SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । ( ११७ ) पातः २।१।१२।० गतिः ३ । ११ चन्द्रस्य कलादिका क्रान्तिः - ६४ । ३४ दक्षिणा शरो दक्षिणः २४/५० एकदिकत्वादुभयोर्योगः ३६९।२४ सषयसूर्यसायनस्य क्रान्तिः ८ १४ । २१ उत्तरानया भिन्नदिकत्वादन्तरम् ४४४।५७ उत्तरा व्यर्केन्दुदोर्ज्या५७।३९पलांशैः २४।३५।९ गुणिता १४१७ । २२ । २३ खार्के १२० का लब्धेन ११।४८ । ४१ दक्षिणेन भिन्नदिक्त्वात्पूर्वागतांशादि ७/२४|५७ उभयोरन्तरम् ४।२३।४४ याम्यं व्यर्केन्दुकोट्यंशाः ० | १|१३/५४ भुजः ०।२८।४६।६ राशिभिरिन्द्रियगुणितैः ४ । २३।५० सवर्णितैः १५८३० पूर्वागतमन्तरम् ४। २३ । ४४ सवर्णितम् १५८२४ भक्तमडुलादिवलनं याम्यम् ० । ५९ । हारः ३ । ५० विभा २ । ४५स्वभा ६ । ३६ करणकुतूहलवृत्तौ विहितं शृङ्गोन्नतेर्नयनम् ॥ ४ ॥ इति ब्रह्मतुल्यवृत्तौ शृङ्गोन्नत्यधिकारः सप्तमः समाप्तः ॥७॥ अथ ग्रहयुत्यधिकारी व्याख्यायते तत्रादौ भौमादीनां योजनमयानि विम्बानि लिख्यन्तेभौमस्य १८८५ साधिकं बुधस्य २७९ गुरोः १६६४९ शुक्रस्य १११० शनेः २९५५ भूमेः सकाशायो दूरस्थस्तस्य बिम्बं सूक्ष्मं दृश्यते यस्तु भूमेरासन्नः स स्थूल इति उक्तं च उच्चस्थितो व्योमचरःसुदुरे नीचः स्थितः स्यान्निकटे धरित्र्याः । अतोऽणु बिम्बं पृथुलं च भाति भानोस्तथासन्न सुदूरवृत्तेः १ इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy