________________
(११८) करणकुतूहलम् ।
अथ भौमादिकानां कलामयानि बिम्बानि तत्स्पटत्वं चेन्द्रवजोपजात्य॰नाहपञ्चाङ्गसप्ताङ्कशराः पृथक्स्थास्त्रिज्याशुकर्णान्तरसमृणास्ताः॥ त्रिप्रैः पराख्यैर्विहृताःफलोनयुक्ताः पृथक्स्थास्त्रिभमौर्विकायाः॥१॥ कर्णेऽधिकोने त्रिता भवन्ति विम्बाडुलानीति कुजादिकानाम् ॥
पञ्चकलापरिमितं ५ भौमस्य मध्यबिम्बं बुधस्य षट्कलाः ६ सप्त गुरोः ७ नव शुक्रस्य ९ पञ्च शनेः ५ताः पंच कलाः पृथक्स्थाप्यास्त्रिज्याशीघ्रकर्णयोरन्तरेण गुणिताः स्वकीयैस्त्रिगुणैः पराख्यैर्भता यल्लब्धं तेन पृथक्स्था ऊनयुक्ताः कार्याः यदि त्रिज्यातः १२०अधिकः कर्णस्तदा पृथक्स्था हीनाः कार्याः यद्यल्पस्तदा युक्ताः कार्याः ताः स्फुटा ग्रहाणां बिम्बकलाः स्युनिभिर्भता लब्धं भौमादिकानां बिम्बाङ्गलानि भवन्ति । अथ गुरोर्मध्यबिम्बकलाः ७ त्रिज्याशीघकर्णयोरन्तरेण १५ । ९ गुणिताः १०६ । ३ गुरोः पराख्यै २३ सिगुणैः ६९ भक्ता लब्धम् १ । ३१ अनेन त्रिज्यातः कर्णस्याधिकत्वात्पृथक्स्था गुरोर्मध्यबिम्बकलाः ७ ऊना जाता गुरोर्बिम्बकलाः स्पष्टाः ५। २९ त्रिविभक्ता जातानि स्पष्टानि गुरोपिम्बाडुलानि १ । ४९ । अथ शुक्रस्य मध्या बिम्बकलाः ९ पृथक्स्थाः ९ त्रिज्या १२० शीघ्रकर्णयो ८९ । २३ रन्तरेण ३० । ३७ गुणिताः २७५ । ३३ पराख्येण ८७ त्रिगुणेन २६१ भक्ता लब्धम् १। ३त्रिज्यातः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com