् । नवम्यां शेषरात्रिघटी ५१४७ यातैष्यनाडीत्यादिना तात्कालिकोऽर्कः ६।१२। ३९ । ४५ चन्द्रः ४ । १० । ५१ । १७ पातः २।१।२। १२ सपातचन्द्रात्खाश्वाः शराङ्गानि खण्डकेन्यः सायनोऽर्कः ७। ० । ५४ । ९ चन्द्रः ४ । २९ । ५। ५१ योगः • । । । • कलादिशरो याम्यः ५७ । २९ सपातचन्द्रः ६।११ । ५३ । ३० याम्यगोले सायनचन्द्रोऽत्र ४ । २९ । ५ । २१ समपदे द्वितीयपद उत्तरगोले तेन समपदत्वात्सपातचन्द्रभिन्नगोलत्वागतः पातः पूर्वागतादपि ०।५। ४७ वक्ष्यमाणैः स्पष्टादिभिरिति ॥ ३ ॥ .अथ पातस्य गतैष्यकालसाधनाथ संज्ञामिन्द्रवजा?नाहक्रान्तीपुखण्डानि धनं क्रमेण व्यस्तानि तानि स्वमृणं प्रकल्प्यम्। क्रान्तिखण्डानि चेषुखण्डानि तानि क्रमात् पक्रान्तिखण्डानि धनसंज्ञानि तान्येव षडुत्क्रमाणि ऋणसंज्ञानि, पुनरपि षट्कमाद्धनसंज्ञानि तान्युत्क्रमाणि पुनः षड्ऋणसंज्ञानि कल्प्यानि, एवं चतुर्वपि पदेषु गणनाधोऽधः संस्थाप्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com