________________
गणककुमुदकौमुदीटीकासमेतम् । (११९) १२० कर्णस्योनत्वात्पृथक्स्थाः ९ युताः १० । ३ त्रिभिविभक्ता जातं शुक्रस्य बिम्बं स्फुटमङ्गलात्मकम् ३। २१ एवं सर्वेषां विम्बाडुलानि कार्याणि ॥ १ ॥
अथ युतिकालज्ञानं सार्थोपजात्याहदिवौकसोरन्तरलिप्तिकौघाइत्योर्वियोगेन हृताद्यदैकः ॥ २ ॥ वक्री जवैक्येन दिनैरवाप्तैर्याता तयोः संयुतिरल्पभुक्तौ ॥ वक्रेऽथवा न्यूनतरेऽन्यथैष्या द्वयोरनृज्योर्विपरीतमस्मात् ॥३॥
ययोग्रहयोर्युतिर्जिज्ञासिता ताविष्टदिने स्पष्टौ कृत्वा तयोरन्तरस्य कलाः भाष्येऽत्रायनहकर्म कृत्वा ततो युतिः साध्येत्युक्तं तदपि समीचीनं यत उक्तम्-दृक्कर्म कृत्वायनमेव भूयः साध्येति तात्कालिकयोर्युतिर्यदिति । परमिह ग्रन्थकता कर्मद्वयं सहैवोक्तं तेन केवलयोरेव साध्या चेदिन्नं भवेत्तर्हि आयनं कर्म कृत्वैव युतिः साधयितुं योग्या तत्रोक्तं च दृक्कर्मणायनभवेन न संस्कृतौ चेत्सूत्रे तदा त्वपमवृत्तजयाम्यसौम्ये । यद्यकते दृक्कर्मणि युतिः साध्यते सापि भवति तदा सुस्थिरं तयोरन्तरकलाः भुक्त्यन्तरेण हृता लब्धं दिनादि, अथ यदि तयोर्मध्य एको वक्री तदा तद्गत्योरैक्येन भाज्या लब्धं दिनादि स्यात् तत्र योऽल्पभुक्तिर्ग्रहः सोऽधिक क्तियहादूनः, अथ यो वक्री स न्यूनः स्यात्तदा लब्धदिनर्याता गता युतिया, अतोऽन्यथाल्पभुक्तौ ग्रहे वा वक्रिणि ग्रहेऽधिक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com